Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 13
________________ अथ आचारोपनिषद् १. इच्छाकारः इच्छया कुर्विदमिति, रालिकाद्या दिशन्ति यत् । इच्छाकारेण तत् कुर्या-दितीच्छाकार उच्यते ।। १ ।। इच्छाकारो द्वयोर्युक्तो ह्यभ्यर्थनाविधानयोः । आज्ञाऽऽराधनमेवं स्यात्, सम्प्रदायाऽऽदरस्तथा ॥२॥ इच्छाकारप्रयोगात् स्या- दुच्चगोत्रसमर्जनम् । अभियोगनिमित्तस्य, कर्मणश्चापि सङ्क्षयः ।। ३ ।। परपीडालवस्यापि, परिहारं निरीक्ष्य च । बहुमन्येत लोकोऽपि, ह्यहो श्रीजिनशासनम् ।। ४ ।। अभ्यर्थितेन वैफल्यं, नेया नेच्छाकृतिस्तथा । शक्त्यभावे वदेद्धेतु-पूर्वकमसमर्थताम् ।। ५ ।।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80