Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
Catalog link: https://jainqq.org/explore/600310/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ OUR ATT AV DE DA ATUA SOS श्री आगमोद्धारसंग्रहे भागः २ मोत्थु णं समणस्स भगवओ महावीरस्स उपांगप्रकीर्णकसूत्रविषयक्रमः श्री औपपालिक- राजप्रश्नीय - जीवाजीवाभिगम - प्रज्ञापना - चंद्रसूर्यप्रज्ञप्तियुग्म - जंबूद्वीपप्रज्ञप्ति - उपांगपंचकमयनिरयावलिका-चतुःशरणादिप्रकीर्णकदशकानां सूत्रसूत्रगाथाना मकारादिक्रमः लघुर्वृहंश्च विषयानुक्रमः प्रकाशका - सूर्यपुरीया श्रीजैनपुस्तकप्रचारकसंस्था इदं पुस्तकं सूर्यपुरे श्रीजैनविजयानन्दमुद्रणालये फकीरचन्द मगनलाल बदामीद्वारा मुद्रयित्वा प्रकाशितम् प्रतयः २५० विक्रमसंवत् २००५, वीरसंवत् २४७५, इ० स० १९४८ [ वेतनम् रु. ४-८-० Page #2 -------------------------------------------------------------------------- ________________ प्रस्तावः श्री पपातिकादीनां द्वादशानामुपगानां चतुःशरणादिकानां दशानां प्रकीर्णकानां च गाथाद्यनुक्रमः भोः परमपुरुषपरमेश्वरप्र गीताव्याबाधाविरुद्ध हितोपदेश मात्रप्रवचनप्रवणागमा मृतपानपुष्टान्तः करणाः कृतिनः ! सफलचन्त्वेतस्य शास्त्रस्य साचरणश्रद्धानवृद्धिक्रियाद्वारा ग्रहणेन मे परिश्रमलेशं, प्राक्तावत् १ नन्दी २ अनुयोगद्वार ३ आवश्यक४ ओघनियुक्ति ५ दशवैकालिक ६ पिण्डनियुक्ति ७ उत्तराध्ययन सूत्राणां गाथाकारादिक्रमविषयानुक्रमयुगलान्युन्मुद्राप्य निर्णयसागरमुद्रणालये श्रीमत्याऽऽगमोदय समित्या प्रतीनां सार्धद्वादशशती प्रचारिता, पण्यं च रूप्यकद्वयं स्थापितं पश्चात्तु श्रीमालवदेशान्तर्गतश्री ऋषभदेव जी केशरीमलेत्य भिधया श्वेतांबर संस्थया ८ आचारांग ९ सूत्रकृतांग १० स्थानांग ११ समवायांग १२ श्रीभगवत्यपराभिधव्याख्याप्रज्ञप्ति १३ ज्ञातधर्मकथा १४ उपासक १५ अन्तकृद्दशा १६ अनुत्तरौपपातिकदशा १७ विपाकश्रुत १८ प्रश्नव्याकरणांगसूत्राणां गाथाकारादिविषयानुक्रमयुगलानि श्रीइंद्रपुरीयश्रीजैनबंधुमुद्रणालयश्रीभावनगरीयमहोदय मुद्रणालयद्वारा मुद्रापयित्वा पंचशती पुस्तकानां प्रचारिता, पण्यं च चतुष्टयं रुप्यकाणां धृतं, ततः शेषाणां गाथाकारादिविषयानुक्रमयुगलानामुन्मुद्रणायायमुपक्रमः श्रीसुरतद्रं गीयजै नपुस्तकप्रचाराख्यसंस्थया क्रियते । प्रत्यश्चात्र सार्धद्विशतीमात्राः पण्यं च सार्धं रुप्यकचतुष्टयं ध्रियते । एतच्च वर्तमानयुगस्थितिप्रेक्षिणां सुज्ञानामवभासिष्यते ऽल्पतममेव । अत्र च १९ श्रीऔपपातिक२० श्रीराजमनीय २१ जीवाजीवाभिगम २२ प्रज्ञापना २३-२४ सूर्यचंद्रप्रज्ञप्तियुग्म २५ जंबूद्वीपप्रज्ञप्ति २६ उपांगपंचकमयनिरयावलिका २७ चतु णादिप्रकीर्णकदशकानां गाथाकाराद्यनुक्रमो लघुर्वृहन् विषयानुक्रमश्च समुन्मुद्रिताः, तत एतत्प्रयोगं यथाह कृत्वा सफलयन्तु सज्जना मे ज्ञानाभ्याससहाय मनोरथमित्याशासे । २००५ कार्तिकशुक्ला पूर्णिमा, सुरत. श्रीश्रमण संघसेवक आनन्दसागरः Page #3 -------------------------------------------------------------------------- ________________ णमोऽत्थु णं समणस्स भगवओ महावीरस्स श्रीआगमोद्धारसंग्रहे भागः २ सूय०२३ जं०२५ रा०२० जी० २१ प्रज्ञा०२२ ॥१॥ नि० २६ प्रकी०२७ औपपातिकाजुपांगानां चतुःशरणादिप्रकीर्णकदशकस्य च सूत्रगाथाउकारादिः सूत्राद्यादि आगमांकः सूत्राधकः २६-२ अइदुल्लहमेसजं अउणाणउइ सहस्सा अउणासीइ सहस्सा अकसाइणो सब्वत्थोवा अक्कंडेऽचिरभावि अकित्ताणं समुग्घायं अगणि जो मुक्खसुहं 1 अगंतूर्ण समुग्धातं अगीअत्थस्स वयणेणं |-अग्गिम्मिय उदयम्मिय २७-८०१ । | अग्गिस्स दाहिणे पासे २७-११३४ | अचम्भुयगुणवंते २५-१ | अच्छिनिमीलियमेतं २१-९३ | अच्छि पब्वं बलिमोडओ २७-११६ | अच्छिमलो कन्नमलो १९-८ | अच्छे अ सूरियावत्ते २९-४१३ | अच्छेरयं च लोए २२-२३० | अजयणाए पकुब्वंति २७-८२९ | अजीवपरिणामेणं० कतिविधे २२-१८४सू० २७-१५२१ अजीवपजवाणं भंते! काविहा २२-११८सू० अजोरुह वोडाणे २२-४१ २७-२१ अज्झयणमिणं चित्तं २२-५ २१-२१ अञ्झवसाणविसुद्धी २७-२४२१ अदृदुहट्टियचित्ता १९-५ २७-५६८ | अट्ठमयठाणजड्ढो २७-६२८ २५-६७ | अट्ठविहकम्ममूलक २७-७०२ २७-१५८२ | अट्ट सए आसीए २७-२०१२ Page #4 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ २ ॥ अट्ठ सय उगुणत्रीसा अट्ठसहस्सा तिम्नि उ अट्ठावीस कालोद हिम्म अट्ठावीसं कालोद हिम्म अट्ठावीस कालोदाहिंमि अट्ठासी चत्ताई अट्ठासी चत्ताई अट्ठासी च गहा अट्ठासीति च गहा अट्ठासीति च गहा अट्ठासीयं च गहा afge कढिणे सिरहारु अ अट्ठव जोयणाई अब सतसहस्सा अव सतसहस्सा अव सतसहस्सा २४ - १०सू० २७-४५३ २१-३५ अणसणपाउवगमणं २७-१०९९ अणसणपाओवगमं २७-१०४२ अणसणमूणोयरिया अणंतरगयाहारे २१-४१ २१-४८ २१-३९ २७-१०४५ अडयाल सयसहस्सा २४-४३ अडयाल सयसहस्सा २४-५५ अडयाल सयसहस्सा अडयालीसं भाए अडयालीसं भागा २४-५२ २७-१०५४ २१-८१ २१-८४ २५- १२४ २७-१०१५ २७-१०५१ अडसीइ सय सहस्सा २१-५१ अणगार० भावि० मारणं० २२-१९६० अडयालीसं लक्खा २४-८६ अणगार लोगं० फुसित्ता २२ - ३४७सू० अणगारे भावि अप्पा १९-४२सू० २२-१३० २२-१९७ २७-१३२४ २२-१५२ अट्ठेव सय सहस्सा अट्ठेव सय सहस्सा अव सयसहस्सा २७-१०८५ २७-५५८ २२-१३५ २७-९६५ अणभिगहियकुदिट्ठी २४-३६ २४-४८ २४-३९ अणभिग्गहिया भासा अणवट्टतिगं पारतिगं अणवन्निय पणवन्निय २७-१५१७ २७-२२५ २७-१३६२ २२-२२४ २२-२५८सू० २५-४८ २७-२५६ २७-१२९९ अणंतरागया नेर० अंत० अणिआहिवाण पच्चत्थि० अणुत्तरेसु नरपसु अणुबद्धरोस बुग्गह २७-८७६ २७-६६० २७-४६६ अणुराहा रेवई चैव अणुलोमपूअणाए अणुसुयइ सुयंतीप अणुसोअर अण्णजणं अण्णउत्थिया० दो किरि० २१--१०५सू० अतिसीतं अतिउन्हं २७-१८२४ २१-२३ १९-३० अतुल सुहसागरगया अत्थमणे संझागय २७-८६२ अस्थि नं० देवाणं सुक्कपोग्गला २२- ३२७० सूर्य० २३ जं० २५ नि० २६ प्रकी०२७ ॥२॥ Page #5 -------------------------------------------------------------------------- ________________ रा० २० सूर्य०२३ ०२५ प्रकी०२७ अत्थि पं. चंदिम० हिटुिंपि अद्दा अस्सेस जिट्ठा २७-८७८ | अप्पविहिणा (उ) जाहे २७-१३१५ | तारा० २१-१९४सू० अद्दाय असी य मणी २२-२०३ | अप्पसत्थेसु लग्गेसु २७-९१४/ जी०२१ | अस्थि पं० चंदिम० हिडिंपि अदाय पेहमाणे० पेहति ३? २२-१९७सू० | अप्पाणं निंदतो २७-१७४४ प्रज्ञा०२२ तारा० २ ५-१६४सू० अडकविट्ठगसंठाण २७-२०१० अप्पाबहुयं सव्वत्थोया २१-२३० ॥३॥ अस्थि णं०-तीसे स० भरहे। अद्धजोअणिया उगाहा २७-२०१७ अप्पाबहुयाणि जहेवित्थीणं २१-५७ | गेहाइ वा २? २५-२५सू० अद्धट्टमेहिं राइंदिपहि २७-११५७ अप्पा० सव्व० वायरतस० २१-२३८ | अस्थि पं० पाणातिवायवेरमणे अद्धतिवन्नसहस्सा २२-१३६ अप्पिड्ढयाओ तारा २७-२०२४ कजति? २२-२८६सू० अनियाणोदारमणो २७-३०५ | अप्पंपि भावसल्लं २७-१५९ अस्थि पं० विमाणाई लोत्यीयाणि अन्नाणीऽवि अ गोवा २७-३५६ २७-१५६१ EDIA वा २१-१००सू० | अन्नेसु अ जीवेसुं २७-५३ अप्पं सुकं बहु अउयं २७-४६९ अस्थि णं० रयण० अहे घणोदधीति अन्नं रयंति अन्नं रमंति २७-५७१ | अप्फेया अइमुत्तग २२-३२ ला वा ४ २ १-७२सू० अन्नं इमं सरीरं २७-१६०३ | अभितरवाहिरए २७-४०६ अस्थिणं लवणवेलंधराति०२१-१६९सू. अन्नं इस सरीरं २७-६८६ अभिंतरबाहिरयं २७-१३९४ अस्थिय तेंदूकविटे २२-१८ अन्नं इमं सरीरं २७-२८२५ | अभितरं च तह २७-२४४७ 'अत्येगे गोयमा! पाणी २७-७११ | अन्नं इमं सरीरं | अभंतरंसि कुणिमं २७-५३० | अत्थं धम्म कामं .२७-१८३८ अपरकम्नस्स काले २७-२८६ | अंम्भुजय विहारं २७-२५४२ अत्थं धम्मं कामं .२७-१८५२ , अप्परिस्सावी सम्म २७-७३१ | अब्भुजयं विहार २७-१२४३ मान ॥ ३ ॥ Page #6 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥४॥ सूर्य० २६ जं० २५ नि० २३ प्रकी०२७ अब्भुज्जुयं विहारं अभिइस्स चंदजोगो अभिइस्स नव मुहुत्ता अभिई छच्च मुहुत्ते । अभिई छच्च मुहुत्ते अभिई सवणो धणिट्ठा . अभिजाइसत्तविक्कम अभिणंदिए पइट्ठे अ अभिनंदइ मे हिअयं अभिणंदे सुपइट्टिय अमरनरवदिए अमरवरेसु अणोवम० अमरिंदनारदमुणिंद अमियगइस्सवि विसओ अमुगंमि इउ काले अमुणिमणपरिकम्मो अम्मापियरो भाया २७-२५९ अयलग्गाम कुटुंबिय २७-१६८४ | अलोगे पडिहया सिद्धा २५-१११ अरईय जाइसूकरो २७-१७२५ । अवए पणए सेवाले २२-४७ अरहंतसिद्धचे इय २७-१२५४ अवलंबिऊण सत्तं २७-४३८ अरहंता मंगलं मज्झ २७-२४८ अवसेसा अणगारा २७-१७०६ २७-१०३३ अरिहंतनमुक्कारो २७-३५२ अवसेसा णक्खत्ता २५-११४ २५-९० अरिहंतसरणमलसुद्धि २७-२३ | अवसेसा णक्खत्ता २५-११८ २७-१२३८ अरिहंतसिद्धकेवलि अवसेसा नक्खत्ता २७-१०३२ अरिहंतसिद्धचे इय० २७-३४५ अवसेसा० बारस चेव - २७-२०३६ २७-६१२ अरिहंतसिद्धसाहु० २७-११ । अबिउत्तमल्लदामा २७-११७५ अरिहत्तं अरिहंतेसु २७-५६ अविकलसीलायारा २७-१२७६ २७-५२९ अरुणसिहं दट्टणं २७-१७४३ अवियद्धोऽयं जीवो २७ १९२ २७-५८२ अलंबुसा मिस्सकेसी २५-७५ | अविरहिया जस्स मई २७ १३८६ अलिअं सइंपि भणि २७-३७६ अविसुद्धलेस्से णं भंते! २११०४सू० २७-९८६ अलोए पडिहया सिद्धा० २७-१२०९ | असणी खलु पढमं २१८ २७-१३३० अलोए पडिहया सिद्धा २२-१६० असद्दहवेयणाए २७ १५६६ २७-३९९ - अलोगस्स० अचरमस्सा०कयरे० असमत्तसुओवि मुणी २७ १४०४ २७-१८८० । २२-१५६सू० असरीरा जीवघणा उ २७ १२१७ ॥४॥ Page #7 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ असरीरा जीवघणा १९-१९ | असुराणं नागाणं २७-९७६ अह भंते ! सव्वजीवप्पबई २२-१६९ असुरा नागसुवण्णा २२-१३८ अह मणिमंदिरसुंदर० २७-४४३ जं. २५ असिमसिसारिच्छीणं असुरेसु हुँति रत्ता २२-१४८ अह महुरं फुडवियर्ड २७-१५९०नि० २६ २७-५६९ असोयवरपायपुढवि २०-३सू० अह मिच्छत्तससल्ला २७-१५९५ प्रकी०२७ असुइ सरीरं रोगा २७-१८८३ अस्सन्नी खलु पढमं २२-२८३ अहमंसि पढमराया असुई अमिज्झपुन्नं २७ ५४२ अस्साओ उववण्णो २१-१८ अहयं बहुगुणदाणं २५-१९० असुभा विउव्वणा खलु २१-१७ अस्संजमत्तोगसणं २७-२४४ अह रागदोसगभं २७-४११ असुरकुमाराणं० अणंतरं २२--१३९सू० अस्संजममण्णाणं २७-१४५५ अहवा अट्टविहा रइया २१-२६९सू० . आहा० २२-३०५सू० अस्संजममण्णाणं २७-९३ अहवा उ पुच्छवाला २७-५९१ असुरकुमाराण० कतो हिंतो २२-१३०सू० अस्संजममन्नाणं २७-१५१ अहवा चउविहा० इस्थि०२१-२५९सू० असुरकुमाराणं० केवइया ओरा- अस्संजमवोसिरणं २७-१५३४ अहवा चउविहा० चक्खुदंसणी लियसरीरा २२-१७९सू० अह णं पसवणकालसम० २७-१२सू० २१-२६०सू० असुरकुमाराणं० केवइया पजवा अह तस्स महव्वयक २७-३२६ | अहवा चउब्विहा संजया०२१-२६१सू० २२-१०५सू० अह भंते! असंजय० २२-२६६सू० अहवा चिलाइपुत्तो २७-३६३ असुरकुमाराण० सब्बे समाहारा अह भंते ! गाओ मिया०२२-१६२ | अहवा छविहा० ओरालि० २१-२६५सू० २२-२०९सू० अह भंते ! मणुस्से महिसे० २२-१६४सू० | अहवा णव विधा०पढमस०२२-२७१सू० असुरकुमारे f० असुर० २२-२६०सू० | अह भंते ! मंदकुमारए वा २२-१६३सू० । अहवा तिविहा० तसाइ २१-२५७सू० Page #8 -------------------------------------------------------------------------- ________________ औ०१९ रा०२० जी०२१ प्रज्ञा०२२ अहवा तिविहा० पजत्तगा०२१-२५३सू० | अहवा सव्वं चित्र अंतो मणुस्सखेत्ते २७-५८ २७-१०७५ सूर्य०२६ अहवा तिविहा० परित्ता० २१-२५२सू० अहवा सुवण्णमासा २७-५१२ अंतोमुहुत्तकालो अहवा तिविहा० भवसिद्धिया अह सो आलोअणदोसजिथं २७-२९७ अंधियपत्तियमच्छिय २२-१११ नि० २३ २१-२५६सू० अह सो जिणभत्ति० २७-१२ अंबटा य कालंदा य २२-१९९प्रकी०२७ अहवा तिविहा० सपणी० २१-२५५मू० अह सो दुक्कडगरिहा २७-५५ आइञ्चतेअतविआ अहवा तिविहा० सुहुमा २१-२५४सू० अह सो निराणुकंपो २७-६७० अहवा दसविधा०पढमसम २१-२७३सू० अह सोवि चत्तदेहो | आइच्चतेयतविया २७-८६३ अहवा दुविहा० चरिमा चेव २१-२५०सू० अह सो सामाइअधरो २७-३०९ आउब्वेयसमत्ती २७-१२४८ अहवा दुविहा०सभासगा य२१-२४९सू० अह हुज देसविरओ २७-३०४ आउसो! एवं जायस्स २७-१३सू० अहवा दुविहा सव्वजीवा०२१-२४८९० अंजणगुणसुविसुद्ध आउसो! जंपिइमं सरीरं २७-१६सू०(व) अवा दुविहा सव्वजीवा २१-२४६सू० अंतरं बायरस्स० २१-२३७सू० आउसो! तओ नवमे मासे २७-११सू० अहवा पंचविहाणेरइया०२१-२६३सू० अत्तं(न्तं)परजोगेहि य २७-१३४१ आउसो! से जहानामए २७-२७सू० अहवा सत्तविहा० कण्हलेस्सा अंतो चउरंसा खलु आकंपणं अणुमाणणं २७-१३५८ २१-२६७सू० | अंतो णं भंते ! मणुस्स० २१-१८०सू० | आगममयप्पभाविय २७-१४०३ अहवा समाहिहे २७-६७६ | अंतो पं० माणुसुत्तरस्स० २५-१५१सू० | आगरसमुट्ठिय तह २७-१५८१ २७-१५८७ | अंतो मणुस्सखेत्ते २१-७२ आणयपाणयकप्पे अहवा समाहिहेउं सागारं २७-३२१ । २२-१५६ SOXTADA Page #9 -------------------------------------------------------------------------- ________________ आणयपाणयकप्पे औ०१९ रा० २० जी० २१ प्रज्ञा०२२ २७-१५८५ २७-७० २७-१३५४ २७-१३५९ २७-१३१६ २७-११३६ सूर्य०२३ जं० २५ नि० २६ प्रकी०२७ आतपतिट्ठियखेतं आभरणवत्थगंधे आमंतणि आणमणि आयरिअ उवज्झाए २७-११०१ आरंभेसु पसत्ता २७-८१३ | आरुहियचरित्तभरो २७-११३० आराहओ तहवि सो आलोइयनिस्सल्लो २७-११६३ आराहणपच्चाइअं २७-३१९ | आलोयणाइदोसे २२-२०१ आराहणलाभाओ २७-३२७ २१-३३ आराहणाइ खेमं | आलोयणाइ संलेहणाइ २२-२०५ आराहणापडागागहणे २७-३५५ | आवलिआइ विमाणाण २२-१९६ आराहणापुरस्स २७-३५१ । आवलियमुहुत्तग्गे २७-३२३ आराहणोवउत्तो ૨૨૪ २७-६१० २७-२६४ आवलियाइ विमाणा २७-१५७० आराहेऊण उकोसेण य २७-१५५४ | आसपुरा सीहपुरा २७-२५० आराहेऊण विऊ २७-२७१ | आसरिया य मणोहर० २७-१४५१ २७-१५५३ आसवदारेहि सया २७-१४४ आराहेऊण विऊ जहन्न २७-२७२ ,, संवरनिजर २७-१३२१ आराहेऊण सत्तट्ट भव० २७-१५५५ | आसीअ पोअणपुरे २७-१८३९ आरुग्गमविग्धं खेमियं २७-८५२ आसी कुलाणनयरे २७-८७ २७-५९२ | आसी गयसुकुमालो २७-१२७४ | आरुहिअमहं सुपुरिस! २७-२९३ | आसी चिलाइपुत्तो आयरिया मंगलं मझ आया पञ्चक्खाणे आया मे जं नाणे आयारवं च उवधारवं आयासकिलेसाणं आया हु महं नाणे आयके उवसग्गे २४-१२ २७-११३७ २५-६२ २७-१६८९ २७-१८५४ २७-६०९ २७-६४२ २७-६६७ २७-६७३ २७-६७२ Page #10 -------------------------------------------------------------------------- ________________ २७-१४८० २७-२८२ औ०१९ रा०२० जी० २१ प्रज्ञा०२२ ॥८॥ सूर्य०/२३ चं०/२४ जं० २० नि० २६ प्रकी०२७ आसी तं बत्तीसं २१-६ आहारो ऊसासो २७-११६० इकं पंडियमरणं आसी य खलु आउसो! २७-१५सू० | आहारो परिणामो २७-(४६७)प्र० । आसी य समणाउसो! २७-१६सू० आर्हिडिऊण वसुहं २७-६६३ | इकमिवि जमि पए आसीयं बत्तीसं २२-१३४ इअ उवएसामय २७-४२९ आसी सुकोसलरिसी - २७-६४९ इअ कलिऊण सहरिसं आसुक्कारे मरणे २७-६९ इअ खामिआइआरो ,, वि० ते तस्स आसेहि य हत्थीहि य २७-१८१४ इअ जीवपमायमहारि० २७-६३ ,, सो तेण आहारए णं० पुच्छा २२-२४६सू० इअ जोइसरजिणवीर २७-४४६ इक्काइ अग्गिजालाइ आहारगसरीरेणं० कतिविधे २२-२७४सू० इअ तस्स बहुगुणदे० २५-१६ इक्काइ जलुम्मीए आहारनिमित्तणं अहयं २२-१८६ इअ तह विहारिणो २७-६९५ | इक्काइ वायुगुंजा " " मच्छा० २७-१२४ इअ वंदणखामणगरिहणाहिं २७-३२५ इक्काइ विज्जुयाए २७-१४८३ | इअ सिद्धाणं सुक्खं २७-१२२५ | इक्कारस य सहस्सा २७-२८७ इक्कस्स उजं गहणं २३-१०० इक्विक्कम्मि य जुयले आहारभवियसण्णी० २२-२२० इक्कं अप्पाणं जाणिऊण २७-१२६३ आहारसमसरीरा २२-२०९ | इकं० खिप्पं सो मरणाणं २७-१५१५ | इक्को उप्पजए जीवो आहारे उवओगे २२-९ इक्कं च सयसहस्सं २७-१०३८ | इक्को करेइ कम्म आहारो उस्सासो २२-५८४ | इक पंडियमरणं २७-२२३ । " २७-२३८ २७-२५३० २७-१५२९ २७-२३७ २७-२३६ २७-९९० २७-९८५ २७-९८७ २७-९८९ २७-२०५३ २७-२००२ २७-१४७ २७-२७७ २७-१८२० ॥८॥ Page #11 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥९॥ इको जायइ मरह इको मे सासओ अप्पा इक्का य होइ रयणी raat t after मे कोइ इक्खू य इक्खुवाडी इच्छामि० उत्तम पि इच्छामि भंते! उत्तम इच्छामुत्ति भणित्ता इच्छामो अणुस इच्छिजर जत्थ सया जण विप्पओगो सु णमो सुगगइपहो इह व मुहुत्ते इहि सयं विसिस्स उ इति एस पाहुडत्था इति एस पाहुडत्था २७-१४७८ इत्थ किर विमाणाणं २७-१४९ २७-१०९ २७-११०० २७-१२९४ २७-१३१४ २७-१२१४ २७-१४६ इत्थ० चत्तारि महासुक्के इत्थ पुण भावणाओ इत्थि विसेसो भण्णइ २२- ३५ इत्थवेदस्स णं भंते! कम्म० २१-५२सू० इत्थीए णाभिहिट्ठा २७-४५६ इत्थी णं भंते! इस्थिति का० २१-४९सू० इत्थी णं भंते ! ०टिती० २७-७४ २७- १ सू० २७-२९५ २७-४३० २७-७८७ २७-१८४४ २७-१४२९ २७-१८६४ २७-१६१३ २७-१६१० २४-९८ २४- १०७० २१-६४सू० २१-८८सू० २१- ४७० इमीसे गं० णेरतिया० कहिं गच्छति ? २१-५०सू० २१-९२सू० २७-१८९८ 33 39 33 इत्थी णं भंते ! ०अंतरं० इमाओ अट्ट सुयाओ इमाणं भंते! रयण० किं सासया २१-७९सू० इमा णं भंते! रयण० कतिविधा २१-७०सू० इमा णं भंते! रयणप्पभा० केवतिय बाहल्लेणं० २१-६९सू० इमी० रयण० नेरया २१-८४सू० इसीसे गं० णरगा किंमया २१-८६० इमीसे गं० णेरइयाणं० किं संघयणी ? इमां णं भंते! रयण० किंसंठिता ! २१-७५सू० इमाणं भंते! रयण० दोच्चं पुढवि० २१-८१ सू० इमीसे गं० णेरतियाणं केरिसया पोग्गला इमीले णं णेरतियाणं केवतिय कालं ठिती इमीले गं० तीसाए नरया० 99 २१-८९ सू० २१-९१सू० २१- ९४सू० नेरइया कतो० २१-८९सू० ये० | २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ ॥९॥ Page #12 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ नि० २६ प्रकी २७ इमीसे रतिया केरिसय २१-९०सू० | इय अवि मोहपउत्ता २७-१३१३ | इंगालए वियालए २१-९३सू० , बालपंडियं होइ २७-७३ | इंदग्गी धूमकेतू २१-९६सू० ,, सव्वकालतित्ता १९-२७ । | इंद मुद्धाभिसित्ते य २४-२० भंते ! रयण० असी २१-७४सू० २२-१७७ , रयण उवरि०२१-८०सू० २७-१२२७ | इंदघिलयाहिं तिलयरयणंकिए २७-९३२ , केव० २१-७१सू० |, सिद्धाणं सोक्खं इंदिअविसयपसत्ता २७-४१६ , घणोदधि० २२-१७५ | इंदियउवचयणिवत्तणा २२-२०७ २१-७७सू० इलादेवी सुरादेवी २५-७४ | इंदियसुहसाउलओ २७-१४०१ " , णरका० इसिवालियस्स भई २७-१२३३ २७-२२६ २१-८३सू० | इह इत्तो चउरंगे २७-१८०५ " , नरका केमहा० इह खलु जिण मयं जिणाणुमयं २१-१सू० ईसाणकप्पवइणो २७-१०९८ २१-८५सू० । इहभविअमन्नभविअं २७-५० | ईसाविसायमयकोह २७-२८४५ ,, , रयण खरकंडे २१-७३सू० | इहलोह० अवायं सेइ २७-१५९१ | ईसीपभाराए सीआए २७-१२०७ , रयण पु०अचरम०२२-२५६सू० , आयासं २७-१४३५ उअरमलसोहणट्ठा २७-३१५ , , सव्वजीवा २१-७८सू० | , परलोए २७-१५७६ | उक्किन्नंतरफलिहा २७-९६२ इमे णामा अणुगंतब्वा २१-१६७सू० २७-१५८९ | उक्कोसकालट्ठितियं णं० २२-२९९सू० इमो खलु जीवो २७-२सू० | इंगालए विआलए २५-१२८ । उक्कोसचरित्तोऽविय २७-१३८७ ॥१०॥ Page #13 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥११॥ उक्कोसेण गिहत्थो उगुण पोट्टया उग्गम० मियविरस उप्पायणएसणा उच्चारे पासवगे खेले उच्छूढ सरीरघरा उज्जमं सव्वथामेसु उज्जुअमालोइत्ता उज्जेणि हत्थिमित्तो उज्जेणीनयरीए उज्झ सुनिआणलं उज्झाया मंगलं मज्झ उज्झअजरमरणाणं उज्झअआिण सल्लो उज्झयवइरविरोहो उम तिरियम्मि "" 33 २७-४४५ उड्डमहे तिरियम्मि २४ - (२२२टी०) २७-१४१२ २७-१३९६ उत्तत्तकणगवन्ना २७-४६७ उत्तमकुलसंपात २७-६९९ २७-७१८ २७-१३५२ २७-१७२० २७-६५१ २७-३३१ २७ २५१ २७-२२ २७-४१५ २७--३५ 93 ,, वि उन्हं म सिलावट्टे २७-१४७५ २७-१७४ उत्तमाय सुणक्खत्ता 35 "3 उदगस्स नालिआए उद्गं खलु नायव्वं उदयम् अभणिया उद्धियनयणं खगमुह० उप्पन्नभत्तपाणो उपपन्नाणुप्पन्ना " उप्पन्ना उप्पन्ने उवसग्गे उम्मग्गठिए सम्मग्ग० ठिओ इक्कोsa 35 २७-१००१ | उम्मग्गदेखणा नाण० २७-१०९ २७-१७१३ २२- १४७ " मग्गसंप० संपयायं 55 उल्लीणोल्लीणेहिय उवपसहेडकारण० कुसल उवकरणभंडमाईणं उवलद्धपरमबंभा २७-३५० २४-२१ २५-९५ २७-५१३ २७-५१४ उवलद्ध सिद्धि पहो - २४- ११ उवलंबयरज्जूओ २७-५६० उववारण व सायं २७-८६० उववाओ पुरिसाणं संकल्पो 55 २७-१५४ २७-१४५८ उववायपरीमाणं २७-१७६५ उवसग्गे तिविहेवि २७-७३८ उवसमइ किण्हसप्पो २७-७३९ | उवहीनियडिपइडो २७-१३०० २७७४० २७-१७३९ २७-१४१३ २७-१५६२ २७-१२४२ २७-८८३ २७–२९ २७-१६०६ २७-११४१ २१-१९ २१-१३ २५-४२ २१-११ २७-१७७२ २७-३५८ २७-१३५३ सूर्य० | २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ ॥११॥ Page #14 -------------------------------------------------------------------------- ________________ औ०१९ रा० २०॥ जी० २१ प्रज्ञा०२२ उवहीइ व नियडीइ २७-१३५० एअस्स पभावेणं २७-४४१ | एएसि० जी० पोग्गलाणं २२-८१सू० सूर्य०१२३ उवही सरीरगं चेव २७-२४२ एआई सोहइत्ता २४-(२२२टी०) , भवसिद्धि २२-७८सला चं०-४ __" २७--१४२ एआरिसे शरीरे २७-४७७ , ,, भासगाणं २२-७३साजं० २५ उवागच्छित्ता तते णं २५-४९सू० एए उ अहासूरा २७-१७४० जीवाणं आभि० २२-६८सू० नि० २६ उब्वत्तण परिवत्तण २७-१५६५ एए ,, अहोरत्ता २७-४५२ ,, चक्खुदंसणीर्ण-२२-६९सू० उब्बेयणयं जम्मण २७-१७८ एए ,, समासेणं २७-९९६ , सम्मदिट्ठीण २२-६७सू० २७-१८१ एए चेव उ भावे २२-१२३ ,, सयोगीणं २२-६३सू० २७-१७९ एए ते निजवया २७-१५६८ ,, सलेसाणं-२२-६६० २७-१८० एए णव णिहिरयणा ,, सवेयगाणं २२-६४सू० जाइ २७-११० एए बारस इंदा २७-१०९४ ,, सन्नीणं २२-७७सू० उब्वेवणयं २७-१४७९ एए विकसियनयणे ,, सागारोवउत्ताणं उसमे णं अरहा कोसलिए २५-३२सू० एएसि पं० कण्हलेसाणं २२-२२१सू० २२-७२० २५-३४स० जी० आउयस्स २२-९०सू० " , सुहुमाणं २२-७६सू० , ,, पंचउत्तरा० २५-३३स० , आहारगाणं २२-७२सू० , संयताणं २२-७०सू० उसिणे तगरउरह २७-२७२४ ,, चरिमाणं २२-८०सू० देवाणं कण्ह०२२-२२०सू० उस्सप्पिणि२ अट्ठाइ० २१-९० , पजत्ताणं २२-७५सू .. धम्मत्थिकाय० २२ ७९सू० उस्सासा निस्सासा २७-४५५ । , ,, परित्ता] २२-७४सू० । नेरइयाणं २२-२१७सू० ॥१२॥ RIKEKAXI Page #15 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥१३॥ एएस० परमाणुपोग्गलाणं २२-९२सू० २२-६१सू० बादराणं० कयरे२ "" एएसि णं भंते! एादि० चंदिम० नेरइयाणं 23 33 एएसि णं० सइंदियाणं सकसाई सकाइयाणं हुमणं "1 33 35 " " 23 99 एर्स तु दुहाणं देवाण "" 33 "" वायराणं० ओहि 93 पलाणं एएस चेव ठाणेसु भत्तिजुत्ता 33 मुहुत्त जोसु २१-२२६सू० २१ - २०१० २२- ५७० २२-५८० २२-६५सू० २२-५९सू० २२-६०सू० २२-६२सू० २७-१८८८ २७-९७९ २७-११६१ एएसु य अद्धाणं पत्थाणं विमाणेसु विहिविहण्णू एएहिं सरीरे हिं एक्काणउई सतराई एक्का य होइ रयणी एक्कारस य सहस्सा २७-१५८६ २७-१२५५ २७-९०० 33 33 एक्कारसुत्तरं हेडिमेसु हेमिए 95 एक्को करेइ कम् एगअहोर तेण वि एगट्टिभाय काऊण २५-८ एगदुगतिगचउपण 39 एग० नेरइयस्स नेर० एगमेगस्स णं० चंदिस्स चंदिम० 23 २७-८५९ एगमेगस्स णं० नेर०वेद० २२-३३४० २७-१११४ ,, नेर०नेरइयत्ते २२ - ३३६सू० २७-१३२७ संवच्छरस्स २५-१५३० २२ - ( १०७) प्र० २४-४० १९-१५ २१-५० २४-५४ २२-१५८ २७-१११० " .. २७-१४८ एगंतगुणे रहिया २७-१८७२ एतमणावाए २७-१०१३ एगं पंडियमरणं २७- १२७० २२- ३३७० २५- १६५० २१- १९५सू० 33 55 99 एगपयेऽणेगाई एगवीस जोयणसयाई एगस्स दोण्ह तिण्ह व एगं च सतसहस्सं " सय सहसं "5 33 35 33 एमिवि जम्मि पए गाइ गिराऽगे एगा जोयणकोडी २२-१२६ २७-११९७ २२- १०३ २१-२९ २५-८३ २४-३२ २७-५१६ २७-१५६३ २७-६५५ २७-१२५७ २७-१२५९ २७-१२२ २७-१९ २१-४० सूर्य० | २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ ॥१३॥ Page #16 -------------------------------------------------------------------------- ________________ चं०/२४ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥१४॥ जं० २५ नि० २६ प्रकी०२७ एगा जोयणकोडी २७-१२०४ एतेसि पं० अभिई २५-१६०सू० एतेसि० देवाणं कायपरि० २२-३२९सू० एगा य होइ रयणी २२-१६५ २५--१५८सू० नेर०वेदणा०२२ ३४१सू० एगावि सा समत्था २७-३४६ , कयरे २५-१५७सू० , पं० सं० पढमं २४-६८सू० एगाहेण तवस्ती २७-१३६८ ,, ओरालिय० २२-२७९सू० । भंते! इत्थीणं २१-६३सू० पगिदियसरीरादी २२-२१९ २२-२७८सू० जीवाणं २१-९८सू० पागंदियाणं० जीवा णाणी २२-२९६सू० चंदिम० २५-१७०सू० , रइय० २१-६१सू० एगूरुयपरिक्खेवो २५-२६९सू० .., जेर० २ १-२२४सू० एगे जंबुद्दीवे २७-१०७८ २१-२०७० ,, तिरिक्ख०२१-५१सू० एगो एगिथिए २७-८०२ २१-२००० एत्थ किर अतिवयंती एगो मे सासओ अप्पा २५-१७५सू० | एत्थ णं० पच्छाणुताविप २०-७६सू० एगोरूयदीवस्स णं २१-२१२सू० २४-९५सू० एत्थ य भिन्नमुहुत्तो २१-२४ एगो वश्चइ जीवो २७-८८ छप्पण्णाए २४-६२सू० एयमवहाररासि २५-(५०७टी०) एगो विमाणवासी २७-१७५७ जी० कोहसमु. २५-३४३सू० | एयस्स चंदजोगो २७-२०२९ एगो सयंकडाई २७-१४५३ , , वेदणा० २२-३४०सू०एयं ख जरामरणं २७-५२९ एतासि णं भंते ! तिरि० २१-५१सू० ,, सच्चभासगा०२२-१७५सू० , पञ्चक्खाणं २७-१३२ एतेसिणं अट्ठावीसाए २५-१५९सू० ,, सलेस्साणं २२-२१६सू० २७-२४५ ,,, अभिई० २५--१६१सू० तिरिक्खजोणियाणं २२-२१८सू० ।, ॥१४॥ Page #17 -------------------------------------------------------------------------- ________________ एयं पञ्चक्खाणं औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ,, पंडियमरणं , पाओवगमं पुणब्वसुस्स य मरणविभत्ति सगडसरीरं , सयं कयं मे , सरागसंलेहण , सखुवएसं ,, सोउं सरीरस्स एयंसि निमित्तंमी एयाइ विमाणाई एयाउ पंच वन्जिय एयाए भावणाए एयाणि य अण्णाणि य २७-१५३५ | एरंडे कुरूविंदे २२-३८ | एवं च गओ पक्खो २७-१६५६ सूर्य०१२३ २७-१५५७ परिसगुणजुत्ताणं २७-५७४ , जंबुद्दीवे २४-७८चं ०/२४ २७-१२५९ एरिसयदोसपुण्णे २७-१८४६ तिदंडविरओ २७-२०९ जं० २५ २७-१७७२ एरिसयाण सगासे २७-१५६९ २७-१५०० नि० २६ २७-१७८० एलतयनागकेसर २७-३१६ तु कसायग्गिं २७-१४२६ प्रकी०२७ २५--(५०८टी०) एवइयं तारग्गं २१-५३ निस्सारे माणुसत्तणे २७-५२६ | २७-१८९६ २७-२०५६ पम्हे विजए अस्स० २५-१०३सू० २७-५८६ एवतियं, २४-५७ परिहायमाणे २७-५०१ २७-२५४० एव परज्झा असई २७-१५८० पवयणसुयसार० २७-१२४९ २७-१४२२ एवमणुचिंतयंता २७-१८०३ पंचासीई नट्ठा २७-१२० , चिंतयतो २७-१६१४ बहुप्पयारं २७-१५९८ २७-५८५ एवमणुद्धियदोसो २७-१२८५ बुंदिमइगओ २७-४६८ एवं अप्पाबहुगं,सब्वत्थोवा २१-२३४सू० भावियचित्तो २७-२८०४ २७-११०२ ,, उवट्ठियस्सवि २७-१३५६ मए अमिथुआ २७-७०९ २७-१३०१ ,, कयसंलेहं २७-१४४२ मणुस्साणवि २२-२२९सू० २७-१३०२ |, करंतु सोहि २७--१३९७ मरिऊण धीरा २७-७०३ २७-१८८४ |., कहिय समाही २७-१४४३ । , वड्डा चदी ॥१५॥ Page #18 -------------------------------------------------------------------------- ________________ औ०१९ रा०२० जी० २१ प्रज्ञा०२२ ॥१६॥ एवं वड्डइ चंदो , वड्डति ,, ,, समणे० अंबसाल ,, सरीरसंलेहणाविहिं एस करेमि पणाम जं०२५ नि० २६ प्रकी०२७ ,, किराराहणया ,, समासो भणिओ एसा कप्पवईणं ,, गहितावि संती , णं गंधविही , भवणवईणं ,, वंतरियाणं एसो बलाबलविही ,, तारापिंडो २७-२०७४ | एसो तारापिंडो २७-१०५५ | का णं.चंदमंडला २५-१४३सू० ,वि ठिइविसेसो २७-९५९ , छाउमस्थियसमु०२२-३४४सू० २०-७सू० | , सवियारको २७-१५५८ णक्खत्तमंडला २५-१५०सू० २७-१४२० ओगाहणसंठाणा २२-८ भंते! अणुवेलंधर०२१-१६१सू० २७-७४ ओगाहणा अवाए २२-२०८ , गंधा २१-९९सू० २७-१३४ | ओगाहणाइ सिद्धा "" , पुढवीओ २१-८२सू० २७-१४४५ २७-१२१५ , माउअंगा २७--सू० २७-५८८ | ओगाहणाएँ सिद्धा , समाओ २२-१४७सू० २७-१७२९ | ओ(उ)ग्गाहइ केवइयं २४-७सू० "" , संठाणा २२-१५९सू० २७-११०७ | ओमज्जायणमंडव्वा० , लेसाओ २२-२१४सू० २४-९९ | ओरालियसरीरस्स०कतिदि०२२-२७७सू० ___ २२-२२५सू० २७-२१३२ | केमहा०२२-२७०सू० ,, लेस्साओ २२-२३१सू० २७-९९४ | ओरालियसरीरे० किंसं० २२-२६९सू० , , दुभि०२२-२२८सू० २७-१००८ | ओसन्नोवि विहारे २७-७४३ ,, सूरमंडला २५-१२८सू० २७-९२८ | ओसप्पिणीइमीले , मंडलाइ वञ्चइ २४-१ २१-५२ | ओसरणमवसरित्ता २७-१८ २४-३सू० २४-५६ । ओहिन्नाणे विसओ २७-१९६८ | कइया णु तं सुमरणं २७-१८३ Page #19 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ १७ ॥ कइया णु तं सुमरणं कइविहा णं ओही जोणी जोणी २२- १५२सू० भंते! पजवा २२ - १०३० वेदणा २२- ३३०सू० 23 कवि आउयबंधे उबओगे 13 33 23 33 23 गइप्पवाए "3 कच्कुंभरि दिपलिया कणगत्तयरताभा कणगमणिरणधूभि० कण करrयफालिय० कणगावलिमुत्तालि कण्हस्सा णं० कतिविह केरिलिया २७ - १४८१ २२- ३१८सू० २२- १५३० 25 ” वत्रेणं २२-१४५सू० २२- ३१३सू० २२- २०५० २२-२२ २७- ११२१ २७-९६८ २१--३१ २७--१६८८ २२-२२९० २२-२२७० २२-२२६० कण्हलेसे गं० जीवे कइसु " नेरइए० 33 कण्हे अ करकंडे य कण्हे कंड़े वजे कति ० इंदिया 32 33 32 23 15 25 33 23 23 15 "" 33 23 33 33 33 "3 33 35 35 33 35 करणा कम्पगडीओ " 33 35 किरियाओ २२ - २२४सू० २२-२२३० 33 किरियाओ १९-६ २२-५३ 33 २२- २९४० २२- ३००सू० कसायसमुग्धाया २२-३४२० २२- १८६० २२-२८०सू० २२-२८५० ०कसाया २२-२८४० २२-१९१ सू० २५-१५४सू० २२- ३०१० २२- ३०२० २२- ३०३सू० २२-२८९० कति णं० कुला 33 22 "3 37 23 " 23 33 23 23 " 33 "" 23 33 33 २५- १६२सू० णक्खत्ता २५- १५६सू० भंते! पुढवीओ २२- १५४सू० भासजाया २२- १६७० २२- १७४० २१-१६०सू० २१- १८९० २२-१७६० २२-२३२सू० २२-३३३० 12 23 33 99 वेलंधरा 33 " समुद्दा सरीरा समुग्धाया 35 35 सरीरया संवच्छरा कति पगडी कह बंधति २२ – २१७ कतिपतिष्ट्टिए गं० कोहे २२- १८७० कतिविधाणं भंते! पुढवी २१-१०२० कतिविधे णं इंदियअवाए २२..२००सू० कोधे "" 31 लेसा २२-२६८सू० २५-१५२सू० सूर्य०) २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ २२ १८८० ॥ १७ ॥ Page #20 -------------------------------------------------------------------------- ________________ सूर्य० । २३ ला औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥१८॥ जं० २५ नि० २६ प्रकी०२७ कतिविधे णं कोधे २२-१८९सू० | कतिसमतिए णं केवलि० २२-३५०सू० | कयपावोऽवि मणुस्सो २७-२६३ , , परिणामे २२-१८१सू० कत्थइ अइदुप्पिक्खो २७-१७९५ कयपावोऽवि मणूसो २७-१४६५ कतिविहा ,, इंदिया० २२--२०१सू० , दुविहिपहि २७-१७९६ २७-१३३७ , जोणी० २२-१४९सू० , सुहं सुरसम २७-१८७५ कयरे ते बत्तीसं देविंदा २२-१५१सू० २७-९३६ " | कत्थ य मुद्धमिगत्ते २७२२७९४ ,, परियारणा०२२-३९५सू० कप्पतरुसंभवेसु २४-९६ करकरिए रायग्गल २७-१४८६ , पासणया २२-३१४सू० कलहं अब्भक्खाणं २७-२०२ २७-१९३ ,, णिओया " २१-२३९सू० कप्पम्ति सहस्सारे २७-१४९४ २७-११०५ संसारसमा० २१-१०१सू० कप्पाओ कप्पम्मि उ कलं कलंपि घरं २७-१३६७ २७-११२५ , , वेदणा० २२.-३३१मू० कल्लाणपरंपरयं २७-३४३ | कप्पाकप्पविहिन्नू २७-१५६७ २२-३३२सू० कप्पे सणंकुमारे कल्लाणफलविवागा २७-१९७७ . २७-११२० तिविहे ६० असण्णि० २२-२६७सू० कमलामेलाहरणे २७-५९४ कल्लाणं अब्भुदओ २७-१६६८ , इंदियउव० २२-१९९सू० कहं चंदमसो वुड्डी कम्मटुक्खयसिद्धा २७-२४ , पओगे २२-२०२० कहं पं० जीवे अट्ठ कम्म० २२-२९०सू० कम्मस्स आसवं २२--१८०८ कहि पं० अणवन्नियाणं ,, भंते ! इंदिय २१-१९२सू० २२-४९सू० , | कम्मासवदाराई २७-१८५४ , ,, वय २२-१७३सू० ,,,, ईसाणाणं २२-५३सू० कम्हा पं० केवली समु० २२-३४८सू० २०१५ | , भंते! लवण २१-१५७स० "" उत्तरकुराए २५-८९सू० P ॥१८॥ Page #21 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ACT j० उत्तरकुराए जंबूपेढे २५-९१सू० | कहि ० जंबु० सुकच्छे २५-९६सू० | कहि णं भंते ! उत्तरकुराए २१-१५०सू सूर्य०, २३ ,, , णील० २५९०सू० ,,, सोमणसे २५-९८सू० ,, ,, ,, उतपिल्लाणं २१-१२०सू० चं०/२४ ,, जंबु० उत्सरडभरहे २५-१७सू० ,,, महाहिमवंते २५-८०सू० ,, ,, ,, कालोयगाणं २१-२६६सू० जं० २५ ,,, उत्तरड्ड० २५-१६सू० ,,, रम्पएक २५-११२सू० ,, जंबुद्दीव० २१-१६३सू० नि० २६ ,, ,, चुल्लुहिम० २५-७३सू० ,, विजए णामं २५-८सू० ,, ,, जंबुद्दीवे २५-३सू०प्रकी०२७ ,, णिसहे २५-८४सू० हेमवए २५-७७सू० , जंबु० विजये २१-१३०सू० णीलवंते० २५-१११सू० ,,, . हरिवासेवासे २५-८३सू० , जंबु० वेज० २१-१४५सू० ,, दीवे दाहिणद्धे २५-११मू० ,,, जोइसियाणं २२-५०सू० । ,, जोइसि० २१-१२३मू० ,, भरहे० २५-२०म० , देवकुराए चित्त० २५-१९सू० ,, दाहिणिल्लाणं २१-११०सू० , , २५-१२सू० देव० कूडसामलि० २५-१०१सू० , दाहि० हयक० २१-११३सू० ,, भारहे. वेअद्ध २५-१३५० , देव०णिसढद्दहे. २५-१००सू० , दीवसमुद्दा २१-१२४सू० महा० कच्छे० २५-९५सू० ,,, पिसायाणं० २२-४८सू० ,, देवद्दीवगाणं २१-१६८सू० ', चित्तकूडे, २५-९५सू० ,, भंते! अभिंतरलावणगाणं , धायतिसंडदी०२१-१६५सू० ,, ,, मंदरे० २५-२०४सू० २१-१६४० ,,, नागकुमारार्ण २१-१२१सू० ,, ,, विज्जु० २५-१०२० ,,,,, असुरकुमारा०२१-११८सू० । ,,, नेरइयाणं पज०२२-४२सू० ,,, महाविदेहे २५-८६सू० ,,,, उत्तरकुराए २१-१४९सू० पंचिंदिय० २२-४४सू० ....., महा०सीआए २५-९७सू० !""" " २१-१५२सू० । , ,,,, बादरपुढवी० २२-३९सू० Page #22 -------------------------------------------------------------------------- ________________ जी० २१॥ प्रज्ञा०२२/ ॥२०॥ بای بای कहि णं भंते ! वादरवाउ० २२-४०सू० । कहि णं देअड्डे पण्णत्ते २५-१४सू० कंदा य कंदमूला य २२-१०८ सूर्य० २२ ,, बेइंदियाणं २२-४१सू० .... सरियामे णामं० २०-२७० | कंबलसाडेणं आवेढिय० २२-१९८साच०२४ ,, भवणवासि० २९-११७सू० ,, हेमवए २५-७८सू० | कंबूयं कन्नुक्कड जं० २५ , रयण नेरइ० २२-४३सू० भवणवासीणं २२-४६सू० | काइयवाइयमाणसिया २७-१३२९ नि० २६ वाण देवाणं २२-४७सू० ., वेमाणियाणं २२-५१सू० काइंदीनयरीए २७-६६२ प्रकी०१७ ,, वाणमंतराणं २१-१२२सू० ,, सोहम्मगदेवाणं २२-५२सू० काऊण तिहिं विउणं . २७-८८९ ,, विजयस्स २१-१३६सू० कर्हि पडिहया लेसा २४-२ काऊण नमुक्कारं ,, वेमाणियाणं २१-२०८सू० |, , सिद्धा कागसुणगाण भक्खे २७-५४१ ,, सिद्धाणं ठाणा २२-५४सू० २२-१५९ का देवदुगई २७-१०१ ,, सुट्टियस्स २१-१६२सू० २७--१२०८ | कामभुअंगेण दट्ठा २७-३८५ ,, मणुस्साणं पज्जत्ता० २२-४५सू० कंगू या कंडुइया | कामविडंबणचुक्का २७-३९ ,, महाविदेहे० २ ५-८७सू० | कंचणपुरम्मि सिट्टी | कामासत्तो न मुणइ २७-३८८ , उत्तर० . २५-८८सू० | कंतारे दुभिक्खे २७-१६८ कारणमकारणेणं २७-८०८ मालवंते हरिस्सह २५-९३सू० २७-१४७० का रंति व का लेणा २७-९३८ ,, ,, मंदरए पव्वए सो०२५-१०६सू० | कंदप्प कोकुयाइय २७-१२९६ | कारुन्नामयनासद० २७-२९४ , मंदरपब्वए पं० २५-१०७० ' देवकिविस २७-१०२ | कालत्तएवि न मयं २७-४५ , मंदरे पव्वए पं० २५-१०५सू० , २७-१२९५ | काला असुरकुमारा २२-१४६ R ॥२०॥ | " Page #23 -------------------------------------------------------------------------- ________________ १९ रा०-२० जी० २१| प्रज्ञा०२२ ॥२१॥ काले अपहुप्पते .., कालण्णाणं f० केरिसरहिं . काले णं भंते ! कुमारे l, य महाकाले सूर्य०२३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ RAJXXXXXXXTANTRA ,, सुरूवपुण्णे कालो परमनिरुज्जो कालोयं णं समुई किच्छाहिं पावियम्मियि किच्छाहिं पाविउ जे किण्हं राहुविमाणं २७-३३३ किण्हा नीला लोहिअ २७-१९७९ | किं तं पंडियमरणं २७-१५१६ २५-३४ कित्तिअमित्तं वण्णे २७-५३७ , तु महिलाण तासि २७-३९५ २६-९सू० | कित्तिया य विसाहा य २७-८८२ ,, पुण अणगार० २७-१७८६ २६-१९सू० कित्तियाहि विसाहाहिं २७-८७१ , पुण , २७-२१५ | कित्तीगुणगब्भहरं २७-१२३९ , पुण . २७-१५०७ २७-९९७ | किन्नरकिंपुरिसे खलु २२-१५१ , पुण अणगारसहायगेहिं २७-६९८ २७-२००५ २७-९९८, , पुण तरुणो अबहुस्सुओ २७-७७४ २७-५०४ | किमाइआ णं० संवच्छरा २५-१५५सू० |, पुण सपञ्चवाए २७-४९३ २१-१७७सू० | किमिकुलसयसंकिण्णे . २७-५३८ ।, पुत्तेहि पियाहि व २७-५७८ २७-१३०६ | किमिरासिभद्दमुच्छा २२-५२ | कीरह बीअपएणं २७-७९५ २७-१८३९ | किसिपारासरढंढो २७-१७३२, कुग्गहपरूढमूलं २७-३२८ २१-६८ | किर ताव घरकुडीरी २७-५३५ | कुरुदत्तोवि कुमारो २७-६७१ २४-७२ | किं इत्तो लट्टयरं .२७-१३७९ | कुरु मंदर आवासा २२-२२६ २७-२०७१ | किं च तं.नोवभुत्तं कुलगामनगररजं २७-७३३ २७-२०४ | ,, चित्तं जइ नाणी २७-१७४१ कुल्लइरमित्र य दत्तो '२७-१७२६ २७-१९१९ |, जायं जइ मरणं २७-१७८८ कुल्लुउरमि पुरवरे २७-६५७ २७-१४९५ , तं पंडियमरणं २७-२२४ | कुंभारकडे नगरे किण्हा नीला काऊ Page #24 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ २२ ॥ कूण दिक्कोणलग्गेसु केइत्थ सिय विमाणा केइ य हरियविमाणा केणं वह चंदो ? " वहति चंदो 22 केवइयाणं० ओरालिय० भंते ! जंबू० केवइया व विमाणा केवतियाणं० कण्ह० 55 भंते! दीव० 93 केवलणाणुवउत्ता नाणुवउत्ता 33 95 11 केवलिणो पर मोही केवली णं० इमं रयण० कोइ पढमपाउसंमि २७-९११ | कोई पुण पावकारी २७-११७१ को केण समं जायइ कोडी बाणउती खलु २७-११७२ २७-१०७० "" बातालीसा वायालीसा को दुक्खं पाविज्जा कोरिंधावfष्णत्थ को सडपडणवि किरिण० कोसंबीनयरीए कोसायारं जोणीं कोहमयमाय० कोहस्स व माणस्स व कोहं खमाइ माणं कोहं माणं मायं २१-६७ २४-७१ २२- १७०सू० २१-१८७ २७-९३७ २२- ३०सू० २१--१९०सू० १९-२० २२- १७० २७-१२१९ २७-३२ २२- ३१५सू० २७-९३० 19 23 कोहाइकसाया खलु कोहाईण विवागं २४-४४ २७-४७१ कोण नंदमाई २७-१८२२ कोहे माणे माया खइएण व पीएण व खगतुंड भिन्नदेहो खज्जूरिपत्तमुंजेण खमगत्तणनिम्मसो २४ - ४९ २१- ४५ २७- १४३२ २७-११७४ खरफरुसकक्कसाए २७- ५४० खरघोडा इट्ठाणे २७-६६५ खलिअस्स य तेसि २७-४५८ खंडसिलोगेहि जवो २७-४९८ २७- १४२५ २७-१४२४ खं दंते गुत्ते मुत्ते २७-२०१ खामेमि सव्वजीवे २७-४२८ २२-१९५ २७ १९४ २७ १७४४ २७ ७८५ २२-१७५१ २७--७६३ २७-८३४ २७-५ २७-३६२ २५-८१ २७-२६ २७-७६२ २७-१४० २७-६७७ २७-१४९३ खामेमि सव्वसंघ २७-१६०८ खित्तद्धयविच्छिन्ना २७-१२०५ २७-४२६ | खित्ताणु० सव्व० तसकाइ० २२-८९सू० खंडा जोअण वासा खंडिअसिणेहदामा सूर्य० / २३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ ॥ २२ ॥ Page #25 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥२३॥ २७-९८३ २७-९२६ २७-५७२ २४-१८ २५-९९ सूर्य०२३ चं०/२४ जं. २० नि० २६ प्रकी०२७ . २७-७५३ २७-७५० MEREIXXXVEEXXXX खित्ताणु सध० पुन्गला २२-२१सू० गइविभमाइए हैं , , पुढविका० २२-८८सू० गच्छइ सबिलासगई , , पचिदिया २२-८७सू० गच्छायारं सुणित्ताणं खीरदगेच्छुरसेसुं २७-१९६ | गच्छो महाणुभावो खीरासवमहुआसव० २७-३४ | गणसंगहणं कुजा खीरोदण्ण समुह २१-१८३० ,... खीलगदामणि एगा खुजाचिलाइवामणि | गणिअस्स य उप्पत्ती खुड्डो बुड्डो तहा सेहो २७-८१५ गणि गोअम जा उचियं खेत्ताणुवाएणं सव्व० २२-८२सू० गतिटिइ भवे य भासा खेत्ताणुः सव्व विइंदिया २२-८६सू० गतिपरिणामेणं० कति० खेत्ता० सब्ब० एगिदिया २२-८५सू० गम्भघरयम्मि जीवो ,, , नेरइया २२--८३सू० गयपुर कुरुदत्तसुओ , , भवणवासी २२-८४९० गयगवयखग्गगंडय० खेमा खेमपुरा चेव २५-५६ | गयवसहसीहअभिसेय खेलपडिअमष्पाणं २७-७७८ | गयसुकुमालमहेसी खोदोदण्णं समुइं २१-१८५० | गरहित्ता अप्पाणं २७-८३० | गरुलोऽपि वेणुदेवो २७-८२३ | गहदिणा उ मुहुत्ता २७-८४६ गंगए वालुयाए २७-७६० गंधव अग्गिवेसे २७-८७३ गिहिविजापडिएण व २७-९२२ गीयत्थस्स उ वयणेणं २५-३० गीयत्ये जे सुसंविग्गे २७-८२१ । गुट्ठयपाओवगओ गुढे पाओवगओ २२-२८३सू० गुणधारणरूवेणं २७-४७४ गुत्तीओ समिईओ २७-२७२७ गुत्तीसमिइउवेओ २७-१७९२ गुत्तीसमिइगुणड्डो गुब्बरपाओवगओ २७-१६६६ गुरुगुणगुरुणो गुरुणो २७-१५७२ | गुरुणा कजमकजे २७-४३७ २७-७ २७-२०८ २७-६१५ २७-७०४ २७-१७१३ २७-३१० २७-७६५ Hal॥२३॥ Page #26 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी०२१ प्रज्ञा०२२/ ॥२४॥ जं० २५ नि० २६ प्रकी०२७ गुरुणो छंदणुवित्ती २७-७६१ घोसोवि. जंबुदीवं गुरुसुक्कसोमदिवसे २७-८९२ चाऊण कसाए गूढसिरागं पत्तं २२-८५ | चउतीसा चउयाला गेविजाऽऽवलिसरिसा २७-१११६ | चउतीसा चोयाला गेविजेसु य देवा रयणीओ २७-११२४ | चउत्थी उ बलानाम गेहेसु गिहत्थाणं २७-८२४ | चउदसदसनवपुवी गोमेज्जए य रुयए .. २२-१२ | चउदसपुब्वधराणं गोयमाई समणे भगवं. २०-४८सू० |चउरंगो जिणधम्मो . गोवल्लायण तेगिच्छ० २५-१०७ चउरासीह असीई गोसीसागुरुकेयइ . २७-११३१ | चउरासी असीई गोसीसावलिकाहार २५--१०८ चउविहकसायमहणो घणउदहिपइट्टाणा |चउबीसं जोयण सयाई घणगजियहयकुहिनं २७-८०४ , ससिरविणो घणमालाओ व दूरुन्न २७--४०० चित्तूण समणदिक्खं .. २७-१६७१ | घोरम्नि गम्भवासे २७-१६२० चउसद्धिं असुराणं घोराभिग्गहधारी . २७-१६९६ | चउसट्ठी , २७-९८८ | चउसट्ठी सट्ठी खलु । २२-२४३ २७-१२८२ २७-९७२ २२-१४१ २५-७९ चउसरणगमणदुकड० २७-१० २७-४८२ चउसरणगमणसंचिअ० २७-४९ चक्कट्ठपइट्ठाणा २५-३८ २७-१३८१ चक्कागं भजमाणस्स २२-२५सू० चक्कागं , २२-८४ चक्खुदसणी णपुच्छा २२-२४३सू० २२-१५७ चत्तारि कसाए तिन्नि. २७-१५४९ २७-६२५ ....... २७-२६७ ,,' चेव चंदाः .... २४-३४ २१-३४ २७-१०३९ २४-३८ ,, य कोडीओ २७-५१८ २७-१०४१ ., कोडिसया - २७-५१० २२-१३९ २७-५०२ २७-९५३ । .,,पंतीओ २७-५८ Page #27 -------------------------------------------------------------------------- ________________ HAS औ०१९ रा० जी०२१ प्रज्ञा०२२ २४-८३ २७-२००९ सूर्य०/२३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ २६-२ २७-२०२२ २२-२८ २७-१७३५ २७-८५३ चत्तारि य पंतीओ | चरियाए मरणम्मि उ २७-१७३८ | चंदातो सूरस्स य २०७-१०६१ चंदगविज्झं लद्धं २७-७०८ | चंदा सूरा तारागणा ,, रयणीओ | चंदण गेरुय हंसगम्भ २२-१३ | चंदुव्व पिच्छणिज्जो २२-१६४ |चंदणपयट्ठिएहि य २७-९६४ | चंदे सूरे सुक्के २७-१२१३ चंदमंडलस्स पं० केव० २५-१५५सू० |चंदेहि उ सिग्घयरा , सहस्साई २१-४३ |चंदमंडले णं० केवइयं० २५-१४६सू० | चंपगजीइ णीइया २४-४६ चंदविमाणे णं० कति देव०२५-१६८सू० | चंपासु णंदगं चिय २५-१२७ देवाणं० २५-१७३सू० चाउसिं पन्नारसिं चत्तारिं च सहस्सा २७-१०४७ भंते! २१-१९९सू० चारित्तस्स विसोही चमरवारोअणाणं २७-९४९ , , किं० २१-१९८सू० चिरउसियबंभयारी चमरस्स पं० कति परि० २१-११९ ,, , देवा० २१-२०६सू० | चिंतामणी अउव्वो चमरस्स सागरोवम० २७-९५६ |चंदस्स पं० कइ अग्ग० २५-१७२सू० चितेइ य खरकर० चमरे धरणे तह वेणुदेव० २७-९६७ | , ,, कति , २१-२०३सू० चुल्लहिमवंते पं० वास० | " , , वेणुदेवे० २२-१४४ | चंदहोराविलग्गेसु २७-९१० | चुलसीई किर लोए चयणोववायउच्चत्ते २४-५ | चंदाउ नीइ जुण्हा २७-१३८० , " चरणाईयाराणं २७-६ | चंदाओ सूरस्स य २७-१०८२ चोत्तालं चंदसतं चरिमे णं पुच्छा २२-२४५सू० | चंदातो , २१-७८ | चोयालं चंदसयं २७-१३० २७-४४२ २७-१६५५ २५-७६सू० २७-१४७४ २७--२७३ २४-४५ २१-४२ ॥२५॥ Page #28 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ २६ ॥ चोयाल चंदसर्य चोरिकनिवित्तीए चोरो परलोगंमिऽवि चोरो रक्खसपहओ छक्काया पंडिविरओ छच्चेव य अइरत्ता छच्वेव य आरभडा छजीवनिकाए रक्ख० छडुमदसमदुवाल० 11 55 छाच इत्थियाओ 33 हिममज्झिम० छडी उ हायणी नाम० छीं हेममज्झिम छण्णउइ सय सहस्सा छण्णउति छत्तीसगुणसम० "" २७-१०४६ छत्तीसमट्टियाहि य २७-३८१ छत्तीसाट्ठाणेसु य २७-३८० छन्न २७-१३०८ २७-६२७ छन्नउइ सय सहस्सा छन्नउई पुच्छवाला २४-३० २७-८९५ छप्पण्णं खलु भाए २७-१२६९ २७--१३६६ छप्पन्नं पंतीओ भागा २७-१४१८ २२-१८४ २७-११६४ २७-४८४ २१-८८ २१-४४ २४-४७ २७-७२१ 22 32 अंगुलाई ( एसा (ए) दिवस० ) 33 पंतीणं 39 छप्पंच य सत्तेव य २७- १५४४ छावट्टिसहस्साई २७-१३१९ 23 33 "" छम्मासिया जहन्ना छलिआ अवयवंता छव्वीस जोयणसयाई छ ठाणेसु इमेसु य २७-८९८ २७-१०४८ २७-५१० २५- १२३ २७-१०१५ २१-५९ २४-६३ २७-१०६२ २४ -५सू० २४-८ २७-१४१७ २७-४२३ २७-११८१ २७-१२७२ 35 23 35 35 छावट्टि छाय छाप णक्खत्ताणं छावा पिडगाई 35 25 33 35 22 33 छावी० नक्खत्ताणं 25 25 " पि० महागहाणं पिडयाई 33 पिडयाणं पिडगाई महगहाणं य मुहुत्ता "" छावन्तरं गहाणं 35 २१-८२ २१-८५ २४-८७ २७-१०८६ २७ १०७२ २४-६० २४-५९ २४-६१ २७-१०५९ २७-१०५८ २१-५६ २७-१०६० २१-५५ २१-५७ २५ - (५०७टी०) २१-६० २४-६४ सूर्य० | २३ चं० / २४ जं० २५ नि० २६ प्रकी०२७ ॥ २६ ॥ Page #29 -------------------------------------------------------------------------- ________________ २६-२१सू० २३ २६-२३सय औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥२७॥ सूर्य०, २३ चं०२४ जं० २५ नि० २६ प्रकी०२७ छावत्तरं गहाणं २७-२०६३ जह ताव ते मुणिवरा | जइ इच्छसि नित्थरि २७-२६९ ,, ,, ,, सुपुरिसा जइ इच्छसि नीसरि २७-१५५१ ,, उप्पजइ दुक्खं २७-१११ ,, कहवि असुहकम्मो २७-४३१ ,, सावयाकुल , खलु तस्लेव आदिश्चस्स २४-११सू० ,, णं० उक्खेवओ २६-२५सू० जइया सयणिजगओ २६-३०सू० जइविन सकं काउं २६-२९सू० , परिचत्तसंग्गो २६-२७सू० , स खंडिअचंडो २६-२८सू० , सयं थिरचित्तो पुफियाणं २६-२४सू० जइ सागरोवमाई णं भंते ! उक्खेवओ २६-२६सू०, सोवि सब्वविरइ० ,, ,, लवण० २१-१७४सू० | जगआहारो संघो ,, समणेणं २६-५सू० जड्डाणं बहाणं निचिक ,, ,, समणेणं० २६-२२सू० जणवयसंमतठवणा ,, , निरया २६-२०सू० । जण्णामया य कूडा २७-६९६ | जति पं० समणेणं २७-१५०५ २७-२१३ जत्तियमित्ते दिवसे २७-२१४ जत्तो वट्टविमाणं २७-१५०६ जत्थ अणुत्तरगंधा २७-१७८५ |, जयारमयारं ૨૭-૨૮૯૨ |, पियपुत्तगस्सवि २७-७४२ ,, मुणीण कसाए २७-४०३ य अजाकप्पं २७-३०० ,,,,लद्धं २७--७७५ , अजाहिं समं २७-२१५९ उवस्सयाओ २७-३०७ २७-६८९ , एगा समणी २७-१७७ , एगो सिद्धो २२-१९४ २७-४५० २७-११४३ २७-११५० २७-८१९ २७-१८३३ २७-८०६ २७-७७० २७-८०० २७-७७२ २७-८१७ २७-८१६ २७-८१८ "" एगा खुड़ी २२-१६७ २७-१२१६ ॥२७॥ Page #30 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञ/०२२ ॥ २८ ॥ जत्थ य गच्छे गोअम ! [हित्यमासाद गोयम ! पंचह जिकणिट्टो 19 35 55 35 35 35 55 35 35 33 33 35 "" 21 33 35 93 99 99 33 "" थेरी तरुणी वाहिरपाणिस्स समुद्देसका हिरण्यनुप हिरण्णसुवणे जत्थितश्रीकरफरिसं जत्थुतरपडिउत्तर मुणिणो कय० वारडिआणं सक्ि 33 समणीणमसंख० .. वि निच्छु २७-८३९ २७-८२० २७-८१० २७-७६९ २७--८३२ २७-७८६ २७-८१२ २७-७९८ २७-७८१ २७-८२६ २७-७८८ २७-८०५ २७-७९९ २७- ७९७ २७-७९२ २७-७९४ २७-८३८ जम्मजरामरणजलो जम्मजरामरणभए' जया णं एकमेके " " 99 55 35 "" 35 23 33 " जलमज्झे ओगाढा जलमलपंकधारी जरस कंदल कट्टाओ " 35 55 २७-४३९ चंदे सव्व० २७-१८१३ २५--११३० २५- १४९ सू० २५-- १३४सू० सूरिए सूरिए० किंसंठिया २५-१३६० केमहालए २५-१३५० २७-६६६ २७-६५३ २२-७७ । २२-८१ २२-६७ २२-५७ २२-७८ २७-८२ २२-६८ २२-५८ 39 33 53 भग्गस्स 35 35 खंधस्स gra ,, 35 जस्स खंधस्स भग्गस्स जस्स खंधस्स 55 33 जस्स न छुहा न तन्हा पत्तस्स भग्गस्स "" हीरो पवालस्स भ० पवालस्स 33 पुप्फस्स भग्गस्स 'हीरो 39 RRARE " 35 93 99 वीयस्स भग्गस्स पीयस्स० हीरो 35 " मूलस्स कट्टाओ " मूलस्स "" 22 फलस्स भग्गस्स हीरो RRERR " 55 भग्गस्ल य जो विक्खंभो सालस्स भग्गस्स २७-१८८९ २२-६२ २२-७२ २२-७१ २२-६१ २२-६३ २२-७३ २२-६४ २२-७४ २२-६५ २२-७५ २२-७६ २२-८० २२-५६ २२-६६ २१--२६ २२-६० सूर्य० | २३ ० २४ जं० २५ नि० २६ प्रकी०२७ ॥ २८ ॥ Page #31 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ जस्स सालस्स भग्गस्स जस्साउएण तुल्लाति जह अग्गिभि व पवले , अयगोलो धंतो , कागणीइ हेर्ड ,, कंटएण विद्धो ,, खंदगसीसेहि खुहियचक्कवाले २२-७० | जह णाम कोइ भिच्छो २२-२२९ |, तेण तत्थ मुणिणा २७-१५२७ ,,, वितथमुणिणा २२-१०२ ,,, सो हुयासो २७-१३०७ ,, ते न पिअं दुक्खं २७-१२८४ |,,, समंसचम्मे २७-१६७८ , दमदंतमहेसी २७-२११ , नाम असी कोसा २७-१५०३ ,,, कोइ मिच्छो २७-१८७१ । , नाम पट्टणगओ ,,, वचकूवो २७-१८९५ 1, निवदुमुप्पन्नो जहन्नपएसिया णं भंते! जहन्नोगाहगाणं २७-२५२६ जहन्नोगाहणगाणं जहन्नो० पंचिंदिय० १९-२४ , पुढविकाइया० २२--१७४ | जहन्नो बेइंदियाणं २७-१६७४ | , मणुस्साणं २७-१६५९ | जह पच्छिमंमि काले २७-१६६७ २७-३६५ , पुबुद्धअगमणो २७-१६८३ , बालो जंपतो २७-१६७७ २७-१७६६ २७-१२२४ २७-२८७७ ,वीहंति अ जीवा २७-५५९ ,, मक्कडओ खणमवि २७-१८९० ,, य अणुद्धयसल्लो २२-१२१सू० ,, वा तिलपप्पडिया २२-११२सू० । जहा वा तिलसकुलिया २२-१११सू० ,, वेयणावसट्टा २२-११५सू० |, सगलसरिसवाणं २२-११३सू० , " २२-११६सू०० /२४ २७-२६० जिं० २५ २७-१५४३ नि० २६ २७-१२७७ प्रकी०२७ २७-९५ २७-१५५ २७-१३३६ २७-२४५९ २७-१७९० जह दढप्पइण्णो जह दोसोवरमो जिणवयणामय ,, जीवा बझंति ,, डहइ वाउसहिओ ,,, वायसहिओ , णरगा गम्मति ,, णाम कोइ मिच्छो २७-१५९३ २२-४६ २१-४ २७-१५९६ २१-३ Page #32 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ ३० ॥ जह सव्वकामगुणियं 55 "3 35 39 "3 35 35 " 33 95 जहिं देवा जोइसिया भवणवई वंतरिया 39 23 सव्वकालतित्ता 23 33 सा बत्तीसघडा सायरसे गिद्धा सिद्धिमग्गदुग्गइ सुकुसलोवि विजो 33 39 जं अइतिक्खं दुक्खं अज सुहं भविणो अन्नाणी कम्मं 59 22 33 १९-२६ जं अन्नाणी कम्म २२-१७६ असियं वीच्छं २७-१२२६ किंचिवि दुश्चरि २७-१२२७ २७-१७१५ २७-१५९४ २७--१५९७ २७-१३३९ २७-७२२ २७ - १७१४ २७-२०१४ २७--९६६ २७-१००४ 35 25 35 23 " 33 किंचि सुहमुआरं " कुणइ भावसलं 32 23 23 33 35 23 जंघडियालु ऊरू जं च दिसावेरमणं जंतेण करकरण व وو " 99 जं देवाणं सोक्खं २७-४२७ २७-२७९ नाम समुद्दे 35 २७-२३४ " निजरेइ कम्मं २७-७०१ ,, पुवं तं पुवं न लहर सम्मत्तं २७-१३७० जं पेम्मरागरतो २७-१६२२ जं बद्धमसंखिजाहिं २७-५५१ २७-६९४ २७-८१ जंबुद्दीवसमा खलु २७-१००३ २७- १३६ |जंबुद्दीवस्स गं० कति दारा २१-१२९सू० ૨૭–૪૪૬ जंबु० दीवस्स दारस्ल य २५ - ९सू० २७-२७० | जंबुद्दीवस ० २७-१६१ २१-१४६सू० २५- ७सू० २१-१४७सू० २७-१३४६ २५-- १२५सू० २७--९९३ २७- १४६३ २७--५५६ २७-६७ २७- १७१६ १९–२२ २७-१४३९ २७-९७५ २७-१२८९ २७-१३४० ܘܕܕ 33 19 " जंबुद्दीचं काऊण लवणे 33 "3 "" 33 39 59 जंबुद्दोषे० अट्ठावीसाए 33 23 95 23 दीव० परसा पदेसा गं० कह चंदा कति चंदा किं पुढवि० "9 ,, किं सासए केवरअं 39 २१-१५५ २५- १६७० २५- १२७सू० २१- १५४सू० २५- १७९ सू० २५ १७८० २५ १७७० १०/२३ चं० २४ जं० २५ नि० २६ प्रकी०२७ ॥ ३० ॥ Page #33 -------------------------------------------------------------------------- ________________ सूय०१२३ | चं०/२४ जं. २० नि० २६ प्रकी०२७ औ०१९ जंबुद्दीवेणं० जहाणपए २५-१७६सू० जंवृदीवे णं भंते! कयरे० २१-१९७सू० जा काइ पत्थणाओ २७-१९८ रा० ताराप०अबाहाए २५-१७१सू० ,, , मंते! मंदर० २१-१९६पू० , , , जी० २१ , तारारुवस्स २१-२०२सू० जं मणवयकाएहिं २७-५४ , तस्स खमा तइया २७-१६६९ प्रज्ञा०२२ ,, भरहे वासे० सु० २५-२०स० 1, रागदोसमइ २७-६३६ 1, पुव्वभाचिया किर २७-१४०७ , भरहप्पमाण. २५-१२६सू० जंवित्थीओ पभासंति २७-९१७ जामद्धं जाम दिण पक्ख० २७-७१२ ,, भारहेछ काले : २५-१८सू० जं सग्गहम्मि कीरइ जायमाणस्स जं दुक्खं २७-४७२ ,, मंदरस्स पचय०२५-१३२सू० 1, संठाणं तु इहं जायमित्तस्स जंतुस्स २७-४७९ .. सूरिआ उदीण०२५-१५१सू० " " "" २२-१६२ | जावइआई दुक्खाई २७-३६९ ,,, उग्गमण २५-१३७सू० , " "" २७-१२१० जावइआ किर दोसा २७-३८३ २५-१३८सू० , सासयसुहसाहण०२७-२८१ जावइयं किंचि दुई २७-१६३८ , सूरिआणं० कि०२५-१३७सू० |, सीसंपूरउत्ति २७-५४८ जावइयंमि पमाणमि २५-४३ ,, सूरिआ० खत्तं २५-१४०सू० 1, सुचिरेणवि होहि २७-१६०५ जावजीवं तिविहं . २७-३९८ , मंदरस्स० चंद०२५-१४७सू० जाई मोग्गर तह जूहिया जाव य खेमसुभिक्खं २७-१३९० २२--२०४ जाउलगमीलपरिली २२-२५ ,, ,, जंबुद्दीवो २७-९८० जा एस सत्तमी साउ २७-८५१ | ,, ,, सुई न नासह २७-१३८९ ,, , सव्व० सूरमंडले २५-१३३सू० | जाओ परव्वसेणं २७-१६०९ | जावंति केद ठाणा २७-१४२७ MERIजंबूए णं सुदंसणाए २१-२५३सू० । जाओवि अ इमाओ २७-२०सू० |, , दुक्खा २७-६८७ , लवणे ॥३१॥ Page #34 -------------------------------------------------------------------------- ________________ च०/२४ औ०१२ जाहे य पावियवं रा० २०॥ , होइ पमत्तो जी० २१ DI, , प्रज्ञा०२२ जिअलोयबंधुणो जिट्ठो चउदसपुत्री जिण मयभाविअचित्तो जिणवयण अणुगया जिणवयणे अणुरत्ता जिणवयणनिच्छिअ० जिणवयणमणुगयमई जं० २५ | नि० २६ प्रकी०२७ २७-१८६५ | जीवपरिणामे णं २२-१८२सू० | जीवे पं० जाति दवाति २२-२६८सू० २७-२३१ | जीववहो अप्पवहो २७-३६८ ,, जीवेत्ति कालओ २२-२३३सू० २७-१५२४ जीवस्स णं भंते ! गब्भगयरस २७-४सू० ,, णाणा० कम्मं० २२-२९१सू० २७-३१ जीवस्स पं० मारणं० २२-२७६ " २२-२९२मू० २७-१६९४ जीवाणं कतिविधे २२-२०३सू० , णाणावरणिज २२-२८३सू० २७-१८९४ जीवा पं० कतिहि ठाणेहिं २२-१९०सू० ,, णाणातिवाएणं २२-२८२सू० २७-२३० ,,,, किं भासगा. .२२-१६६सू० , भंते !० उत्ताणए वा २७-१०पू० २७-१०६ , ,,, सकिरिया २२-२८२सू० ,, ,, गतिचरमे २२-१६०५० " , सच्चमणप्प०२२-२०४सू० ,,, गभगए २७-५सू० २७-२३२ ,,,, सण्णी २२-३१६सू० ,, ,, देवलोएसु २७-९सू० २७-२५२५ , ,, सम्मदिट्ठी २२-२५५सू० , , नरएसु २७-८सू० २७-२५२३ , संजया २२-३१७सू० ,, वेउब्वियसमु० २२-३४६० २७-२७५२ जीवे ,, अंतकिरियं २२-२५६सू० ,, वेदणासमु०२२-३४५सू० २७-१७५६ ,, किं आहारए २२-३१०सू० | जीसे तयाए भग्गाए २२-५९ २७-१५०८ ,, ,, गब्भगए समाणे २७-६०. जीसे ,, , २२-६९ २७-२१६ ,,, जाइं० ताई २२-१७२सू० जीसे सालाए कट्ठाओ २२--७९ २२-२११ । , , , , २२-१६९सू० ।, , तणु० २२-८३ जिणवयणमणुगया मे जिगवयण मणुगुणितो जिणवयणमणुस्सट्ठा जिणवयणमप्पमेय जीव गइइंदियकाए Page #35 -------------------------------------------------------------------------- ________________ औ० १९/ चं०/२४ रा० २० जी० २१ प्रज्ञा०२२ प्रकी०२७ जीहाए विलिहतो जुअलसिलासंथारे जुत्तस्स उत्तमढे जुत्तस्स० सुक्ख संथा० जुत्ते पमाणरइओ जे अणहिअपरमत्था जे अ न अकित्तिजणए , उत्तरेण इंदा , कडुयदुमुप्पन्ना ,, कुम्मसंखताडण ,, केइ नालियावद्धा जेण विरागो जायइ |, बि रागो ,, २७-७२६ जे पयणुभत्तपाणा २७-१६८० ., पुण अट्ठमईया २७-६३० ,,, गुरुपडिणीया ,,,, तिगारवजढा २७-२५८४ ,, ,, वट्टविमाणा २७-७५२ ,,, सुयसंपन्ना २७-७६४ ., पोग्गला अणिट्ठा | ,, मे जाणंति जिणा २७-१८९१ २७-१२६० २२-८७ | जोअणमद्धं तत्तो २७-२३९ जोअणसहस्समेगं २७-१५३१ जो अस्थिकायधम्म २७--१७१८ | जो अ बिमाणुस्सेहो २७-५७६ | जो आरंभे वट्टा २७-२०९६ : जोइसस्स य दाराई २७-९५७ | जोइसियाणं० देवाणं २७-१३६५ जोइसियाणं पुच्छा देवाणं २२-२०१सू० २७-९९ | जो उ प्पमायदोसेणं ૨૪૪૮ २७-२०५ | जोपसु किलामंति २७-१२७३ २७-१२८७ | जो कुंवगावराहे २७-१६६१ २७-१९४४ जोगा देवय तारग्ग २५--१०० २७-१२९१ | जो गारवेण मत्तो २१-१६ | जोगो देवय तारग्ग २५-१२० २७-१५३ जोग्गं पायच्छित्त २७-१३६१ २७-१३५५ | जो जत्तो वा जाओ २७-८२७ २७-२४५७ जो जस्सा विकुखभो २७-१०१९ २७-२०१८ | जो जि.ण ? भावे २२-१२२ २७-९६० | जो जोगओ अपरिणा० २७-१३४३ २२-१३१ | जोणिसयसहस्सेसु २७-१८२७ २७-११२६ | जोणीमुहनिग्गच्छंतेण २७-१६२१ २७-१३२६ जोणीमुहनिप्फिडिओ २७--५३३ २४-१५ | जोतिसियाणं देवाणं २२-२३६स० | जो तिहिं पए हिं धम्म २७-१६६२ जेणंतरेण निमिसंति जे दंसणवावन्ना जे दाहिणाण इंदा ॥३३॥ Page #36 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१॥ प्रज्ञा०२२/ सूय०१२३ चं०/४ जं. २५ नि० २६ प्रकी०६७ जो निच्छपण गिण्हह जो पुण अत्थं अवहरह ,,,, देसणमइओ ,, ,, दंसणसुद्धो ,, ,, पत्तभूओ जो भत्तपरिनाए जोयणसहस्स गाउय छग्गाउ० जो रागदोसरहिओ जो वाससयं जीवह ,, सम्मं भूयाई ,, साइआरचरणो ,, सुत्तमहिजंतो ,, संखिजभव४िई जोहाण य उप्पत्ती जो हेउमयाणतो- झाणाण परमसुकं २७--१६७५ | ठविए पायच्छित्ते २७-२९८ णाणावर णिजस्स णं २२-२९५सू० २७-३७८ ठिती सव्वेसि भाणियब्बा २१-२२१सू०णाणावरणिजस्स २२-२९३सू० २७-६२१ | डझंतेणयि गिम्हे २७-७०६ , क. २२-२९८सू० | णक्खत्ततारगाणं २४-६६ णाणाविहसंठाणा २२-४४ २७--६२० णक्खत्तसहस्सं २४-४२ णाणी चेव अण्णाणी० २१-२४७सू० २७-32 णक्खत्ताण सहस्सं २१-३८ | ,, जहा सम्म हिट्टी २२-३१२सू० २२-२१६ | णग्गोह मंदिरुक्खे २२-१९ , णं णाणित्ति २२-२४२सू० २२-२१५ णट्टविही णाडगविही २५-३७ णाभिस्स णं कुल २५-३१सू० २७-६२३ णपुंसकवेदस्स णं भंते ! २१-६२सू० | णिच्छिण्णसव्वदुक्खा २७-४९२ णिद्धस्स णिद्धंण दुयाहि०२२-२०० २७-१८५९ | णरगं तिरिक्खजोणि १९-३ णिबंबजंबुकोसंब २७-३०२ णवमे वसंतमासे णेरइयाण. सब्वे सम० २२-२०८सू० २२-१२५ | णवि अस्थि माणुसाणं १९-२१ , समा० २२-२०६स० २७-६३३ | णवि से खुहा ण विलियं सप्पंमि णिवेसा २५-३६ | णंदिस्सरवरणं दीवं २१-१८५सू० | तइया कीस न हायद २७-२८०० २२--१२४ | णंदीसरोदं समुदं २१-१८६सू० २७-४८१ २७-५९६ णंदुत्तरा य गंदा २५-७२ | तए पं० अकालपरिहीणा २०-१४सू० ॥३४॥ Page #37 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ पं० अत्ताणं संपलद्धं २०-८१सू० | तए थे. केसालंकारेण २०-४३सू० , तए ण ताओ सुभद्दा० १९-३७० सूर्य०१२३ , अयभारगं वा २०-६९सू० ,, केसीकुमारसमणे २०-५९सू० , "" १९-३३स० चं०५ ,, आभिओगिए देवे २०-२५सू० ,, ,, चाहिं ठाणेहिं चि०२०-६१सू० , ० तुझे नाणे वा २०-६४सू० जं० २५ आहोहिया २०-६३सू० चत्तारि अग्गमहिसी२०-४५सू० ,,, तुभं इयछेयाणं २०-७२सू०नि० २६ इमेयारू २०-८०सू० चत्तारि य सामा० २०-४४सू० णं ते आमिओगीया २०-८सूकमकी०२७ इयछेयाणं दक्खा २०-७२सू० चंपाए. सिंघाड०१९-२७सू० ते आवाडचिलाया २५-५८सू० इह उवविसामि २०-६५सू० चित्ते सारही २०-६०सू० ,, ,,बहवे वेमाणिया २०-१३सू० उत्तरपुरस्थिमं० २०-१०सू० जिणिदाभिगमण २०-१६मू० ,, ते मणुआ भरहं २५-४०० , उम्मुक्कबालभावे २०-८४सूर , णञ्चासण्णे २०-१९सू० पं० तेसिं सामाणिय० २०-४२सू० उवट्ठाणसालाए २०-६७सू० णो आढाति २०-२३सू० णं दढपतिपणे २०-८३स० , एग भागं बलवाह०२०-७९सू० ,, णं तस्स भ० अण्णया २५-६८सू० ० दिव्वं देवढेि २०-२५० :, एसा पण्णा उवमा २०-६६सू० ,, , भरहस्स २५-४४९० , परिसाए. जाव २०-२०सू० ., कर आयरिया पं०२०-७७सू० " " २५-६१सू० , पंचागीयपरि० २०-२७सू० ,,, कल्लं पाउप्पभायाए २०-६२सू० ,, , विजयस्स २१-१४४सू० ,, पायत्ताणिया० २०-१२सू० , णं कूणिअअस्स. बहवे १९-३२सू० ,,, , सूरियाभस्स २०-६सू० बहवे देवकुमारा २०-२४० ,,, कूणिए सुअक्खाए. १९-३६सू. , गं. तहत्ति आणाए २०-१२सू० , ,, भवसिद्धिए अभ० २०-२१सू० ,, पं० केइ पुरिसे तरुणे २०-६८सू० ,, ,, तं दिव्वं . २०-२५सू० ,,, मम अजगस्स २०-७५सू० Page #38 -------------------------------------------------------------------------- ________________ रा० २० जी० २१ प्रज्ञा०२२ | चं०/२४ जं. २५ नि० २६ प्रकी०२७ तए णं मम जगरगुत्तिया २०-७०सू० |तए णं से जियसत्तू राया २०--५६० | तए णं से भरहे, चउ० २५-७०० ,, णं समणे० कलं पाउ०१९-१३सू० ,, ,, ,, दिवे चक्करयणे २५-६२सू० ,,, चाउग्घंटं २५-४६० , , कृणिअस्स १९-३४सू० " , , , , २५-६५मू० ,,,,, छत्तरयणं २५-६०सू० , , मिहिलाए २५--१८१सू० " " , .. २५-५१सू० ,,, तं दिव्वं २५-४७० ., पं० सव्वं जाणह २०-२२१० " , , , , २५-४५सू० णं सामहतिमहालिया १९-३५सू० ,,,, तुरए २५-६३सू० , सावत्थीए नयरीए २०-५४सू० ,, ,, , पवित्तिवाउए । १९-२८सू० .,., मणिरयण २५-५४० पं० सूरियर्कतप्पमु० २०-७८सू० तए पं० सेयधिया नगरी २०-५८सू० णं से अच्चुइंदे २५-१२३सू० ,, पालयदेवे २५-११७सू० णं से विजए महया २१-१४३९० ,,,, अच्चुए देवे० २५-१२२सू० ,, बलवाउए १९-३०सू० ,, ,, सके जाव २५-११८सू० ,, ,, अच्चुए देविंदे २५-१२१सू० ,, भगवं जंवू० २६-४सू० ,,,,पंच० २५-१२४सू० ,, से० अंतियाओ २०-५७सू० , भरहे राया २५-६७सू० ,,, सेणाबलस्स २५-५७सू० से आसमदोणमुह० २५-४८सू० ,, अण्णया २५-७२सू० ,, हस्थिस्स कुंथुस्स २०-७४सू० , ,, कूणिए० जेणेव १९-३१सू० २५-५३सू० तट्रे अ भाविअप्पा ,, ,, बलवाउ० १९-२९सू० ,,,,,, उपि २५-५९स० । .. य भावियप्पा ,, ,, वामं० १९-१२स० |, , , , कयमाल० २५-५२सू० तणकट्टेण व अग्गी २७-१८८ , चित्ते सारही २०-५५सू० | , , , , गंगाए २५-६६सू० | , , , Page #39 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥३७॥ तणकटेण व अग्गी २७-१९० | तत्तो भवचरिमं सो २७-३१२ तत्थ जे० सत्तविहा २१--२४१सू० २७-१४८४ | , य जोगसंगह। ".." २७-२७०९ - , णं अयं जंबहीवे २१-१२५साला चं०/२४ तणकट्ठेहि.. , २७-११३ तत्थ खलु इमाओ २४-७६सू० ,, ,, चंपाए णयरीए १९-६सू० जं० २५ | तणमूल कंदमूले २२-५४ " , बावा? २४-६३सू० ,,,,,. सेणियस्स २६-२७सू० नि० २६ तणसंथारनिसन्नो २७-६३४ । " " , २४-८०सू० , ० छब्बिहा संसार० २१-२२७सू० प्र की०२७ तते णं तस्स कृणियस्स २६-१४सू० |,,, इमे अट्ठासीती २४-१०६सू० ,, णं जे एव० दुविहा० २१–९सू० ,, दारगस्स २६--१३सू० | " ", छउडू० २४-७५सू० ,,,, जे० णवविहा २१-२४३सू० ,, ,, तीसे कालीए देवीए २६-७सू० ,, दसविधे २४-७८० ,,,, जे ते फासपरियार० २२-३२८सू० ,, ,, चेल्लणाए २६-११सू० तत्थ० छञ्चसए उब्विद्धा २७-११८२ जे० दसविधा २१-२४४सू० ,, जे० अट्ठविहा० २ १-२६८सू० णं० णवविधा० एगिं० २१--२७०सू० ,, सा चिल्लणा० २६-१२सू० , संसार० २१-२४२सू० ,, तिविहा सव्वजीवा २१-२५१सू० से काले कुमारे २६-६सू० ,,, चउब्विहा० मण० २१-२५८सू० , दसविधा पुढवि०२१-२७२सू० ,,,,, कृणिए २६-१६सू० , छब्विहा० २१-२६४सू० ,, पंचविहा संसार०२१-२२५सू० .२६-१८सू० ,, जे ते एव० चउम्विहा २१-६६सू० णं विणीआए राय० २५-४३सू० ,, ,, ,, कूणिए राया० २६-१५०सू | ,, ,, ,, ,, तिविधा २१-४५सू० ,,, सुमई० एतेसिं पंच०२५-३०सू० तत्तो अणुपुव्येणाहारं . २७-१४१४ |, जे० पंचविधा० कोह०२१-२६२सू० ,, य मुणिवरवसहो २७-६६८ तस्स महब्वयक २७-३०३ ।', ,, सत्तविधा २१-२६६सू० । ,,, वणयरसुरवर २७-२७५३ ॥३७॥ Page #40 -------------------------------------------------------------------------- ________________ सूर्य०/२३ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥ ३८॥ जं० २५ नि०.२६ प्रकी०२७ RRRRENRELEMEEXXXX तत्थ य सो उवलतले २७-१७०४ | तम्हा निउणं निहालेउं २७ ७१६ | तस्स ,, कोणि० धारिणी. १९-७० , बिमाणा बहुविहा "स उट्रिउमणो २७-३६० ,, ,, पुरिसे १९-८सू० २७-१९८३ , ,, सम्म निहालेउं २७-८१४ ,, तिमिछिद्दहस्स : २५-८५सू० २७-१९८५ , सरीरमाई २७-१६३९ देवसयणिजस्स २०-३८सू० २७-१९८८ , सरीरमाई २७-६८८ पउम० २५-७५सू० ." , २७-१९९८ २७-१९९८ , सुक्खमहातरु० २७-१८९३ बहुसम० एगो २१-१३९सू० २७-११९२ |, सुत्तरमूलं २७-१३३५ २५-७४सू० २७-११९५ ,, सुयम्मि जोगो २७-१३८४ ,, माणवगस्स २०-३७सू० | तत्थासणा २७-१९८० तयछल्लिपवालेसु २२-११० मूलपासायवडें० २०-३६मू० २७-११९० तवअग्गिनियमसूरा २७-६०२ २१-१३८सू० २७-१२०० तवपरसुणा य छित्तण २७-१२६७ ,, वण० असोग० १९-४मू० तत्थेव य धणमित्तो २७-२७२२ तवपोरं गुणभरियं २७-१५०४ , अंतो० २५-६सू० तप्पु (नियपु०)रिसनाडयंमि २७-६३५ तवपोयं .. २७-२१२ , ,, घणसंडस्स । २१-१२८९० तम्मि य महिहरसिहरे २७-१६५० ,, सोसियंगमंगो २७-१५७४ ,, सिद्धाययणस्स २१-१४१सू० तम्हा चंदगविज्झं २७-११७ तसपाणबीयरहिए • २७-१७६३ ,, सिद्धायतणस्स २०-४०सू० ,, घत्तह दोसु २७-१३८८ तस्स० जेट्रे भाउयवयंसप २०-५१सू० । ,, धुणंतस्स जिणं , धितिउट्ठाणु २४--१०१ | तस्स णं असोग० पुढवि० १९-५सू० | , पएसिस्स० जेट्टे २०-५०सू० ॥ ३८॥ Page #41 -------------------------------------------------------------------------- ________________ सूर्य० २३ औ० १९| रा० २० जी०२१ प्रज्ञा०२२ जं० २५ नि० २६ प्रकी०२७ ", सरीरपूर्व तस्स० पएसिस्स० रणो २०-४९सू० तं च किर रूववंतं २७-५६५ | ता एएसि णं चंदिम० २४-९९सू० ,, पासायवाईसए २०-३५सू० ,, चंचलायमाणं ,, , पंचण्हं० २४-६५सू० ,, य पायच्छित्तं ,, चेव समइरेगं २७-१४६६ , जइ इच्छसि गंतुं २७-१४३७ , ,, पं० सं० २४-७७सू० २७-१७०६ ,,, ताव न मुच्चइ २७-१८०२ ,, ,, पंचण्हं सं० २४-६७सू० ,,,, हिट्ठा चूयस्स : २७-४५७ , तारिसगं रयणं २७-१७७९ ,, एगमेगे णं अहो० २४-८६सू० तस्सासी अ गणहरो - २७-६६९ ,, तित्थं तुमि लद्धं २७-६०८ , एगमे० णं चंदस्स २४-९२सू० तह उत्तमट्टकाले २७-१६४६ ,, दाणिं सोयकरणं २७-४७६ ,, एताएक अद्धाए २४-१०सू० , उत्तरेण पक्खं २७-१६५७ , नाऊण कसाए २७-१२६८ ,, एतेसि णं अट्ठावीसाए २४-३४सू० , झाणनाणवु(जुत्तं २७-१७३१ , नाणदंसणाणं २७-२८२ ,,,, , पंचण्हं० सं० २४-६६सू० धन्नसालिभद्दा २७-२६७९ तंपि न रूवरसत्थं २७-७६७ , एगपि सिलोगं २७-१२३ परतित्थियकीडा २७-१८९२ तं फासेहि चरित्तं २७-१४०८ । , एयं कायब्वं .