Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 29
________________ अथ आचारोपनिषद ५. नैषेधिकी कृतपापनिषेधात्माऽवग्रहस्य प्रवेशने । नैषेधिकीति यद् ब्रूयान्, नैषेधिकीति सोच्यते ॥ १ ॥ २२ गुरूणामुपदेशेन, चोपयोगपुरस्सरम् । नैषेधिक्यपि कर्त्तव्या, मौने मुख्यमिदं द्वयम् ।।२॥ दृढयनोपयोगेन, देवगुर्योरवग्रहे । प्रवेश इष्टदोऽनिष्ट- फलदस्त्वन्यथा भवेत् ॥ ३ ॥ चैत्यदर्शनमात्रेऽपि, श्राद्धा औचित्यशेखरा । अवतरन्ति हस्त्यादेः, साधूनां तु कथैव का ? ॥ ४ ॥ विशिष्टौचित्यशालित्वाद्, यत्नवत्त्वात्सदाऽपि च । विशिष्टतरतद्वत्त्वं निषेधेन मुनेर्भवेत् ।। ५ ।।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80