Book Title: Aacharopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ अथ आचारोपनिषद् २. मिथ्याकारः यत्किञ्चिद्वितथं चेत् स्या-दाचरितं मुनेः क्वचित् । मिथ्यैतदिति विज्ञाय, मिथ्याकारः प्रयुज्यते ।। १ ।। अवश्यं अनिक-व्यं नेतुत् क्त्व प्राप्तं नो वरम् ॥ अवश्यं प्रतिक्रम्यं चेत्, कृत्वा पापं ततो वम् । पापस्याकरणं चैव, ह्युत्सर्गेऽयं प्रतिक्रमः ।। २ ।। पुनर्यो नाचरेत् पापं, प्रतिक्रान्तस्त्रिधाऽपि यः । मिथ्याकारः श्रुते प्रोक्त-स्तस्यैव पारमार्थिकः ।। ३ ।। मिथ्याकारं प्रयुज्यापि, पापं कुर्यात्तदेव यः । प्रत्यक्षः स मृषावादी, मायानिकृतितत्परः ॥ ४ ॥ 'मि' मृदुमार्दवत्वे स्यात्, 'छा' दोषस्थगने स्मृतम् । 'मि' मर्यादास्थितो 'दु' त्ति, जुगुप्सामि निजं तथा ।।५।।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80