Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 23
________________ १६ अथ आचारोपनिषद चण्डरुद्रसूरेः शिष्यो, माषतुषमुनिस्तथा । कैवल्यं यदवापैतद्, भावतथाकृतेः फलम् ।।६।। न हि मोहनिकाराय, तथाकारसमौषधम् । स्मर्त्तव्यमाष्टकं चात्र, हारिभद्रमिदं वचः ॥ ७ ॥ न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतव्यं हि, तदनुत्कर्षसाधनम् ॥ ८ ॥ (उपजाति) मिथ्यात्वसङ्गो ह्यतथाकृतेस्स्यान्, मोहस्य पोषः सुगुणस्य शोषः । अतो महामववदेतदस्तु, 'ह्याज्ञा गुरुणामविचारणीया' ।।९।।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80