Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अथ आचारोपनिषद बालादिश्चेन्न गृहणीयात्, तथापि सफलैव सा । आज्ञाशुद्धस्य भावस्य, निर्जरा फलदत्वतः ॥ ५ ॥
निर्जरा भावशुद्धौ स्याद्, ग्रहणेऽग्रहणेऽपि च । बन्धस्तु भावमालिन्ये, ग्रहणेऽग्रहणेऽपि च ।।६।।
द्वादशाङ्गाप्तसाराणां, रहस्यमृषीणां परम् । प्रमाणं परिणामस्स्या - दाश्रितानां विनिश्चयम् ।।७।।
ज्ञानाद्युपग्रहाऽऽशंसा-जन्या भवतु छन्दना । मा प्रत्युपकृतीहातो, मा भूत् कीर्तीच्छया तथा ।।८।।
(वसन्ततिलका) छन्द्योऽपि नालसतया ननु लातु किञ्चित्, मा लातु प्रत्युपकृतिं ह्यपि दर्शयन् सः। सन्निर्जरा भवतु छन्दकसत्कलाभ, इत्येव धीरगुणयुक् ग्रहणं करोतु ॥ ९ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80