________________
आवश्यकहारिभ
प्रतिक्रम| मणाध्य. द्वात्रिंशद्यो| गसंग्रहाः
द्रीया
॥६६४॥
कार्य इति व्यतिरनाया २२, इति तृतीयगाथासमासामः स च कार्य इति द्रव्यभावना कार्य २७, 'माणसंवरजोगडात
जय इत्यर्थः९, अजवे'त्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं१०, सुईत्ति शुचिना भवितव्यं, संयमवतेत्यर्थः११, 'सम्मदिहित्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः १२, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं १३, 'आचारे विणओवए'त्ति द्वारद्वयम् , आचारोपगः स्यात् , न मायां कुर्यादित्यर्थः१४, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः१५, द्वितीयगाथासमासार्थः॥'धिई मई यत्ति धृतिर्मतिश्च कार्या,धृतिप्रधाना मतिरित्यर्थः१६, संवेगे'त्ति संवेगः कार्यः १७, पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः१८, सुविहि'त्ति सुविधिः कार्यः१९, 'संवरे'त्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, अत्तदोसोवसंहारे'त्ति आत्मदोषोपसंहारः कार्यः २१, 'सबकामविरत्तय'त्ति सर्वका. मविरक्तता भावनीया २२, इति तृतीयगाथासमासार्थः॥ 'पञ्चक्खाणेत्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं२३-२४, विउस्सग्गे'त्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्नः, २५ अप्पमाए'त्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः २६, 'लवालवेत्ति कालोपलक्षणं क्षणे २ सामाचार्यनुष्ठानं कार्य २७, 'झाणसंवरजोगे'त्ति ध्यानसंवरयोगश्च कार्यः, ध्यानमेव संवरयोगः, २८, उदये मारणंतिए'त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति २९ चतुर्थगाथासमासार्थः। 'संगाणं च परिणत्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या ३०, पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंति'त्ति आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, ३२ एते द्वात्रिंशद् योगसङ्घहा इति पञ्चमगाथासमासार्थः॥ ॥ आद्यद्वाराभिधित्सयाऽऽह
उज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहइवई । मच्छियमल्ले दूरल्लकूविए फलिहमल्ले य ॥ १२७९ ॥
॥६६॥