Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अथ आचारोपनिषद
३. तथाकार: सूत्रार्थादिषु कार्येषु, गुरुणाऽभिहितेषु यत् । तथेति वदनं साधो-स्तथाकारः स उच्यते ।।१।।
कृत्याकृत्यविदः पञ्च-महाव्रतपरिस्थितेः । तपसंयमयुक्तस्य, तथाकारोऽविकल्पतः ।। २ ।।
संविज्ञपाक्षिके गीते, तथाकारोऽविकल्पतः । इतरस्मिन् विकल्पेन, युक्तिक्षमे न चापरे ।। ३ ।।
ज्ञानेन वेत्ति गीतार्थः, संवेगेनोपदेष्टि च । तस्मिंस्तु योऽतथाकारो - ऽभिनिवेशफलं हि तत् ।।४।।
प्रत्यपायान् विजानन्ति, ह्याचार्या एव न त्वहम् । । एवम्मत्वाऽविकल्पेन, तथाकारः श्रुते श्रुतः ।। ५ ।।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80