Book Title: Aavashyaksutram Part 03
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
॥७२८॥
वा सइवावी अहव उवओगे ॥१॥रागहोसधुवत्ता तहेव अण्णन्नकालमुवओगो । दंसणणाणाणं तू होइ असवण्णुया
४ प्रतिक्रचेव ॥२॥ अण्णोण्णावरणभ(ता)वा एगत्तं वावि णाणदसणओ । भण्णइ नवि एएसिं दोसो एगोवि संभवइ ॥३॥
मणाध्य. अस्थिति नियम सिद्धा सदाओ चेव गम्मए एवं । निच्चिावि भवंती वीरियक्खयओ न दोसो हु ॥४॥ रागद्दोसो न भवे||अहंदाद्यासबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥५॥न पिहूआवरणाओ दबहिनयस्स है। शातना १९ वा मयेणं तु । एगत्तं वा भवई दसणणाणाण दोण्हपि ॥६॥णाणणय दंसणणए पडुच्च णाणं तु सबमेवेयं । सबं च दंस-12 णंती एवमसवण्णुया का उ?॥७॥ पासणयं व पडुच्चा जुगवं उवओग होइ दोहंपि । एवमसवण्णुत्ता एसो दोसो न संभ-18 वइ ॥ ८॥ आचार्याणामाशातना, क्रिया पूर्ववत् , आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवि|यप्पलाभलद्धी सीसो परिभवइ आयरिए ॥१॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायवे
वा सदा वाऽपि उपयोगेऽथवा ॥ध्रुवरागद्वेषत्वात्तथैवान्यान्यकाल उपयोगात, । दर्शनज्ञानयोस्तु भवत्यसर्वज्ञतैव ॥२॥ अन्योऽन्यावारकता वा एकत्वं वाऽपि ज्ञानदर्शनयोः । भण्यते नैवतेषां दोष एकोऽपि संभवति ॥ ३॥ सन्तीति नियमतः सिद्धाः शब्दादेव गम्यन्ते एवम् । निश्चेष्टा अपि भवन्ति वीर्यक्षयतो नैव दोषः ॥४॥ रागद्वेषो न स्यातां सर्वकषायाणां निरवशेषक्षयात् । जीवस्वाभाब्यात् नोपयोगयोगपचं नयमताच ॥५॥न पृथगावरणात
(ऐक्यं ) द्रव्याथिकनयस्य वा मतेन तु । एकत्वं वा भवति ज्ञानदर्शनयोयोरपि ॥ ६ ॥ ज्ञाननयं प्रतीत्य सर्वमेवेदं ज्ञानं दर्शननयं प्रतीत्य सर्वमेवेदं दर्शन४.मिति एवमसर्वज्ञता का तु॥७॥ पश्यत्ता वा प्रतीत्य युगपदुपयोगो भवति द्वयोरपि । एवमसर्वज्ञता एष दोषो न संभवति ॥ ८॥ बालोऽकुलीन इति च दुर्मेधा
दमको मन्दबुद्धिरिति । अपि चास्मलाभलब्धिः शिष्यः परिभवत्याचार्यान् ॥१॥ अथवाऽपि वदत्येवं-उपदेशं परस्मै ददति एवं तु । दशविध वैयावृस्यं कर्त्तव्यं
॥७२
4.

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552