२७-६१ ,, य अवायविहन्नू २७-१३२२ तंमि सिलायलपुहवी २७-१६९१ ,,, नाऊणं २७-१३९३ ,, सुकरणो महेसी २७-२२७८ तं मुयह रागदोसे २७-१४३४ । |, एअं तुमि लद्धं २७-६०४ , अब्भुजअमरणं . | तमू (तम्मू)लं संसारे जणेइ २७-८४२ | ताओ चइऊण इहं .. २७-१६९२ ,, उज्जुभावपरिणउ०. २७-१३४४ सीहसेणगयवर . २७-२७४६ ता कता णं एते आदिश्च २४-७४सू० , एवं जाणतो २७-१२९३ | ता अस्थि णं चंदिम०२४-९०सू० ।,,, ते दोसिणा २४-८२सू० !.. RSES २७-२८४ | तमू (तन्मूल Page #42 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ ४० ॥ ता कतिकट्टु ते सूरिए २४-३०सू० २४-३१सू० , कति णं चंदिमसूरिया २४-१००० 35 99 22 " भंते! संव० २४-५४० 33 23 23 " संवच्छरा " कति ते चंदमंडला " कहं ते अणुभवि 39 35 23 39 35 33 33 33 33 55 39 27 33 23 35 39 39 23 35 35 35 33 " उच्च 35 " उत्तरा अद्ध० 25 २४-४५० २४-१०२० अद्धमंडलसंठिती २४-१२सू० 55 उदयसंठिती एवंभागा ओयसंठिती 35 " कुला गोत्ता 25 ,, चयणोववाता चंदमग्गा २४-५२० २४-८९ सू० २४-१३० २४-२९सू० २४-३५० २४--२९० २४-३७० २४-५०सू० २४-८८सू० २४-४४सू० ता कहं ते चंदमसो वडो० २४-७९सू० ता कहं ते मासा चंदे ससी 39 २४-१०४सू० २४-५२० मुहुत्ताणं " चारा जोगस्स आदी २४-३६सू० "" RRRRRR " 33 "" 33 29 55 22 23 25 35 35 "" 35 "" " 25 99 33 " 15 39 23 99 59 जोतिसस्स दारा २४-५९सू० 23 , णक्खत्तविजये २४-६०सू० " णेता 33 २४-४३० २४-४२सू० २४-४९ सू० तारगे तिही दिवसा "" " देवताणं दोसिणाल० " नक्खत्तसं० पुष्णिमासिणी 35 "" " भोयणा 39 35 २४-४८सू० २४-४६सू० २४-८७० २४-४१ सू० २४-३८सू० २४-५१ सू० २४-१९सू० मंडलसंठिती मंडलाओ मंडलं २४-२२सू० 73 35 "1 "" 33 37 99 33 23 " "" 33 22 39 " " "" "" 35 " मुहुत्ता य " राहुकम्मे ,, तेरिच्छगती ,, वृद्धवृद्धी 33 " "3 35 २४ -५३सू० २४-४७सू० २४-३३सू० २४--१०३सू० २४- २१ सू० २४-८सू० संवच्छराणादी २४-७१स्० सण्णिवाते २४ -४०सू० सिग्घगती वत्थू २४-८३सू० सीमाविखंभे 23 " "" कंस्सि णं सूरियस्स २४-२६सू० 33 के ते चिनं पडिचरंति २४- १४सू० "3 सूरियं वरंति २४-२८० 99 23 22 केवइयं एए दुवे सूरिया २४-१५० 35 २४--६१सू० सेआते संठिया २४-२५सू० केवतियं खेत्तं चंदिम० ते एगमेगेणं २४-२४सू० २४-१८सू० सूर्य० / २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ 11 80 11 Page #43 -------------------------------------------------------------------------- ________________ औ०१९ जी० २१ प्रज्ञा०२२ ॥४१॥ ता केवतियं ते खेत्तं नोजुगे ,, , , दीवं स० ., चंदविमाणेणं ,, चंदस्स णं जोति० चंदेणं अद्धमासेणं DI, जया णं इमे चंदे चंदं गति० ,, ,सूरीए ., जंबु० तारारुवस्स य ,, जंबु० दीवे कतरे ,, जुगसंवच्छरे णं , जेणं अज्जणक्ख० , जोगेति वत्थुस्स ,, णवत्तसंवच्छरे णं , णक्खत्तेणं मासेणं २४-२३सू० ता तं निजिणिऊणं २७-१८०१ तिषिण सया तेत्तीसा २४-७३सू० । ,, धीर! धीबलेणं २७-४२५ । सहस्सा सत्त य २४-१६सू० ,, पमाणसंवच्छरे २४--५७सू० तिण्णेव उत्तरा २४-२४सू० ,, पुक्खरवरं णं दीवं २४-२०१सू० २४-१०५सू० , मंदरस्स णं पव० २४-९२सू० | तिण्णव य गेविजा २४-९७सू० | तार(य)ग्गं च नेता य , सतसहस्सा २४-८१सू० | तारू वेण य तारूवं तित्तीस सयसहस्सा २४-७०सू० ,, लक्खणसंवच्छरे २४-५८सू० तित्थयरसमो सूरी २४-८४सू० ताल तमाले तक्कलि २२-३९ तिन्नि रयणीइ खइओ २४-९सू० ताव खमं काउंजे २७-१३९१ ,, सया छत्तीसा २४-९६सू० ता सव्वावि णं मंडलवया २४-२०स० " " छासट्टा २४-९३सू० |ता साविट्टिण्णं पुण्णिमा० २४-३९सू० ,, सयाणि सट्टाणि २४-५६सू० ता सो अइसुकुमालो २७--२७०५ ,, सया तित्तीसा २४-६९सू० ताहिं दुक्ख विवागाहिं २७-२५८ ,, सहस्सा सत्त य २४-३२सू० तिगतिगपंचगसयदुग २५-१०२ , सहस्से सगले २४-५५सू० | तिणि सता छत्तीसा तिन्नेव उत्तराई २४-८५सू० , सया , २७-१०५० | , " १९-१३ | सूर्य०, २३ २५- ६ ० /४ २५-११३० २५ २५-११७ नि० २६ २७-११०८ प्रकी०२७ २१-३० २७-५१७ २७-७३६ २७-६५२ २१-४७ २७-१२१२ २७-८८१ २२-१६३ २७-५०७ २७-५२२ २७-१०३१ २७-२०३५ Page #44 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ ४२ ॥ तिन्नेव कंसणामा " य कोडीओ तियलोय मत्थयत्था तिरिअगइं अणुपत्तो तिरिएस व भैरवसद्द तिरिओववाइयाणं तिरिक्खजोणित्थियाओ तिरिक्खजोणित्थीणं तिरियं तु असंखिजा तिरियं वाहरंतेसु अद्धा तिलए लउए छत्तोह तिलविण दीवो तिविहं तिकरणसुद्धं तिविपि भावसलं तिविहं भांति मरणं तिविहाहिं एसणाहि तिविहेण य सुहमउलं २४ - ९१ २७-४५४ तिविण व सहमाणो तिविहेणवि सुहमउलं २७-२५ तिविहेसु होइ भेयो २७-६८२ तिविहोवसग्ग सहिउं २७-१६३१ तिसुतणुअं तिसु तंब २७-११४६ तिहिं उत्तराहिं रोहिणीहिं २१-६५सू० गारवेहिं रहिओ २१-४८सू० तिहुअणरजसमा हिं २९-९९१ तिहुयणसरीरवंद २७-९०४ तीआणागयकाले तीसा चत्तालीसा २२-२० २७-१६०२ २७-१२४० २७-१३३४ २७-९८ २७-१४१५ २७- १९७ 33 99 33 33 य पणवीसा "" पनवीसा तीसे णं आमलकप्पाए 39 99 " " चंपाए० पुण्णभ जगईए उप २७-१५७८ तीसेणं जगतीए उपि २७-१४८९ २१–५ २७-१६५१ "" वाहिं "" तिमिसगुहाप २५- २७ २७-८७२ २७-६२४ २७-६११ २७-१२३६. २७-७४६ २२--१४२ २७-९७० 22 " " भरहस्स० 33 ० दोहिं सागरो० णं स० इकवीसाए 33 23 55 " " " समाए एक्काए चहिं 35 35 33 ११. ११. 95 95 35 33 23 तिहिं पच्छिमे० 11 " भरहे भरहे 23 25 15 २१--७ २२-१३७ " " समाए भारहेο २० - २० तु (बु) टुम्मि सयं मोहे १९-२० तुभित्थ सामि सुअ० २५-५० | तुम्हारिसावि मुणिवर २१- १२६सू० २१- १२७सू० २५-- ५५सू० २५-३५० २५-४१स्० २५-३८० २५- ३७सू० २५- ३६० २५-२७० २५- २८सू० २५-२९सू० २५--२२सू० २५-२१ सू० २५-२६सू० २७- ५२७ २७-१२४४ २७-७२८ सूर्य० | २३ चं० २४ जं० २५ नि० २६ प्रकी०२७ 11 82 11 Page #45 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥४३॥ जं० २५ नि० २६ प्रकी०२७ तुलसे कण्ह उराले तुंगं न मंदराओ तेउस्स संखराई तेऊ पम्हं सुक्कं तेऊ पम्हा सुक्का लेसा ते कण्हमरणदूसह तेण उ इहलोगसुह ,, परमसंखिजा ,, परं उवरिमया | , , जे सेसा २२-४३ | तेणं० आमलकप्पा नामं २०-१सू० समणस्स० अजसुहम्मे २६-२सू० २७-३६६ ,, ईसाणे देविंदे . २५-११९सू० , अंते० १९-२७० २१-९२ , उत्तरडभरहे २५-५६सू० १९-१६सू० २७-१४९६ ,, उद्धलोगवत्थब्वा २५-११४सू० १९-१५सू० २७ २०५ ,, कालेणं० रायगिहे २६-१सू० १९-१४सू०॥ , कुणाला नाम १९-३८सू २७-१८८६ ,, केसी नाम कुमार० २०-५३सू० २४-२सू० २७-१९६६ , कोणिकए राया १९-९सू० २५-२सू० २७-१११८ , चमरे असुरिंदे २५--१२०सू० ,, जोइसिया १९-२५सू० २१-७३ , चंपा रिद्धस्थिमिय०१९--१सू० , यहवे १९-२१सू० २४-७७ , पुक्खलसंवट्टए २५.३९सू० ,, असुर० १९-२२सू० २७-१०७६ ,, पुरस्थिमरुअगव० ,,, असुर्रिद १९-२३सू० २७-१०९५ ,, मणुया तमाहार० २५-२४सू० ,, वाण. १९-२४सू० २७-१६४९ ,, मिथिला नाम नयरी २४-१सू० .वेमाणिया० १६-२६सू० २६-३सू० ,, मिहिला णाम णयरी २५-१सू० । ,, समणे० आइगरे १९-१०सू० १९-३९सू० 1.,, विजए देवे २१-१४२सू० , सूरियामे देवे सोहम्मे २०-५सू० २०-४१सू० ।, सक्के णाम २५-११६सू० ते तं. तवोकिलंतं २७-१६८५ ,,, देवगणा ,, य निधिषणं तेणं० अजसुहम्पस्स ,, अम्मडस्स परि० ,, अहुणोवषण्णमित्तए ॥४३॥ Page #46 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥४४॥ सूये०२३ | चं०/२४ जं० २५ नि० २६ प्रकी०२७ XXXBETEXCELEASEXXXX तेतीसाए सुंदरि! .. २७-११५३ | तेसि णं भंते ! जीवाणं २१-१३सू० | तो उद्धरंति गारव० २७-२६२ ते मेरु पस्यिडंता २१-६१ ० मणुआणं २५-२३सू० |, उद्धांति गारवरहिया . २७-१३४७ ,,, माणुसुत्तर २७-२०६४ ,, सोलस० जाल० २०-२९सू० , , ,, २७-१४६४ ,, मेरुमणुचरंता २४-६५ | तेर्सि आराहणनायगाण २७-३४८ 1, जीवदयापरमं । .२७-३७९ तेयगसरीरे ६० कति २२-२७५सू० ,, कलंबुयापुप्फ० २१-६६ ,,ते कयसोहीया २७-१३९८ तेयाकम्मसरीरा २१-२२ ,, कलंबुयापुप्फसंठिया २७-२०६९ ,, तेऽवि पुवचरणा २७-१४०६ तेलुक्कस्स पहुत्तं २७-३४४ , कलंबुयापुप्फ० २४-७० , पढमे मासे करिसूर्ण २७-३सू तेल्ले कोट्ठसमुग्गे णं वणसंडाणं २०-३१सू० , परियागं च बलं २७-१३६० ते विहरिऊण विहिणा २७-१६९५ पविसंताणं ,सीलगुणसमग्गो २७-१५७३ तेवीसं च विमाणा २७-११३३ २४-६९ | , सो नमंतसिरसं० २७-३२२ |, जोयणसयाई २७-११९१ " " २७-२०६८ | थावरस्स र्ण भंते ! केवति०२१-४४सू० तेसि णं खुड्डाखुडियाओ २०-३२सू० महालयाए | थिरजायंपि हु रक्खइ २७-४६५ ., f० दव्वाणं कतिविहे २२-१७०सू० ,, मेरुमहोयहि० २७-२३२८ थिररासिविलग्गेसु २७-९०८ ,, दाराणं० चंदण० २०-२८सू० | (इसिवा०) तेसिं सुरासुरगुरू २७-१२३४ थुइवंदणमरिहंता ,, देवाणं २५-१४२सू० तेसुवि अलद्धपसरा २७-१३०९ थेरस्स तवस्सियस्स २७-७७३ ,,, पासायवडेंसगा २०-३३सू० | तो(दो)अणगारा घिजा० २७-१७२८ | थोवा विमाणवासी ,, भग० अभितर० १९-१८सू० । तो इंदियपरिकम्म २७-१३९९ । दक्षिणपुरस्थिमे २५-४७ Page #47 -------------------------------------------------------------------------- ________________ औ०१९/ रा० २० जी०२१ प्रज्ञा०२२ दगपिप्पली य दधी दट्टणवि अप्पसुहं दढचारित्तं मोत्त दढमूलमहाणंमिवि दप्पणभद्दासण दव्वाण सव्वभावा दहिं पजवेहि य दसगस्स उवक्खेवो दसदोसविप्पमुकं सूये०.२३ | चं०/२४ जं० २५ नि० २६ प्रकी०२७ २२-४२ दंसणनाणचरितं २७-१८७६ दंसणनाणचरित्ते २७-८०३ २७-१३८३ २५-८०दसणभट्ठो० दंसणभट्ठस्स २२-१२८ | , भट्ठो न हु २७-२४४१ | दंसणयारं कुणई २७-४८९ |दसणयारविसोही २७-१६५ दाडिमपुप्फागारा २७-१४६७ / दादिद्ददुक्खवेयण २७-२००७ | दारुणदुहजलयर०. दाहिणकुच्छी पुरिसस्स २७-६४७ | दिक्खं मइलेमाणा २७-२७०० | दिवसतिही नक्खत्ता २७-५३९ | दिवसाओ तिहिबलिओ' २७-५५२ दिवसा राइ वुत्ता य २७-५५४ | दिवमाणुसतेरच्छे २७-२७० दिसाणुवाएणं सव्वत्थोवा २२-५५सू० २२-१२९ दिसाणुवाएणं सव्व० २२-५६सू० २७-१२८३ | दिसिगइइंदियकाए। २२-२८० २७-१५५२ दिति य सिं उवएसं २७-१५९९ २७-३४१ | दीवदिसाअग्गीणं २७-९९७ २७-३४० | , उदहीणं २७-९५४ २७-८४१ २२-२४० दीवसमुद्दा णं भंते ! किं २१-१९१सू० २७-५०९ | दीवसिहासरिसवपिणत्थ० २७-११७३ २७-१८८७ | दीवाभिग्गहधारी २७-१६७६ २७-२९९ | दीवोदहिरण्णेसु य २७-२७८४ २७-४६३ | दीहं वा हस्सं वा २७-१२११ २७-१३१२ १९-१२ २७-८४८ २२-१६१ २७-९२५ | दुओणयं अहाजायं २७-१२४१ २४-१४ | दुक्खक्खयकम्मक्खय २७-४१४ २७-८७९ | दुग्गो भवकंतारे दसवाससहस्साई दंडुत्ति विस्सुअजसो दंडोवि य. अणगारो : दंतमलकण्णगृह दंतमुसलेसु गहणं दंतावि अकजकरा २७-१८६७ ॥ ४५ ॥ Page #48 -------------------------------------------------------------------------- ________________ २६- १ ० /२४ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥४६॥ जं० २५ नि० २६ प्रकी०२७ दुण्हं आयरियाणं दुण्हपि रत्तसुक्काण दुपएसिए णं भंते ! दुष्पणिहिए य पिहिऊण दुमखंधे वाहरतेसु दुविहम्मि अहक्खाए दूरत्थंपि विणासं दुरुज्झिअपत्ताइसु देवत्ते मणुअत्त देवत्ते माणुस्से देवाइ० पोराणमेयं देवा णं० किं सदेवीया , केवइयं० ठिई देवाणंदा णिरई निरती देवावि देवलोए देविंदचक्कवट्टित्तणाई २७-५०८ २७-४५१ २७ १०२८ २७-१६९८ २७-१५६४ | देविंदचक्कवट्टित्तणाई २७-४७० २२-१५८सू० देवे णं भंते ! महिड्डीए २७-१२६६ देवो नेहेण णए २७-९०५ | देसं खित्तं तु जाणित्ता २७-१२५८ देसिक्कदेसविरओ २७-१६०४ देहो पिपीलियाहिवि २७-७६६ दो अच्छिअट्ठियाई २७-६८२ ,, उदहिकुमारिंदा २७-१६१७ ,, कोसे अ गहाणं २०-९सू० , चंदा इह दीवे २२-३२४सू० , " २२-९५सू २५-९६॥ |, ,, दो सूरा २४-२२॥ " " " " २७-६१३ |, चेव जंबुद्दीवे २७-१९५ ,, चेव० नव य सया २७--५८३ | दो च्वेव सतसहस्सा २७-१४८७ | दोण्हं च पंच चत्तारि २१-१९३सू० | दो दो जंबुद्दीवे २७ १७७१ ,, नालिया मुहुत्तो २७ ७२३ | दोन्नि अहोरत्त० २७-६४ , सए छाव? . २७-१६६४ दो मासे संपुण्णे २७-५५७ ,, बाउकुमारिदा २७-९४५ ,, विज्जुकुमारिंदा २५-१२५ | दोससयगागरीणं | दो सागरोवमाई २४-७९ | दोसुत्थ अप्पमाणे २७-१०७७ | दो सुयणु ! सुवर्णिणदा २७-९४७ २७-५७० २७-११०३ २७-१५८३ २७-९४४ २७-९५१ २७-५६४ २७-८८४ २७-१०३७ , हत्था दो पाया २७-९७४ धणिट्ठा सयभिसा साई २७-१०४० | धण्णा कलत्तनियलेहिं ॥४६॥ Page #49 -------------------------------------------------------------------------- ________________ सूर्य०२३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ औ०१९ Sधण्णा(उ)करंति तवं २७-१८६२ | धायइसंडपभिई . २१-७६ | धीरेणवि मरियव्वं रा० २० धण्णा सत्तहियाई २७-१०७९ जी० २१ धन्नोऽहं जेण मए २७-४४० धिइबलविअलाण २७-२८७ | धीरो चिलाइपुत्तो प्रज्ञा०२२| | धम्मत्थिकारणं पुच्छा २२-२५३१० । | घिद्धो अहो अकजं २७-१४३६ जरमरणविऊ ॥४७॥ धम्मं जिणपन्नत्तं २७-२३९ धिधी (धी धी)मोहो जेणिह २७-१८४८ धी संसारो जहियं धम्मंतरायभीए २७-८०७ धीधणिअबद्धकच्छा २७-१७८३ | धुरए बमुहे बियडे धम्मगसुसीलजुयलं २७-२७११ धे इति कंठिआओ धम्माणं च अहिंसा धीधणिअवद्धकच्छो २७-६५० मइवेगसमं चवलं धम्माधम्मागास २७-१२५३ धीर! पडागाहरणं नई नमा सरीरं धम्मेण विणा जिण. २७-१५४८ | नक्खत्ततारगाणं धम्मो ताणं धम्मो सरणं २७-५८० धीरपुरिसपण्णत्तं २७-२१७ ,, न कओ साहू २७--१३१० २७-६७९ नक्खत्तमिगसहस्सं धरणियलाउ समाओ न चयंति किंचि काउं धरणोवि नागराया धीरपुरिसपण्णत्ते २७-२७८१ | नस्थि किर सो पएसो धातइसंडप्पमितिसु २४-८० । धीरपुरिसपत्र २७-२६५ धातइसंडपरिरओ २४-३७ धीरपुरिसेहिं कहियं २७-१५४७ , भयं मरणसमं धायइसंडं णं दीवं कालोदे २१-१७६स० | धीरेणवि मरियवं EXAXMXXRXXXANEXXE २७-२७४ २७-१५५६ २७-१६६५ २७-२३३ / २७-१८३४ २४-९३ २७-८३३ २७-५२८ २७-४९१ २१-६२ २७-२०६५ २७-२०४४ २७-१४०५ २७-१७२ "तारयाणं . २७-६८५ २७-१६३६ Page #50 -------------------------------------------------------------------------- ________________ औ० १९|| रा० २० जी० २१ प्रज्ञा०२२ ॥४८॥ सूर्य०१२३ चं०.४ जं० २५ नि० २६ प्रकी०२७ SRAELVEERINAKERALA नत्थि य ते संघयणं ... २७-१६०७ | नवबंभचेरगुत्तो ,, इहं संसारे २७-१८४० | नवमी मुम्मुही नाम न निमित्ता विवजंति २७-९१५ | नवमे वसंतमासे नपुंसपसु सउणेसु २७-९०३ | नवमो अ आणइंदो नपुंसकनिमित्तेसु . २७-९१९ | नवि अस्थि माणुसार्ण नमिऊण महाइसयं २७-२७६ , महावीरं २७-७१० | नवि कारणं तणमओ नमुत्थु धुयपावाणं. २७-८० नयणोदगंपि तासि २७-१६३५ न य मणसा चिंतिजा २७-१५५० |, जाई कुलं वावि नरपसु अणुत्तरेसु अ २७-२५३९ ,, तं करेइ अग्गी , वेयणाओ २७-६८१ ,, ,, कुणइ अमित्तो २७-२६१६ ,,, विसं च सत्थं नरगतिरिक्खगईसु " सत्थ च विस नरयगइगमणरोह २७-४७ "" "" " नरविबुहेसरसुक्खं २७-२८० ,, माया नविय पिया न लहइ जहा लिहंतो २७-४१७ | न हु तम्मि देसकाले २७-६२९ न हु तेसुं वयणं खलु २७-१६०० २७-४८७ .... मरणमि उवग्गे २७-२३५ २४-२४ २७-२५२८ २७--१८९३ ,, सक्का नासेउं २७-१३७६ २२-१२२२ ,, ,, सा पुणरुत्तविही २७-१४४४ २२--१७१ ,,,, सिज्झई ससल्लो २७-१५७ नंदमाणो चरे धम्म २७-४९४ २७-६३९ नंदा भद्दा विजया २७-८५५ २७-१५२२ नंदे जए य पुन्न २७-८५६ २७-४९५ नाउमिह अमावासं २५ (पृ० ५०७टी०) नागकुमारिंदाणं २७-९५० २७-१४३३ नाणमयवायसहिओ २७-१८६३ २७-१४६२ नाणसहियं चरितं २७-१३७३ २७-१६० नाणस्स केवलीणं २७-१२९७ २७-१३४५ - दसणस्स य २७-१२९ २७-१८८१ | नाणंनि दसणंनि अ २७-७२९ २७-१२१ । , २७-९६ ॥४८॥ Page #51 -------------------------------------------------------------------------- ________________ R औ० १९ रा० २० जी० २१ प्रज्ञा०२२ SEETAXATEELATKARXXX नाणेमि दंसणंमि य नाणं सुसिक्खियब्वं नाणाईआ उ गुणा ॥ नाणाविधसंठाणा नाणाबिहदुकवेहि य नाणे असगडताओ . ,, आउत्ताणं नामेण य झाणेण य ,, बजणिज .,, विणा करणं ,, सब्वभावा . नामेण चंडवेगो - नारयतिरियगईए निअदव्यमपुवजिणिद. निक्कसायरस दंतस्स निक्खममाणे सिग्घगइ लिखिला फासेयधा २७-१२२० निगोदा भंते ! दवट्टयाए २१-२४०सू० | निमित्तेसु पसत्येसु २७-९२१ सूर्य० २३ | निग्गहियकसाहिं २७-१८५६ | निमित्तेसु० सबकजाणि २७-२२३ च०२४ निचलनिप्पडिकम्मो २७-१७६१ | निम्ममनिरहंकारा २७-६४६० . २५ निच्चं तिदंडविरया २७-१२६१ | निम्ममनिरहंकारो २७-१५७७ नि० २६ २७-१५४१ | निच्चंपि तस्स भावुज्जुअस्स २७-६४० २७-२७११ प्रकी०२७ २७-१७३७ - निच्छिअमरणावत्थो । | निम्मलदगरयवण्णा २७-१२०२ २७-१३७१ विच्छिण्णसव्वदुक्खा २२-२३१ निरयगईणं० केवइयं कालं २२-१२२सू० | निच्छिन्नसव्वदुक्खा निरयावलिया सुयखंधो २६-३१सू० २७-१३७२ २७-१२२९ निव्वाणसुहावाए २७-३३२ २७-१३८२ निजरियजरामरणं २७-४४८ निसग्गुवएसराई २२-१२० २७-१३७५ निटुंविअ अट्ठमयठाणे निसढे माअनिवहवहे २७-६६४ निदलिअकलुसकम्मो २७-४४ - निसरित्ता अप्पाणं २७--१५८८ २७-६८० निन्नयं च खलयं निस्सल्लस्सेह महब्वयाई २७-४१० २७-३०६ निद्धं महुरं पल्हा २७-४३२ निस्संकिय निकंखिय २२-१३३ | २७-१३१ निष्फेडियाणि दुण्णिवि २७-१६६० निस्संधिणातणंमि व २७-१५८२ २४-२० निभत्थणावमाणण० २७-२८२८ | निहण हण गिण्ह दह २७-२६२९ २७-१४२३ | निमित्त क्रित्तिमे नथि २७-९२० | निंदामि निंदणिजं २७-९४ ॥४९॥ Page #52 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥५०॥ सूर्य०१२३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ निंदामि निंदणिजं २७-१४१ | नेरइया f० कइ इंदिया २२-१९३सू० | नेरइया पं० नेरइयत्ते के० २२-३३९१० नीअंगमाहिं सुपओहराहिं २७-३९१ |,, , कइ लेसाओ २२-२१५सू० | , णं भंते ! केवइयं० २२-२४सू० नीलवंतहहस्स णं पुरस्थि०२१-१५१सू० , , कति भागाव०२२-१४४सू० ,, ,, केवतियं २१-२२३सू० नीलाणुरागवसणा २२-१४९ , , कतो उ० २२-१२९५० ., पं० सब्बे समकम्मा २२-२०७सू० | नेरइए णं० जाई० २२-१७१सू० किं अणंतरा०२२-२५७सू० नेरइयाणुप्पाओ २१-२० , नेरइएसु २२-२२२सू० ,,, आहारस० २२-२४८सू० नेर० कतोहिंतो उव० २२-१२९सू० , नेरइपहितो २२-२५९सू० ,, ,, एगिदियस०२२-३०८सू० नेसप्पे पंडुअए २५-२८ नेरइयअंतकिरिया २२-२१३ " ", ओयाहारा २२-३०९सू० नेहक्खेवे दीवो २७-१५७९ नेरइयतिरियमणुया २२-२२१ , ,, सचित्ता० २२-३०४सू० पउमलया णागलया २२-२९ नेरइयदेवतित्थंकरा. २७-१९६७ , , , संतरं उव०२१-१२६सू० पउमा पउमप्पभा चेच २५-४९ नेरइया पं० अणंतरं उब्व०२२-१३८सू० ,, , संतरं ,, २२--१२५सू० पउमुत्तरे णीलवंते , अणंतराहारा २२--३२२सू० ,, ,, सिता जोणी २२-१५०सू० पउमुप्पलनलिणाणं नेरइया पं० आहारे किं २२-३२३सू० ,, केवइयं खेत्तं २२-३१९सू० पउमुप्पल संघाडे २२-१०९ , एग० के २२-१२८स्क ,, केवइया पजवा २२-१०४सू० पउमुप्पलिणीकंदे , , एगसमएणं २२-१२७सू० ,, केवतिकालस्स २२-१४६सू० | पक्कमंतेसु सउणेसु २७-९०७ , ओहिस्स किं २२-३२१सू० ,, केवतिया २२--१७८सू० | पञ्चक्खाइ य ताहे २७-१५७५ ,, ,, ओही किंसंठिए २२-३२०सू० । ,,,, के० वेदणासमु०२२-३३५सू० | पञ्चक्खाविति तओ तं . २७-३२० २५-६५ २२-९० २२-८८ Page #53 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२/ ०/२५ पच्छायावपरद्धो २७-२९० | पढमम्मि य संघयणे २७-१७६८ | पण्णावीसं जोअणसयाई पच्छावि ते पयाया २७-६३८ | पढमं अट्ठारसगं २७-१३२३ | पण्णासंगुलदीहो पजलंति जत्थ धगधग. २७-७५९ |, अणिञ्चभावं २७-१८०७ पत्तउरसी य उरए पजत्तए णं पुच्छा २२--२४९सू० |, वट्टविमाणं २७-१९३९ पत्तं विचित्तविरसं पजलियं हुयवहं २७--७५८ पढमा णं भंते! पुढवी किनामा पत्ता उत्तमपुरिसा पडिणीययाइ केसि २७-१७१७ | किंगोत्ता २१-६८सू० पत्ताणि दुहसयाई पडिवन्नसाहुसरणो २७ ४१ | पढमित्थ नीलवंतो २५-४६ पत्तेण अपत्तेण य पडिपिल्लिअ कामकलि पढ मिल्लुगंमि दिवसे २७-६३२ पत्तेय विमाणाणं पडिणीया २७-२७ | पढमीपंचमि दसमी २७-८५४ पत्तयं पत्तेयं नियगं पडि(णिय)मायगओ अ मुणो २७--१७०२ | पढमो तइओ नवमो २२--१८६ पत्तेया पजत्ता पाडेमासु सीहनिक्कीलियासु २७-१२७५ पढमो तइओ सत्तमो पत्तेसुवि एएसुं पडिवत्सीओ उदए 1, “सोहम्मवई २७-१०९१ पन्नरसइभागेण २४-६सू० पणपण्णा य परेणं २७-४६० पडुप्पन्नपुढवि० केवति० मिल्लेवा पणयालीसं आयामवि० २७-१२०३ | पनवणा ठाणाई २१-१०३सू० पणवीसट्ठारसबारसेव | पन्नासयस्स चक् पढंतु साहुणों एवं २७-८४५ - पण्णरस इभागेण य २४--७४ पप्फोगडियकलिकलुसा पढमणरीसर ईसर २५-२३ | पण्णरस सतसहस्सा २४-३३ | पभू अन्नयरो इंदो २७-१९८४ २५-१८ २२-२३० २५ २७-१७९९ नि० २६ २७-६०५ प्रकी०२७ २७-१४५४ २७-४३ २७-११४८ २७-१८२१ २२-२०६ २७-१८६९ २७-२०७३ २१-७० २२-६ २७-४९० २७-११५१ '२७-९९२ Page #54 -------------------------------------------------------------------------- ________________ औ० १९ रा०२० जी० २१ प्रज्ञा०२२ पभू णं चंदवडिसएभोग० २१-२०४मू० | परिणामजोगसुद्धा पम्हे सुपम्हे महापम्हे पयइकुडिलम्मि कत्थइ २७-१७९७ | परिणामवन्नरसगंध० पयखीरुच्छरसेसु . २७-१४८८ | परिणामविसुद्धीए सोहम्मे परमट्ठो परमउलं २७-६०३ / परित्तए णं पुच्छा परमणगयं मुर्णता २७-१६ | परिमंडलो मुहुत्तो परमत्थओ न तं अमयं २७-७५६ | परिवढिओवहाणो . . . परमत्थओ विसं णोतं २७-७५४ - परिहर असच्चवथणं परमत्थम्मि सुदिढे २७-१३८५ | , छज्जीववह परमत्थसंथवो वा २२-१३२ | परिहरसु तओ तासि परम(पसम)सुहसप्पिवासो २७-२८८ | पलंडुल्हसुणकंदे य परमाणुपोग्गलाणं० पजवा २२-१२०सू | पलिओवमट्टिीया . परमाणुपोग्गले णं किं चरिमे २२-१५७लू | पलिओचमट्ठभागो परमाणुम्मि तइयो २२-१८५ | पलिओवर्म गहाणं परिगरणिगरिअमज्क्षो २२-१४ | पवरसुकरहिं पत्तं परिजाणई तिगुत्तो २७-६७५ | पव्वज्जाई सव्वं परिजाणे मिच्छत्तं २७-१४५६ । पवजाए अम्भुजओ २७-१३९५ | पसत्थेसु० अपसत्थनिमित्तेसु २७-९२४ । २७-१२६४ पसमिअकामपमोहं २७-४६०/२४ २२-२१० | पहुणो सुकयाणत्ति २७-३०१ जं० २५ २७-४४० | पंचग्गमहिसीओ २७-९७३ नि० २६ बाकी०२७ २२-२४८सू० | पंच० नयरंमि कुंभकारे २७-६४४ २७-८९६ - पंचमए पुण बंभो २७-१०९२ २७-१४१९ | पंचम भत्तपरिण्णा . २७-१८९७ २७-३७२ |पंचमहव्वयकलिओ २७-६२६ २७-३६४ पंच महब्वयसुत्थिय २६-१२६२ २७-४०१ पंचमी उ दसं पत्तो '२७-४८३ २२-८९ | पंच य अणुव्वयाई २७-६५ २५-४० पंच य महब्वयाई २७-२०० २७-१०८९ २७-१४९२ २७-१०८८ | पंचविहं जे सुद्धि २७-१३०३ २७--४२ | पंचविहं० पत्ता निखिलेण २७-१३०४ २७-१२४७ पंचसमिए तिगुत्ते २७-१५६० २७-२८३ | पंच सया एगूणा २७-६४५ ॥५२॥ Page #55 -------------------------------------------------------------------------- ________________ औ० १९ जी० २१ मज्ञा०२२ | पंच सयापरिवुडया . २७-१७०३ | पाडलिपुत्तमि पुरे २७-६५६ पासित्तु ताई कोई २७-३१३ पंचेव इगुणपन्नं २५ (पृ० ५०८टी०) | पाडलिपुत्तंमि० विस्सु० २७-६५९ पिउभगअजमसविआ २२-१३१ पंचेव धणुसयाई २७-१०२७ | पाडिवए पडिवत्ती २७-८५० पिच्छसि बाहिरमटुं २७-५४४ पंचेवणुत्तराई | पाढामियपालुंकि २२-५० पिच्छसि मुहं सतिलयं २७-५४३ पाचं दियतिरिक्ख० अणंतरं २२-२४१सू० | पाणातिपातविरए णं० कम्मप० वं पित्तस्स य सिंभस्स य २७-४७५ ,, कओहिंतो उव० २२--१३३सू० २२-२८७सू० पिसाय भूआ जक्खा य २७-९९५ ,, जोणि केव० ठिई २२-९८२० पाणातिवायविरयस्स णं० जी० । पिंडं उवहिं च सिजं .- २७-७३० किं आरंभिया किरिया कजति पीईकरो वण्णकरो २७-५८१ ... उचकर उब्ब०२२ २६३सू० २२-२८८सू० | पीयं थणअच्छीरं २७-१६३४ पंचिदियतिरिक्ख० पज्जवा २२-१०८० | पाणिवहमुसावाए २७-६६ पंचिंदियसंवरणं पाणोऽवि पाडिहेरं २७-३७२ २७-१४७२ २७-१४९७ पारिब्बायगभत्तो २७-१६४७ पुक्खरवरणं दीवं पु० बट्टे २१-१८१सू० पंडक. अभिसेअसिलाओ २५-१०८सू० | पालय पुण्फे-य सोमजसे २५-७८ पुट्ठाई० सद्दाई सुणेति २२-१९४सू० पाओवगमं भपियं २७-२७६३ पावह इहेव वसणं २७--३३७ | पुट्ठोगाढअणंतरं . २२-१९८ पागडियपासुलीयं २७-५६२ । | पावाणं० कम्माणं २७--१५१४ पुढविकाहए णं भंते ! पुढ०२१-२२९सू० पागारपरिक्खित्ता २७-११४२ | पावाणं पावाणं. २७-२२२ पुढविकाइयस्स णं भंते ! केवतियं पाडलचंपयमल्लिय २७-५६६ | पावियपरमाणंदा २७-२८ | काल टिती २१-२२८सू० Page #56 -------------------------------------------------------------------------- ________________ औ०१९ सूर्य०/२३ रा०२० जी० २१ प्रज्ञा०२२ । २५ नि० २६ प्रकी०२७ पुढविकाइया आहारकम्म०२२-२१०सू० पुण्णेहिं हायमाणेहिं २७-४९६ | पुब्बमकारियजोगा २७-१४०० पुढविकाइयाणं० अणंतर० २२-१४०सू० पुण्णोवि जंबुद्दीवं २७-९८४ | पुवमकारियजोगो २७-२१९ आहारट्ठी २२-३०६सू० | पुत्तं जीवयऽरिटे २७-१५११ केवइया २२-२८०सू० पुत्ता चयंति मित्ता २७-५७९ २७-१२९२ केवइया २२-१०६सू० , मित्ता य पिया २७-१८१७ पुवंविराहियवंतर २७-१६९७ केवइयं २२-९६सू० | पुन्नामधिजसउणेसु २७-२०२ | पुगे सिद्धमणोरमे पुढविदगअगणिमारुअ०२७-७८४ | पुप्फा जलया थलया २२-८६ २७-१७६९ | पुष्फाणं बीआणं तय० २७-७९० पुवाघरदाहिण २७-१७६७ पुढविदगाणं च रसं २४-२८ | पुरओ वहंति सीहा २७-१०२१ पुब्धि० अनियाणो ईहिऊण २७-२२१ २५-८८ | पुर(कुरु) मंदरमावासा - २१-३३॥ पुटिव कयपरिकम्मो पुढी ओगाहित्ता २१-९ | पुरिसवरपुंडरीओ . २७-५९० ,, कारियजोगो २७--१५१२ " , २१-९५सू० | पुरिसवेदस्स णं भंते ! क. पुढवीकाइए णं भंते० २२-२६१सू० | केवतियं बंध० २ १-५८सू० , कारिय० ताहे मलि० २७-१५१३ पुढवी य सकरा वालुया २२-१० | पुरिसस्स णंभंते० का० अंत०२१-५६सू० | पुब्वेण होह विजयं . २७-१११३ पुणब्वस्सूणा पुस्लेण :७० | पुारसस्स णभत ! कालं ठिती २१-५४सू० | पुस्सऽस्सिणिमिगसिररेघई २७-८५७ पुषणाई खलु आउसो २७-१४ पुरिसे णं भंते ! पुरिसेत्ति २१-५५सू० | | पुस्सायणे अ अस्सायणे २५-१०५ पुण्णा य इकवीसा २७-११०६ । पुव्वभवियवेरेणं २७-१७६४ | पुस्सो हत्थो अमिई २७-८७४ ॥५४॥ Page #57 -------------------------------------------------------------------------- ________________ औ०१९ २७-१८४१ ०२४ रा० २० जी० २१ प्रज्ञा०२२ जं० २५ न. २६ प्रकी०२७ २७-८६७ बत्तीसट्ठावीसा २७-५५३ | बत्तीसमंडिआहिं २२-१७ | बत्तीसं चंदसतं २७-५४५ " चंदसयं २७-१७०८ २२-९४ २२-३० , देविंदा जस्स २७-२६३ बम्हा विण्हू अ वसू पुस्सो हत्थो अभिई य पूइयकाए य इहं पूइयनिंबकरजे पूइयसीसकवालं पूइयसुविहियदेहो पूसफलं कालिंग पूसफली कालिंगी पोराणग च कम्म पोराणयं ,, , पोराणिअपच्चुप्पनिआ० फासिदिएण दुट्ठो फासेहिंति चरितं फुसइ अगते सिद्ध ,, देविंदत्ति २५-७७ | बहुजणे णं भंते ! अण्ण० १९-४०सू० २७-२६१ | बहुदुक्खपीलिआणं २४-५३ बहुपलियसागराई २७--१६४४ २७-२०५२ बहुसो अणुभूयाई २७-१८३५ २१-४९ बहुभयकरदोसाणं २७-१४३८ २७-९३५ बहुसो उच्छोलती २७-८३१ २७-९३४ | बहुसोवि मए रुपणं २७-१७१ २५-१३० | बंधणपरिणामेणं० कतिविघे २२-१८५सू० २५-२७४ | बंधपओसं हरिसं २७-१४४८ २७-८८७ बंधं मुक्खं गइरागयं २७-१३७७ २७-८९१ | बंमे लंतयकप्पे २७-११२९ २७-८९० बंभे वलए चाउम्मि . २७-९०१ २७-१८१२ बातालीसं चंदा २४-४१ २२-१४५ बायरस्स f० कालं ठिती २१-२३५सू० २४-८२ | बायालीसं चंदा २७-१०४३ २७-२०८१ २१-३७ २१-८३ | बायरे णं भंते! बायरेत्ति २१-२३६सू० २७-१२१८ २७-७०० बवं बालवं च तह २७-४२१ ववे उवट्ठावणं कुजा २७-१२८० बवे य बालवे व बलवीरियरूवजोवण २२-१६८ | बलि भूयाणंदे वेणुदालि १९-१८ | बहिता तु माणुसनगस्स २७-८२ | बहिया उ २२-१५५ । बहियाओ , बझं अभितरं बत्तीसअट्टवीसा Page #58 -------------------------------------------------------------------------- ________________ औ० १९ बारवई सोरट्ठा रा० २०॥ीबारस चउवीसाई २७-७८९ सूर्य०१२३ चं०/२४ जी० २१ प्रज्ञा०२२ नि० २६ प्रकी०२७ २२-११५ | बावत्तरिंच चंदा २७-१०४९ | बीअवएणं सारूवि० २२-१८२ | वावीसमाणुपुचि २७-१७५९ | बीए जोणिभूप बारस चेव मुहुत्ता २७-४५९ बावीसं च मुहुत्ता २५ (पृ० ५०७टी०) | बीएण विणा सस्सं २७-३४९ बारस मासा संवच्छरो २७-५१५ | बावीसं जोयणसयाई २७-११९४ | बीयाए किडया नामं २७-४८० बारसवि भावणाओ २७-१८७३ बावीस संयसहस्सा बेइंदिए णं० उब्वनेर० उव०? बारसविहम्मिवि तवे २७-२३६४ | बाहंति इंदियाई २७-१४०२ २२-२६२सू० बालमरणाणि बहुसो २७-१०७ | बाहिरजोगविरहिओ २७-११८ | बेइंदिया पं० आहारट्ठी? २२-३०७सू० बालमरणे अवार्य २७-१५९२ | बाहिरभंतर उवहिं , केवइयं०ठिइ २२-९७सू० बालाए बुढाए नत्तुथ २७-७९३ | वाहिति इंदियाई २७-२१८ |" , जीवा णाणा० बंधंति ? बाला किडा मंदा २७-४७८ | बाहेइ इंदियाई २७-१५१० २२-२९७सू० बालाणं जो उ सीसाणं २७-७२५ बिचउत्थ० एते वज्जिय भंगा २२-१९० | इंदिया णं पुच्छा २२-१०७सू० वावडिं बावडिं २१-६९ | विचकत्थपंचछटुं० वीसेक्कवीस २२-२८८ , इंदिया चउ० जहा०२२-१३२सू० २४-७३ बिचउत्थ० बावासइमविहूणा २२-२८९ | बे उदधिसहस्सा खलु २१-९० बावत्तरं सयं २५-(पृ० ५०८टी०) | बिसरीरविलग्गेसु २७-९०९ भगवपि वइरसामी २७-१७०८ बावत्तरिकलापंडिया उ २७-११७६ | बिलमूले वाहरंतेसु २२-९०६ भट्ठायारो सूरी २७-७३७ यावत्तार च चंदा २४-५० बिटसमं सकडाहं २२-९५ भणइ य तिावह भणइ य तिविहा भणिया २७-१२५० २१-४६ | विटं बाहिरपत्ता य २२-९१ | भण केरिसस्स भणिओ २७-६१७ Page #59 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ ५७ ॥ BAALACES भत्तपरिनामरणं दुविहं भक्तिं च कुणसु तिव्यं भदं सुबहुसुयाणं भयव केहिं लिंगेहिं भरहस्स चत्तारि एगिंदि० २५-६९सू० भरहे अ इत्थ देवे महिड्डीए २५-७२सू० भवगणभमणरीणा भवण० इसिवालिय० भवण० कप्पवईणवि raat दो इंदा भवणवइविमाणवणं भवणवइवाणमंतर " २७-२८५ २७-३२९ २७-१३७८ २७-७१८ 33 33 भवण० सव्विड्डी परिय० भवणेहिं व वजेहि य भवसय सहस्सदुलहे . भवसंसारे सव्वे. २२-२५२० भवसिद्धिए णं पुच्छा भंजिय परीसहचमू २७-६१० 13 मंतेत्ति० काले णं भंते कुमारे २६-८सू० दिव्या देविड्डी० कहिं० २०-२६सू० भालुकीए करणं भावनमुक्कारविवज्जिआई २७-४३५ २७-३५४ २७-३३९ भावाणुरायमाणु य० भाविज्ज भावणाओ २७- १८७४ | भूयत्थेणा हिगया २२-२४७सू० भेदविसय संठाणे २२-१८१ भोगंकरा भोगवई भोगाणं परिसंखा २७-२७७ २७-१२३२ २७-११२७ भासणं पुच्छा २७-९४३ भास गपरित्तपजत्त २७-९७१ २७-१०९० २७-११२२ २७- १२३२ २७-१८११ भासुरसुवन्नसुंदर २७-१४४० भिक्खाचरणत्ताणं २७- १८४ | भणिभणिभणतसई २२-२१२ २२-१९२ भासाकओ य पभवति भासा णं भंते किमादीआ ४२२-१६५सू० भासासरीरपरिणाम भिन्नमुहुतो नरपसु भिनिदियपंचिंदिय भिंगा भिंग्गप्पभा चैव भुत्तणवि भोगसुहं भुयगपुरोहियडक्को भूईगहणं जह नक्कयाण भूए अस्थि भविस्संति भोजवणयराणं उए निहुअसहावे मए कयं इमं कम्मं मगतिहिहि तोअं - २७-८७७ ममि बंधवाणं २७-५६१ | मज्झे अहस्स २२-७ २७-४८ २१-१५ २७-१६१८ २५-५० २७-१६२७ २७-१७४७ २७-५८९ २७-७४५ २२-१२१ २२-२२३ २५-७० २७-६८ २७-१२३५ २७-७८२ २७-२५७ २७-३३५ २७-१८१९ २५-२ १२३ चं० २४ जं० २५ नि० २३ प्रकी०२७ ॥ ५७ ॥ Page #60 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ।। ५८ ।। Hearणकायजोगा मणसा अचितणिज्जं मणसा माणसाविऊ 95 33 मणसावि अर्चितणिज्जं मणिकणगरयणधूमिअ मणुअत्तं जिणवयणं मयत व बहुविह मस्साणं० अनंतरं २७-२७८ २७-१६३२ २२-१४२० कओहिंतो उ० २२-१३४स्० केवइयं० ठिई २२- ९९सू० केवइया पजवा २२-१०९० सव्वे समाहारा० २२-२११स्० मत्तगदनिवाडिय 99 "" 33 २७-१८५८ २७-२४३ २७-२०६ २७- १४९९ ममत्तं परिजाणामि परिवज्जामि 33 मम मंगलमरिहंता २७-१५३३ २७-१००६ मम मंगलमरिहंता मरणम्प्रि जस्स मुक्क मरण समाहीकुसले मरणे विराहिए मसएहिं मच्छियाहि य महया भडचडगरपह० महानिसीहकप्पाओ महा भरणिपुव्वाणि २७-२४७ २७-१६७३ २७-१५६१ २७-१०० २७-१६५३ २७ - १८१५ २७- ८४४ २७-८८० महाहिमवंतस्स णं बहु० भा० महापउमद्द हे० २५-८१० महाहिमवंते गं० वास० कइ०२५-८२सू० महिला कुलं सुवंसं पियं २७-३९० महिलापसंगसेवी न लहइ २७- १७९३ महिलासंसग्गीए २७- १४३ मधुरविरे अणमेसो २७-८६ महुरा महुरखमओ २७-१५३६ | महुराइददत्तो २७-१७३३ २२-११७ महुरा जियसत्तुओ महुरा य सूरसेणा मंखलिणावि व अरहओ मंताभिओगं कोउग २७-६७४ २७-१२९८ २७-६० मंदणुभावा वद्धा मंदर मेरुमणोरम २५-६६ मंदरस्स ० प० कद कंडा २५-१०९० कति णाम० २५-११०सू० .. केव जोइसं २५- १६६सू० २७-१८४३ २७- ८४० 13 25 31 33 मंसट्टियसंघाए माऊर दुहेआप सुहाए मा कासि तं पमायं २७-४१८ २७-४०२ माकुणसु धीर ! बुद्धिं माणुसुतरे पच्चले केव० २७ - ३१७ माणुस्सदेसकुल काल ० २७- १७२९ माणुस्लयं सरीरं २७-१७३६ | माणुस्तं च अणिच्चं २७-३३८ २७-३७७ १ २१-१७९० २७-१८६८ २७-५३१ १९-२ सूर्य० | २३ चं० २४ जं० २५ नि० २६ | प्रकी०२७ ॥ ५८ ॥ Page #61 -------------------------------------------------------------------------- ________________ औ० १९ मायापिहबंधुहि २७-७९६ २७-५९८ २५-४४ जी०२१ प्रज्ञा०२२ ०२४ जं० २५ नि० २६ प्रकी०२७ २७-१७६ | मिच्छत्तं परिजाणामि , बंधूहि २७-२४७ मिच्छादसणरत्ता मायापिईहिं सहवडिपाहिं २७-१८९० मिच्छादसणसलं माया मित्ति पिया मे मित्तसुयबंधवाइसु माया मिसि पिया मे २७-१७५ | सित्ते नंदे तह सुटिए माऽऽया हु व चिंतिजा २७-२६८ मिल्हियविसयकसाया मारणंतियसमुग्घातो सट्टाणे २२-३३८सू० मिठो किलिट्ठकम्मो मासपण्णिमुग्गपण्णी. . २५-५१ मोग्गल्लायण संखायणे मासाणं परिणामा मुग्गिल्लगिरिमि मासे मासे उजा अजा २७-८४३ मुणिचंदेण विदिण्णस्स माहिदे साहियाई सत्त दस २७-११०४ मुणिर्ण नाणाभिग्गह मा हु य सरीरसंता० २७-१६४१ मुद्दिय अंबावली मा होइ वासगणया २७-६३७ । मुयरुख हिंगुरुक्खे -मिगसिर भद्दा पुस्सो २७-८६९. | मुहवाससुरहिगंधं मिगसिरमहा य मूलो.. २७-८५८ मूलगुण उत्तरगुणा | मिगसीसावलिरुहिरबिंदु: २५-२०९ | मूलगुणे उत्तरगुणे मिच्छत्ततमंधेणं २७-५१ |. " २७-२५२ | मूलगुणेहि विमुक्कं २७-१०३ | मूलं तह संजमो बा २७-१३३१ | मूलंमि जोअणसयं २७-२६४२ ,, तिणि सोले मूलुक्खयपडिवक्खा | मूलुत्तरगुणभट्ट २७-३५३ | मेढी आलंबणं खंभं २५-१०४ | मेदो वसा य रसिया मेरुब्व पव्वयाणं २७-१७२३ मेरुस्स मज्झयारे २७-७८३ मेहंकरा मेहवई २२-३३ | रइअरइतरलजीहाजुएण २२-४० | रक्खाहि बंभचेरं २७-५६७ रति च पयइविहसिय २७-१४५२ रत्तुक्कडा य इत्थी | रमणिजहरयतरुवर २७-२१ । रमणीअदसणाओ २७-२६ २७-७२० २७-७१७ २७-५४९ २७-६१६ २५-८४ २५-७१ २७-३८४ २७-३८२ २७-१६५४ २७-४६२ २७-१६९० २७-३९४ ७२ Page #62 -------------------------------------------------------------------------- ________________ औ०१९ जी० २१ प्रज्ञा०२२ ॥६०॥ जं. २० नि० २६ प्रकी०२७ रमणीण दंसणं चेय २७-३९६ | राइदिएण तीसं तु रयण० के० विरहिया उब्वट्ट०२२-१२४सू० | रागहोसनियत्तो रयण नेर० के० उव्वाएणं २२-१२३सू० रागहोसपमत्तो रयणप्पभाइकुडनि० २७-९४२ रागद्दोसाभिहया रयण पु० नेर० ० चक्क०२२-२६५सू० रागद्दोसारीणं हंता ":, ,, रयण०२२-२६४सू० रागबंधं पओसं रयणाई सब्बरयणे । २५-३२ रागस्स य दोसस्स य । रयणिकर० णक्खत्ताणं रागं बंधं पओसं रयणिकरदिणकराणं २४-६७ रागेण गंगदत्तो रयणियर० चारविसेसेण २७-१०६७ ,, न जाणंति य रयणियरदिणयराणं २१-६४ , व दोसेण व २७-२०६६ २७-५२१ । | रायसिरिमुवकसित्ता २७-१४ २७-१७४९ | राहुकेउविलग्गेसु २७-९१३ २७-१८४७ | रिक्खग्गहतारग्गा २७-१०८० २७-१२८६ २१-७७ २४-८१ २७-१३८ | रुक्खा गुच्छा गुम्मा २७-१८५० २७-८५ | रुद्दे सेए मित्त २७-४१२ | रुद्दो उ मुहुत्ताणं २७-८९४ २७-५३६ | रुरु कुंडरिया जीर २२-४८ २७-१४७१ | रूविअ० जाव पजवा कइ०२२-११९सू० | रोगायंकेमु पुणो २७-१४४९ | रोहे सेते मित्ते २७-१६९ - रोसेणं पडिनिवसेणं २७-१३९ रोहीडगंमि नयरे २२-११३ | लजाइ गारवेण २७-१५१९ २७-१७२३ । लजाइ गारवेण य २७-१३३८ २७-८९३ (र)विभोमकोण (ड)दिवसे रविससिगहणक्वत्ता रविससिगहनक्खत्ता २१-५४ | रायगिह मगह चंपा २७-१०५६ | रायगिहनिग्गया खलु ॥६॥ Page #63 -------------------------------------------------------------------------- ________________ HERBER २४-४सू० ०२४ ०१० लजाइ गारवेण य । २७-२२७ लासिअलउसिअदमिली २५-१० | वडोवड्डी मुहुत्ताण २४-६ सूर्य०२३ रा०२० लद्धं अलद्धपुवं २७-१२६ लीलाअलसमाणस्स २७-७१३ जी० २१ POI" तु तए एवं २७-५९५ | लेसाण सुक्कलेसा २७-५९९ वण्णेहि य गंधेहि व २७-१३४२० २५ प्रज्ञा०२२ लद्रूणवि माणुस्सं २७-१८८५ | लेसा दिट्ठी नाणे २१-१२ वत्तुलसरिसवरूवा २७-११७८ नि० २६ लल्लक्कनिरयविअणाओ २७-३८६ लोगविजयं करितेण २७-७८७ वत्थाण य उप्पत्ती २५-३३ प्रकी०२७ लवणयमुहसामाणो २७--१४८५ लोगसहावो धी धी. २७-१८३२ वप्पे सुवप्पे महावपे २५-६३ लवणसमुदं धायइ संडे० २१-२७५सू० लोगागासपएसे निगोयजीवं २२--१०४ | वम्महसरसयविद्धो २७-३८७ लवणसिहा पं० केवतियं चक० लोगागास परित्तजीवं वयछक्क कायछकं २७-२३२० केव. अइ० वडति वा २२-२५९सू० लोमेण अहव धत्थो वयणामएण भुवणं लवणस्स पं० के महालए २१-१७२सू० लोहस्स य उप्पत्ती २५-३५ | वयं पुण० सूरिए सब्वम्भंतरं २४-१७सू० लवणस्स के रिसए अस्साए २१-१८८सू० लोहियहालिद्दा पुण | वरपउमकण्णियामंडियाहिं २७-९६३ लवणे.कतिखुत्तो वहति वा २१-१५८सू० वइराड वच्छ वरणा वरपउमगभगोरा २७-११५२ लवणे णं० कति चंदा २१-१५६सू० वचाओ असुइतरे २७-५६३ | वरुणोदस्स णं० जहानामए २१-१८८सू० लवणे णं० किं उसितोदगे २१-१७०सू० | वच्छे सुवच्छे महावच्छे २५-५७ | वलयामुहसामाणो २७-१९१ लवणे ,, ,, संठिते २१-१५३सू० | वजेह अप्पमत्ता २७-७७२ वदगयजरमरणभये लवणे ,, केवतियं उब्वेहपरि०२२-२७१सू० | बटुं खु वलयगंपिव २७-११३८ ववहारगणियदिटुं .२७-५०३ लहिऊणं संसारे २७-१३०५ | वंढें वट्टस्सुवरि २७-११४० । वसिऊण देवलोए .२७-१६२४ ॥६१ ॥ Page #64 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१॥ प्रज्ञा०२२ ॥६२॥ सर्य/२३ चं०/२४ जं० २५ नि० २६ प्रकी०२७ वसिऊण व सुहिमज्झे २७-१६१२ वाणमं० जहा असुरकुमाराणं २२-२१२सू० विजयस्स पं० उभओ० दो दो २१-१३२ वि जणमझे २७-१७८९ ।,, पं० केवइयं० ठिई २२-१००सू० | , उवरिपागारा २१-१३४सू० , विमाणेसु य २७-१६२३ वायगवरवंसाओं | विजयं च येजयंतं २७-१११२ विचित्तसु अ २७-१६२६ | वायामित्तणवि जत्थ' २७-७८० |विजया णं राय० चत्ता० २१-१३७सू० , सुरनरीसर २७-१६२५ वारुणवरणं समुदं खीर० २१-१८२सू० |विजया वेजयंति : २५-९६ वसियं दरीसु वसियं २७-२६३३ | वाससयं परमाउं २७-५२३ , वेजयंती २५-६४ वसुहर गुणहर जयहर २५-२१ | वाससयाउयमेयं विजया य विजयंता , २४-२२ वंसाणं जिणवंसो. २७-५९२ | वाससयाउस्सेए २७-५२० विजये णं अट्टसतचकद्धयाणं २१-१३३सू० वंसे वेच्छू कणए २२-३६ वाससहस्सं पलिओवौ २७-२०८७ |विजा जहा पिसाय वाइंगणि सल्लइथुडई | वाससहस्सा संखा २१-८९ | विजाणं धारण कुजा २७-८७५ वाउकुमारिंदाणं २७-९५२ | वासाणं० मासं कति णक्खत्ता विजावि भत्तिमन्तस्स २७-३४७ वाउसुवर्णिणदाणं २७-९७८ २५-२६३सू० विणओवयार माणस्स २७-१३१८ वाण सोहम्मीसाणा य जहा असुर० | वासारत्तंभि तवो । | विणए वेयावच्च २७-१३६३ २२-१४३सू० वाहिजरमरणमयरो २७-२९१ |विणओवयार ओवहम्मियाइ २७-९३९ वाणमंतर कओहिंतो उव०२२-१३५सू० | विग्गहगए य सिद्धे २७-१७७८ |विणयपणएहि सिढिल २७-९३३ वाणमंतरा ओगाहणट्टयाए २२-११०सू० | विजउ पंचंगुलिओ २७-८९७ विमले वितत विवत्थे २४-९५ वाणमंतरा० जहा असुरकु०२२-२१७सू० । विजयस्स० उभओ० दो दो २१-३१० | विरसं आरसमाणो २७-२७९८ ॥ ६२॥ Page #65 -------------------------------------------------------------------------- ________________ २५-३९ । सूर्य०।२३ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥६३॥ ० २५ प्रकी०२७ विलग्गाओ निमित्ताओ विविहं तु भावसल्लं विविहाहि व पडिमाहिय विसए अवियाखंता विसमं पवालिणोपरि .. विसमें पवालिणोपरि विसमा अजतुलाओ विसमेसु य वासेसु विसयजलं मोहकलं विसयाविक्खो निवडा विस्सरसरं रसंतो विस्ससणिजो माया विहिणा जो उ चोपद विहिसंठाणपमाणे विंटलिआणि पउंजंति वीरवरस्त भगवतो वीरिएणं तु जीवस्स २७-२२७ | वीसंभनिभरपि हु | वेरुलियमणिकवाडा २७-१३३२ | बुच्छ बलावलविहि २७-८४७ वेरुल्लिज्व्व मणी २७-१४१६ | बुच्छं बलावल हिं २७-५८७ | वोसट्ठनिसटुंगो २७-१६७२ २७-४२४ | वुड्डाणं तरुणाणं रतिं २७-८२५ | सइंदिए गं० सइदिएत्ति २२-२३४सू० २५-८७ | | विविहेहि मंगलेहि य २७-२८१६ | सउणि चउप्पय नागं २७-८८८ उब्बिय० केम० सरिरोगा०२२-२७३सू० | स एव भव्वसत्ताणं २७-७३५ २७-४९९ | वेउब्वियसरीरेणं० कतिविधे २२-२७१सू० सकथं वक्कलं ठाणं २६-३॥ २७-५०० वेटवियसरीरे,,किं संठिते? २२-२७२सू० | सकसाई पं० सकसादित्ति २२-२३९सू० २७-४०५ | वेणुजलइक्खुवाडिय २२-९२ सकाइए णं० सकाइएत्ति २२-२३५सू० २७-४२२ | बेमाणिएसुकप्पो० २ ७-७२ | सक्कस्स पं० कति परिसाओ २१-२०९सू० २७-४७३ | बेमागिया णं० कओहिंतो २२-२३७सू० | सक्कीसाणा पढौ २७-३७४ बेमाणिक देवाणं केवळ ठिई २२-२०२सू० | सग्गेसु य नरगेसु य २७-१८२७ २७-७३४ बेयणकसायमरणे २२-२२८ सच्चित्ताहारट्ठी २२-२१८ २२-२१४ | बेयण वेयावच्चे २७-७६८ | सच्छंदयारिं दुस्सीलं २७-७१९ २७-८२८ २७-१२७१ | सजोगी पं० सजोगित्ति . २२-२३७ २४-१०२ | बेयणासु उइन्नासु २७-२५५ | सज्झायकरणं कुजा २७-८८५ २७-७१५ | वेयरणि.खारकलिमल .. २७-१६३० । सज्झाय (छक्काय)मुक्कजोगा २७-८३५ ॥६३॥ Page #66 -------------------------------------------------------------------------- ________________ सूर्य०।२३ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥६४॥ शचं०/२४ जं० २५ प्रकी०२७ सणपाणकासमुद्दग० सण्णी f० पुच्छा सत्तगदुगदुगपंचग सप्सट्ठ जाइकुलकोडि० सत्तण्हं थोवाणं सत्तपाणूई से थोवे सत्त पाणूणि से थोवे सत्त भए अट्ठ मंए . | सत्तभयविप्पमुक्को २२-२४ सत्थग्गाहणं विसभकखणं २७-१०८ समयखेत्ते णं भंते! २२-२५१सू० | सत्येण सुतिक्खेणवि समय नक्षत्ता जोगं २५-१०३ | सद्दहगा पत्तियगा २७-१२५१ । समयं वक्ताणं २२-११२ | सहे रुवे गंधे रसे २७-१२८२ २७-१९५८ |, '... 'सब्वेसु कसाएसु २७-१४०९ समासीस परिच्छिणं |सद्धाधितिउट्टाणुच्छाह - २४-२९ समाहारा सुप्पइण्णा २७-५०६ | सन्नासु आसबेसु अ २७-१४३१ समिईसु पंचसमिभो २७-९२ | सन्निहिए सामाणे २७-९९९ समुइण्णवेयणो पुण २७-१४९८ सफाए सज्झाए २७-२०७ सभाए सुधम्माए । २१-१४०सू० | समुदण्णेसु य सुविहिय: २७-४८५ सभाए णं सुहम्पाए २०--३९सू० २७-४४७ समगं णक्खत्ता जोयं | सम्मग्गमग्गसंपट्टियाणं २७-११६९ समणिद्धयाए बंधो सम्मत्तनाणदंसणवर २७-४६४ | समणेण सावपण य २७-१८०६ सम्मत्तस्साहिगमे २५-८२ | समणोत्ति अहं पढमं २७--१२५ | सम्मत्तं समिइओ २७-११४५ | समणोमित्ति य , सम्मइंसणचत्तं २७-११३५ । समणोऽहं ति य ,, २७--२५३२ । सम्मइंसणरत्ता : २१-१७८सू० २५-८५ २२-२६सू० २२-९९ २७-८३६ २५-७३ २७-२४३० २७-१५३८ २७-२५४ २७-१७१९ २७-१७८७ २७-७४४ २७-६०६ २२--२२५ २७-१५०१ २७-१३२५ २७-१०४ सत्तमी य पवंचा उ सत्तरिसयं जिणाण व सत्तावीसं जोयणसयाई सत्ताहं कललं होइ सत्तेव य कोडिसया । ,, ,, कोडीओ सत्तेव सहस्साई ॥६४॥ Page #67 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी० २१ प्रज्ञा०२२ सम्महिटी पं० सम्म २२-२४१सू० | सबेदए णं० सवेदएत्ति २२-२३८सू० सव्वस्स समणसंघस्स सम्मं मे सब्वभूएसु २७-२७३ | सब्बग्गंथविमुक्को २७-४०९ | सव्वं च असणपाणं २७-७६ सम्बजि आण महिंसं २७-१७ | सव्वं पाणारंभं २७-८४ सब्बट्ठविमाणस्स उ २७--१२०१ ।, सहिऊण तओ २७-२७५४ सञ्चट्ठाणाई असासयाई २७-१८०९ सयणस्स य मज्झगओ २७-१८१८ सब्वत्थ इत्यिवग्गंमि २७-७७६ सयभिसया भरणीओ २७-१०३० | सब्वत्थेसु विमुत्तो २७-७७७ सव्वंपि असणपाणं | सब्बदुक्खप्पहीणाणं २७-७९ सब्वं चाहारविहिं २५-११२ २७-१३५ सव्वा आभरणविही सयभिसया० वच्चंति २७-२०३४ | सब्वऽप्पगई चंदा २७-२०२३ । सव्वाणि सव्वलोए. सयरी भवंति अणधि० २७-७४७ | सबभंतराओ णं चंद० २५--१४४सू० सवावि अ अजाओ सरीरप्पभवा भासा २२-१९३ | सवभंतराओ णं सूर० २५--१२९सू० सबाहिवि लद्धीहिं सलेसा पं० नेरइया सब्वे २२-२१३सू० सबभंतरे णं० चंदमंडले २५-१४८सू० सब्बुत्तमतित्थाणं । सलेसेणं जीवे किं आहा० २२--३११सू० | सबम्भिंतरऽभीई मलो २७-१०२५ सब्बुत्तमलाभाणं - सलेसेतिं २२--२४०सू० सव्वसुहप्पभवाओ २७-१७७७ सब्ने अवराहपए सलं उद्धरिअ(उ)मणो २७-२९६ | सव्वस्स जीवरासिस्स २७-६९२ सवणेण धणिट्ठाई २७-८६८ | ,, समणसंघस्स २७-६९१ । सब्जे उवसग्गपरीसहे य २७-१५७१ २७-१४६९० /२४ २७-७५० २५ २७-८३ नि० २६ २७-१६६ प्रकी०२७ २७-१४६८ २७-१६७ २७-७७ २५-३१ २७-१८३० २७-१७७६ २७-१७७४ २७-६०० २७-५९७ २७-३२४ २७-६७८ २७-१६४० SEXY Page #68 -------------------------------------------------------------------------- ________________ औ०१९ रा० चं०/२४ जी० २१| प्रज्ञा०२२| २२-२०२ सूर्य०/२३ २७-२४२८ २७-३०८० २५ २२-२५३ नि० २६ २७-१८७८ प्रकी०२७ २७-१८३१ सव्वे रसे पणीए २७-१४१० संगहो(हु वग्गहविहिणा सब्वेवि य संबंधा २७-३६७ | संगं परिजाणामि सब्वे सव्वद्धाए २७-१७७३ सव्वेसु य दब्बेसु य संगो महाभयं जं सव्वोवि किसलओ खलु संघयणधिईजुत्तो ससिसमगपुण्णमासिं . संघयणं संठाणं ससिसमगपुन्निमासिं २४-२६ संघो सइंदयाणं ससिवी दुगोत्तफुसिया २२-३४ संजएणं० संजतेति सहसक्कारमणाभोगओ २७-१३५१ संजयअसंजयमीसगा संकुइअवलीचम्मो २७-४८६ | संजोगमूला जीवेणं संखंक० अज्जुणसुवण्णय० २७-१२०६ संखंकसन्निकासा २७-११९६ | संज्झागयंमि कलहो २७-११९३ | संज्झागयं रविगयं २७-११९९ , राहुगयं संखिजजोयणा खलु २७-११६५ संडिय मंतिय होत्तिय संखेवेण मए सोम्म २७-७४९ | संठाणं अद्द पुस्सो संगनिमित्तं मारइ २७-४०७ | संठाणं च पमाणं २७-७२४ | संठाणं वाहल्लं २७-१५०२ संतोवसंतधिइम २७-२१० संथारयपब्वजं पब्बजइ २७-४०८ संनिहिया सामाणा २७-१७६० संपत्ते बलविरिण २७-४९७ | संबंधिबंधवत्ते २७-७०५ । , बंधवेसु २२-२४४सू० संभरसु सुअण ! जंतं २२-२२२ संलेहणा य दुविहा २७-१५० संवच्छरस्स सुंदरि! संविग्गा भीयपरिसा य २७-८६४ संसारचकवालंमि २७-८६९ | संसारचकवाले २७-८६६ २२-३७ | संसारबंधणाणि य २५-१०१ | संसारमूलवीयं २५-१२२ । संसाररंगमज्झे २७-४३३ २७-१४११ २७-१९५६ २७-८३७ २७-११२ २७-१४८२ RSEMEN २७-१२६५ २७-३३४ २७-२६२ ॥६६॥ Page #69 -------------------------------------------------------------------------- ________________ सूर्य०२३ औ०१९ रा० २० जी०२१ प्रज्ञा०२२| च०/२४ २७-१५२७ २५-५५ २५-६८ २५-५४ २५-६९ जं. २५ नि० २६ मकी०२७ संसाररंगमज्झे २७-१५४५ | साहुत्तसुट्ठिया जं संसारसमावण्णे य २७-१२५२ साहुस्स नस्थि लोए साएय कोसला गयपुरं २२-११४ | साहू कयसलेहो सा किर दुष्पडिपूरा २७-५५० साहूण साहुचरिअं साकेअपुराहिवइ २७-३९७ | साहूणं नोवकयं सागरगिरिमेरागं २५-२४ | साहू य मंगलं मज्झ सागरतरं णत्थि मई २७-२६०१ सिअकमलकलस० सागारोवओगुवउत्तेणं० पु० २२-२४५सू० | सिद्धत्ति य बुद्धत्ति य सा णं पउमवरवेतिया २१-१,११सू० , , , सा य पगलंतलोहिय २७-१६५२ .. ,., सायमसायं सब्जे २२-२२७ | सिद्धसरणेण नव० सायसलिलुल्ललोहिय० २७-१६४८ | सिद्धस्स सुहो रासी सावजजोगविरई सावत्यी जियसत्तू २७-२७३५ सावयभयाभिभूओ २७-१७९२ | सिद्धा य मंगलं मज्झ साहा गहनक्खत्ता २७-२०२६ | सिद्ध अ विज्जुणामे साहारणमाहारो २२-१०१ । ,. उवसंपपणो २७-४० सिद्धे उवसंपन्नो २७-७७९ |, कच्छे खंडग० २७-२५५९ |, णीले पुश्वविदेहे |,, य मालवंते २७-१३११ |, रुप्पी रम्मग २७-२५२ ,, सोमणसे विध २७-६०१ सिरिहिरिधितिकित्तीओ २७-१२२८ सिंगारतरंगाए सिंघाडगस्स गुच्छा २२-१७८ सिंमे पित्ते मुत्ते २७-३० सीआवेद विहारं १९-२३ सीउण्हपंथगमणे २२-२७३ सीता .य दब्यसरीर २७-१२२३ सीयायषज्झडियंगा २७-२४९ सीलई ससिहारे य सील तवदाणभावण २७-२५३ | सीलेणवि मरियवं . २७-४०४ २२-५५ २७-५५५ २७-७३२ २७-५२४ २२-२२६ २७-१६८९ २७-८०९ २७--१२८ Page #70 -------------------------------------------------------------------------- ________________ औ०१९ रा० २०॥ जी०२१ प्रज्ञा०२२ ॥६८॥ सीवणं तुन्नणं भरणं सीसघडीनिग्गालं सीसोऽवि वेरिओ सीहे कुडुबयारस्स सुअधम्मसंघसाहु सुअणाणसागराओ सुक्कम्मि सोणियम्मि य २७-२२२१ नि० २६ सुगहियसावगधम्मा सुगिहियजिणवयणामय सुचिरमवि संकिलिट्ट सुज्झइ दुक्करकारी २७-८२२ सुणह गणिए दस दस २७-४४९ सुयसागरा विणेऊण २२-४प्र० २७-५४५ सुणह जह जिणवयणा० २७-१८९५ सुरगणइड्डिसमग्गा २७-१२३० २७-७२७ | , सुयसारनिहसं २७-१२३७ २५ सुरगणसुहं समत्तं. २२-१७२० २७-५७३ सुदंसणा अमोहा य २२-५२ २७-५२ २१-२७ सुविहिअगुणवित्थारं २७-६०७ प्रकी०२७ २७-९४० २७-११०९ । सुविहिअनिज्झाए २७-३३० २७-१९सू० । सुदिट्टेण निमित्तेणं २७--९१६ | सुविहिय ! अईयकाले २७-५३२ | सुद्धं मि अ सोहणगे २५-(५०९टी०) २७-६८४ सुद्ध सुसाहुमग्गं २७-७४१ सुविहिय ! इमं पइण्णं २७-१२५६ २७-१६८७ | सुद्ध सम्मत्ते अविरओऽवि २७-३४२ सुब्वंति य अणगारा २७-१७८२ २७-१२८८ | सुबहुस्सुयावि संता २७-१२९० सुसीमा कुंडला चेव २७-२२८ | सुबहुंपि भावसल्लं २७-१४६० सुहपरिणामो निच्चं २७-५९ २७-१५२० २७-१५८ सुहुमस्स णं भंते !० अंतरं २१-२३३सू० २७-३९२ | सुभद्दा य विसाला य २१-२८ , ,,, ठिती० २१-२३१सू० २५-५३ सुहुमंपि भावसल्लं २७-१३३३ २७-१२४६ | सुयदिट्ठिवायकहियं । २७-१७५५ | सुहुमे णं भंते ! सुहुमेत्ति २६-२३२सू० २७-९४१ / सुयरयणनिहाणं २२-२ ,, सुहुमित्ति० पुढ विकालो२२-२५०सू० सुट्टवि जिआसु सुट्टवि , मग्गिजंतो सुण जह पच्छिमकाले सुण वागरणावलियं Page #71 -------------------------------------------------------------------------- ________________ औ० १९ रा० जी० २१ प्रज्ञा०२२ ०२४ जं० २५ रसू०नि० २० "", गम्भवतिय प्र की०२७ सुहमे सुहुमेत्ति कालतो २२-२३६सू० से इमे गामागर जाव० १९-४१सू० सूई जहा ससुत्ता २७-३६१ सेओ राया धारिणी देवी २०-४सू० सूणाभपवर्स २७-८११ |से किं तं अकम्मभूमग० २१-११४सू० सूरमंडलस्स पं० सूर० २५-१३०स० ,,, ,, अजीवपन्नवणा २२-२सू० सूरमंडले णं० केवइयं २५-१३१सू० ,, अजीवाभिगमे २१-३सू० सूरस्स णं० कर अग्ग.. २१-२०५सू० ,, अणंतरसिद्ध०२२-७सू० सूरस्स य सूरस्स य २७-१०८३ ,, अम्भिंतरए तवे १९-२०सू० ,, अरूविअजीव०२२-३सू० , धम्मस्थि० २१-४सू० सूरतरिया चंदा २४-८५ असंसारसमा० २२-६सू० २७-२०८४ असंसारसमावणं० २१--सू० अंतरदीवगा २१-१०९सू० सूरिया० केवइयं कालं ठिती २०-४६सू० , आउक्काइया . २१-१६सू० सूरियाभस्स० २०-८२सू० ,, ,, दुविहा० पं०२२-२६सू० सूरियाभाति ! समणे २०--१८सू० ,, ,, ,, इत्यीओ २१-४६सू० सूरियामे० अट्ठसयं चक० २०-३०सू० ,, उवमिए , २५--१९सू० सूरियाभे० देवेणं सा दिब्वा २०--४७सू० ,,,,, एगेदियसंसार० २२--१०सू । SENTERTY " " " PRESEBERSKE तं ओराला तसा पाणा २१-२८सू० ,, खरवायरपुढवि० २२-१५सू० ,, खहयरपं० ति० २२-३६सू० २१-४१सू० ,, ,, ,, गम्भवऋतिय० २१-३८सू० २१-१०८सू० चउरिंदियसंसार० २२-२९सू० चउरिदिया०अंधिया२१-३१सू० जलयरपंचिंदिय० २२-३३सू० जलयरा २१-३६सू० २१-३९सू० जीवपन्नवणा २२-५सू० जीवाभिगमे २१-६सू० जीवाजीवाभिगमे २१-२सू० णपुंसका २१-५२सू० ससा २१-२३सू० तिरिक्ख० २१-९७सू० Page #72 -------------------------------------------------------------------------- ________________ औ० १९ रा० २० जी० २१ प्रज्ञा०२२ ॥ ७० ॥ से कि दिसंसार० 39 39 39 23 99 99 93 99 99 35 थलयरपंचिं० 99 99 99 " " " थलयरसमु० थलयरा 99.9999 " " " थावरा देवा 99 99 99 99 99 99 99 99 99 99 9999 1999 35 35 35 25 99 99 33 99 99 २२- २८० दियाओवहया २१-३०० तेऊकाइया २१-२४सू० २२- १७० २२-३४सू० २१- ३७सू० २१- ४०सू० २१-१०सू० २२- ३८सू० २१-४३सू० २१-११५० २१- ३३० २१-६७सू० २२-३६सू० 99 99 39 "" 33 नेरइया 23 35 'पत्तेयसरीर० 35 पन्नवणा २२-२२० २१-२१स्० २२-१० से किं तं परंपरसिद्धअसंसा० २२-८० परिसपथल० २२- ३५० पंचेंदियतिरिक्ख० २१-३४सू० पंचिदिय० जलयर ०२२- ३२सू० पंचेंदिrसंसार २२- ३०सू० दिया २१- ३२सू० पुचिकाइया २१-११सू० ० सुहुम० २२-११स्० २१-५३० २२-१३सू० पुरिसा पादरपुढवि० बादरते उक्काइया २१-२६सू० बादरवणस्पति २२-२१स्० वायरआउक्काइया २१-१७सू० बावर वि० 9999 99 33 33 39 99 99 99 [१] ". " [[" " " 9999 99 29 29 29 39 99 " 33 55 19 35 55 99 35 55 33 " " " [[" " " 29 99 99 35 35 35 29 29 29 वायरवणस्सइ० बाहिरए बेदिया २१- १४सू० २१-२०सू० १९-१९० २१- २९सू० से किं तं बेई० पुलाकिमिया २२-२७सू० भवणवासी २१-११६सू० २२- ३७० " संमुहिम० २१-४२० 39 99 99 " " " मणुस्सा 12 95 19 " 33 33 33 35 रुक्खा रुविनजीय० २२-४सू० रुविअजीवा० खंघा २१-५० 35 33 33 " " " वणस्सइकाइया २२-१९सू० २१-१८सू० 35 35 23 २२-१८सू० २१-२७सू० 99 99 99 " " " सण्हबायर० २२-२४सू० " " " सहबा०सत्तविहा २१-१५० 99 99 99 35 35 35 99 23 25 " 35 39 39 35 25 25 93 9995 २१-१०६सू० २२-२३० 29 वाउकाइया वाउ० सुहुम० २१-२४५१० समुच्छिम० ति० २१-३५सू० संमुच्छममा २१-१००० [सू० / २३ चं० २४ जं० २५ नि० २३ प्रकी०२७ ॥ ७० ॥ Page #73 -------------------------------------------------------------------------- ________________ औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥७१ ॥ २७-४२० २७-१६६३ २७-१८८३ जं. २५ २७-६४३ २२-१९५सू०प्रकी०२७ से किं तं संसारसगवण्णग० २१-८सू० से णं एगाए पउमवरवेइया २०-३४सू० | सोएण पवसिपिआ ,,, संसारसमावण्ण. २२-९सू० , वइरामईए २५-४सू० सोएहिं अइगयाओ ,, साहारणसरीर० २१-२२सू० ,, णं० तहासजोगी सि० २२-३५२सू० सोगजरामरणाई साहारण० वाथ्व०२२-२४सू० ,,,, तहा समुग्घातगते २२-३५१सू० सो गंगमुत्तरंतो सुहुमतेउक्काइया २१-२५सू० ,, ,, पुण्ण० वणसंडे णं १९-३सू० सोतिंदियस्स णं ,, सुहुमपुढविकाइया २१-१२सू० ., णं भंते ! तहासजोगी १९-४३सू० सोत्थि य सोविस्थि य """ " २२-१२सू० से गृणं भंते ! मण्णामीति २२-१६१सू० सो देवकम्मविहिणा ,,,,, सुहुमवणस्सइका०२२-२०सू० सेयरियावि य णयरी सो नत्थि इहोगासे २२-१२८ "", २१-१९सू० सेकेणटेणं० उत्तरकुरार सेयंकर खेमंकर सो नाम अणसणतवो २५-९२सू० २४-९४ सो पवयणकुलगण ,,,,, जंबुद्दीवर सेलम्मि चित्तकूडे २१-१४८सू० २७-१७०१ सो भरियमहुरजलहर " सेवं भंते ! णमोसुयदेवयाए २०-८५सू० , " " .. २५-१८०सू० सोमग्गहविलग्गेसु ,, ,, ,, भारहे वासे सेसावि पंडुपुत्ता २५-४२सू० २७-१६९९ ,,,, विजए णं सो 'अन्नया णिदाहो सोमे सहिए आसणे थ २१-१३५सू० २७-१७५१ सोमे सहिते अस्सामणे ,, ,, वेअढे पचए सोअसरी दुरिअदरी २५-२५सू० सो य पहो उवलद्धो ,,, हेमवए वासे २५-७९स. | सोईदिए f० कतिपदेसो०२२-१९२सू० |सोलस चेव सहस्सा से जहाणामए सिया २२-३२६० सोऊण निसासमए । २७-१६७० देव .. से णयए णोमालिय २२-२६ । मुइयणरयह २७-१६२८ .. गंगायंका २५-१७ २७-२८२९ २७-१३६९ २४-१०० २७-१२४५ २७-९१२ २५-१२९ २७-१८७० २७-२०२० २५-१२६ Page #74 -------------------------------------------------------------------------- ________________ जी० २१ मुणवर चं०/२४ जं० २५ नि० २६ प्रकी.२७ औ० १९/ सोलसहि सहस्सेहिं २७-११५४ | सोहम्मीसाणेसु देया रा०२० सो वानरजूहवई २७-१७४५ | सोही उज्जुयभूयस्स सो सीहचंदमुणिवर २७-१७४८ | सो होइ अभिगमरूई प्रज्ञा०२२ सोहम्मी० कायपवियारा २७-११२८ हट्ठस्स अणवगल्लस्स ॥७२॥ , देवा केरिसया २१-२१६स. देवा णं सरीरगा २१-२१५सू० हयगम्भवासजम्मण विमाणपुढवी २१-२१०सू० हयवइ गयवइ णरवइ , २१-२११सू० हरियाले हिंगुलए विमाणा किंसं० २१-२१३सू० हंतूण मोहजालं ,, केवइ० उ०२१-२१२सू० , केवति० २१-२१४सू० , रागदोषं , सब्बपाणा २१-२२२सू० | हंदि अणिच्चा सहा 9 सोहम्मीसाणदेवा ओहिणा २१-२१७सू० हंदि सु० अभिंतर० सोहम्मीसाण पढमें " सुणंतु भवंतो ___ , सुरा २७-११२३ हा! असुइसमुप्पन्ना | सोहम्मीसाणा देवा २१-२१९सू० हा जइ मोहियमइणा सोहम्मीसाणेसु णं २१--२१८सू० | हायंति जस्स जोगा २१-२२०सू० हालिद्दमेयवण्णा २७-१९८९ हासं खेड्डा कंदप्पं २७-७९१ २२-१२७ हासेण व कोहेण व २७-३७३ २७-५०५ | हासे हासरईविय २७-१००० हिडिल्ला उपरिल्ला २७-१११५ २७-१८४२ हिट्टि ससिपरिवारो २५-१२१ २५-२२ हिमचूलसुरुप्पत्ती २७--१७५८ २२-११ | हिंसाइदोससुन्ना २७-३८ २७-१९९ हीण भिन्नसरो दीणो २७-४८८ २७-१४९१ । हुजा इमंमि समप २७-७८ २७-१२९ | हुँति अजुत्तस्स विणास० २७-१८५२ २७-१३९२ , गुणकारगाइ २७--१८५७ | हेट्रिमगेविजाणं होउ व जडी सिहंडी २७-३७५ २५-१२ होरा बलिया दिवसा २७-८४९ २७-५३४ उपांगप्रकीर्णकानां सूत्रगाथाऽका। २७-६१८ । रादिक्रमः Page #75 -------------------------------------------------------------------------- ________________ श्रीउपांगादीनां विषयानु णमोत्थु णं समणस्स भगवओ महावीरस्स श्रीआगमोद्धारसंग्रहे भागः २. क्रमादिः ॥ श्रीउपांगादीनां विषयानुक्रमादिः॥ लघुविषयानुक्रमः श्रीऔपपातिकोपांगे लघुविषयानु- | २१ श्रीवीरागमनश्रीवीरवर्णनसाधुतद्गुण- श्रीराजप्रश्नीयोपांगे लघुविषयानु. कमः वर्णनम् ४८ क्रमः सूत्राणि ८५ सूत्राणि ४३ सूत्रगाथाः३० | ३३ असुरादिदेवनृपराज्ञीपर्षन्निर्गमवर्ण | ५ आमलकल्पादिश्वेतनृपधारिणीसूर्याभसूत्रांकः। पत्रांकः। नम्। तद्धिवर्णनम् | ४३, ३०* देशना गौलमस्वामिप्रश्नैकवि- | २. चम्पापूर्णभद्रवनखण्डाशोकवृक्षपृथ्वी| शतिअम्मडसमुद्घातसिद्धवर्णनम् ११९ | १९ वन्दनविचारमण्डलाद्यादेशमण्डलक रणयानविमानादिवर्णनम् ४४ RESERESOCISERNBERRIERESERESTANESESEXERE ७७/ १७ शिलापट्टककोणिकराजधारिण्यादि- वर्णनम् इति श्रीऔपपातिकोपाङ्गस्य संक्षिप्त क्रमः २६ धर्मकथानाट्यकूटागारदृष्टान्ताः ५९ Page #76 -------------------------------------------------------------------------- ________________ श्री पां ० विषयानुक्रमे ॥२॥ ४५ सौधर्मविमानपीठिको पपातादिसभा पूजनफलस्नानपूजादयः ८५ प्रदेशिचरिततदास्तिकता देवत्वप्राप्ति विदेहमोक्षवर्णनम् इति राजप्रश्नीयोपाङ्गम्. ११३ १५० जीवाजीगभिगम सूत्रस्य लघुविषयानुक्रमः ॥ २२४, ८८* तृतीया प्रतिपत्तिः ८१, ७* प्रथमो नारकोद्देश : ९५, १३* द्वितीयो नारकोद्देश : सूत्राणि २७३ सूत्रगाथाः ९३* प्रथमा प्रतिपत्तिः ४४ ५१ ६५, ५ * द्वितीया प्रतिपत्तिः ८८ ४०७ (१०२) (१२९) ९६, २४* तृतीयो नारकोद्देश : (१३१) | २४३ २४४ इति नारकाः ॥ अष्टमी प्रतिपत्तिः नवमी प्रतिपत्तिः इति संसारसमापन्नाः २७३, ९३* सिद्धादीनां स्थित्यन्तराल्पबहुत्वानि १०० प्रथम स्तिर्यगुद्देशः (१३२) द्वितीयस्तिर्यगुद्देशः (१४३) १०५ १५४, २९* जम्बूद्वीपाधिकार : ( ३०० ) १९१, ८३* द्वीपसमुद्राः (३७३) २०७, ८५* ज्योतिष्कोद्देश : ( ३८५) २.९, प्रथमो वैमानिकोद्देशः (३९०) २२४, ८८* द्वितीयो वैमानिकोद्देशः ४०७ २२६ चतुर्थी प्रतिपत्तिः ४ ११ ४२७ ५२८ ३८, १३३* प्रज्ञापनापदम् १ ४३१५४, १७९* स्थानपदम् २ २४०, ९२* पञ्चमी प्रतिपतिः २४१. षष्ठी प्रतिपत्तिः सप्तमी प्रतिपत्तिः २४२ इति जीवाजीवाभिगममूत्रस्य लघुर्विषयानुक्रमः ॥ प्रज्ञापनासूत्रस्य लघुविषयानुक्रमः ४३३ ४३५ ४६७ सूत्राणि ३५२ सूत्रगाथाः २३१* ७१ १.१३ श्रीराय० श्रीजीवा० श्रीप्रज्ञा ● लघुविषयानु क्रमः ॥ २ ॥ Page #77 -------------------------------------------------------------------------- ________________ श्रीउपा० विषयानुक्रमे श्रीराय० श्रीजीवा० श्रीप्रज्ञा लघुविषयानुक्रमः ॥३॥ २२१ १९४ ९३, १८१* बहुवक्तव्यतापदम् ३ १६८, २०१,२०८ द्वितीय इन्द्रियोद्देशः (३१७) २९९, २१७* कर्मप्रकृतिपदम् २३ १२१ HI १०२ स्थितिपदम् ४ १७८ २८५ प्रयोगपदम् १६ ३३० २९३,२१७*प्रथमःकर्मप्रकृत्युद्देशः(१६५) १२१ विशेषपदम् ५ २०४, २३२, २१०* १७ लेश्यापदम् ३७३/ २९९ द्वितीयः कर्मप्रकृत्युद्देशः (४९२) १४८,१८४* व्युत्क्रान्तिपदम् ६ २१३, २०९* प्रथमो लेश्योद्देशः (३४३)/ ३०० कर्मवन्धपदम् २४ १४६ उच्छ्वासपदम् ७ २२, द्वितीयो लेश्योद्देशः (३५२) ३०१ कर्मवेदपदम् २५ १४८ सञ्झापदम् ८ २२४ तृतीयो लेश्योद्देशः (३५८)| ३०२ कर्मवेदबन्धपदम् २६ १५३ योनिपदम् २ २३०,२१८* चतुर्थो लेश्योद्देशः (३७०)| ३०३ कर्मवेदवेदपदम् २७ ४९८ | १६०,१९१* चरमाचरमपदम् १० २४६/ २३१ पञ्चमो लेश्योद्देशः (३७२/ ३१२, २२०* आहारपदम् २८ ५२४ १७५, १९८* भाषापदम् ११ २६८, २३२ षष्ठो लेश्योद्देशः (३७३)। | ३०९,२१२* प्रथम आहारोद्देशः (५११) १८. शरीरपदम् १२ २८४ २५४,२१२* कायस्थितिपदम् १८ ३९५] ३१२२२०* द्वितीय आहारोद्देशः (५२४) | १८५, २००* परिणामपदम् १३ २८२ | २५५ सम्यक्त्वपदम् ११ ३९५३१३ उपयोगपदम् २९ ५२८ १९०, २०१* कषायपदम् १४ २९२/ २६७, २१३* अन्तक्रियापदम् २० १०७/ ३१५ पश्यत्तापदम् ३० २०१, २०८* इन्द्रियपदम् १५ ३१७/ २७९, २१६* शरीरपदम् २१ ४३५, ३१६ २२१* सज्ञिपदम् ३१ ५३४ १९८,२०६ प्रथम इन्द्रियोद्देशः (३०८)| २८८ क्रियापदम् २२ ४२२३१७,२२२* संयतपदम् ३२ ५३८ २२ ५३३ ॥३॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे श्रीप्रज्ञा श्रीसूर्य लघुविषयानुक्रमः (४८) ३२१, २२३* अवधिपदम् ३३ ५४३ १८ षष्ठं प्रा० ३२९, २२५* प्रवीचारपदम् ३४ ५५३, १९ सप्तमं प्रा. ३३२, २२७* वेदनापदम् ३५ ५५८, २० अष्टमं प्रा० ३५२, २३१* समुद्घातपदम् ३६ ६१३/ २३ द्वितीयं प्राभृतं इति प्रज्ञापनाया लघुर्विषयानुक्रमः। | २१ प्रथम प्राभूतप्राभृतम् २२ द्वितीयं प्रा० S| श्रीसूर्यप्रज्ञप्तेलघुविषयानुक्रमः ।। | २३ तृतीयं प्रा० सूत्राणि १०७ सूत्रगाथाः १०२* | २४ तृतीयं प्राभृत २०, १५* प्रथमं प्राभृतम् .. ४४ | २५ चतुर्थ प्रा० ११, १५* प्रथमं प्राभृतप्राभृतम् (१६)| २६ पञ्चमं प्रा० १३ द्वितीयं प्रा. , (२१) २७ षष्ठं प्रा० १४ तृतीयं प्रा० , (४)| २८ सप्तमं प्रा. १५ चतुर्थ प्रा० (२८)| २९ अष्टमं प्रा. १७ पञ्चमं प्रा . (३१)/ ३१ नवमं प्रा० (३५) ७०, २०* दशमं प्रा० ), ३२ प्रथमं प्राभृतप्राभृतम् ३४ द्वितीयं प्रा० , (१०४) ___ ३५ तृतीयं प्रा. ३६ चतुर्थ प्रा०, ३७ पंचमं प्रा० ३९ षष्ठ प्रा० , (१२८) ४० सप्तमं प्रा० , ४१ अष्टमं प्रा० , ४२ नवमं प्रा० , ४३ दशमं प्रा० , (१३७) ४५ एकादशं प्रा. (१४५) ४६ द्वादशं प्रा., ४७, १.८* त्रयोदशं प्रा. , (१४७) Page #79 -------------------------------------------------------------------------- ________________ ३८२ श्रीसूर्य ४० श्री उपां. ४८, २२* चतुर्दशं प्राभृतप्राभृतं (१४८)/ ८७ षोडशं प्रा. २५६/ ११०, ६९* चतुर्थो वक्षस्कारः विषयानुक्रमे ४१ पंचदर्श प्रा. (१५.) ८८ सप्तदशं प्रा० २५८ १२४, ८०* पञ्चमो वक्षस्कारः श्रीजम्बूद्वी० ५० षोडशं प्रा. निश्यावलि. , २६८/ १२६, ८२* षष्ठो वक्षस्कारः (१५१)| ९९ अष्टादशं प्रा० ४३२ लघुविषयानु५. सप्तदशं प्रा० (१५२)| १०१, ८७* एकोनविंशतितमं प्रा० २८५/ १८१, १३१* सप्तमो वक्षस्कारः ५१२|| क्रमः ५२ अष्टादशं प्रा० (१५३)/ १०७, १.०२* विंशतितमं प्रा० २९७/ श्रीजम्बूदीपप्रज्ञप्तेलघुविषयानुक्रमः।। ५३, २४*एकोनविंशतितमं प्रा.,, १५३)| इति सूर्य प्रज्ञप्नेलघुविषयानुक्रमः ॥ ५८, २० * विंशतितमं , (१७३)| निरयावलिकाना लघुर्विषयानुक्रमः ५९ एकविंशतितमं प्रा., (१७५)| श्रीजम्बूद्वीपप्रज्ञप्तेलघुविषयानुः । सूत्राणि ३१ सूत्रगाथा: ५* | ७. द्वाविंशतितम प्रा० (११७) क्रम:।। २० प्रथमो वर्ग: ७१. एकादशं प्राभृतं सूत्राणि १८१ सूत्रगाथाः १३१* | १९ प्रथमाध्ययनम् ७८ द्वादशं प्रा. | १७, ३* प्रथमो वक्षस्कारः ८८ २० अध्ययनचतुस्कम् M८१ त्रयोदशं प्रा० २४३ | ४१, ८* द्वितीयो वक्षस्कारः १७८ २२, १* द्वितीयो वर्ग: ८२ चतुर्दश प्रा. २४२/ ७२, ४१ तृतीयो वक्षस्कारः २८१/ २८, २* तृतीयो वर्गः ८६ पञ्चदशं प्रा. २५६] : ७१, ४१* भरतचरित्रम् (२८०), २३, २* प्रथमाध्ययनम् (२३) . .. Page #80 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रकीर्णक० निरयावलि. लघुविषयानुक्रमः २४ द्वितीयमध्ययनम् (२३)| प्रकीर्णकदशके लघुर्विषयानुक्रमः | ७०९* संथारपइण्णयं ६. १२३,* ६१ २५ तृतीयमध्ययनम् (२९) सूत्राणि २० सूत्रगाथाः १८९९* ८४६* गच्छायारपइण्णयं ७. १३७,* ७० २६ चतुर्थमध्ययनम् ९२८* गणिविजापइण्णय ८. ८२,* ७६ | ६३* चउसरणं १. ५ २७ पश्चममध्ययनम् १२३५* देविंदत्थयपइण्णयं ९. ३०७,* २९ * चतुर्थो वर्गः ३८१,१३३* आउरपञ्चक्खाणं २. ७०, १० ३.५* पञ्चमो वर्गः ४२ | २७५* महापच्चखाणं ३.१४२,* १९ १८९* मरणविहिपइण्णय १०, ६६४,* इति निरयावलिकानां लघुविषयानुक्रमः॥ | ४४७* भत्तपरिणं १४२ ४. १७२,* ३१ | २०, ५८६* तंदुलवेयालियं ५. १९, ५३ इति प्रकीर्णकानां लघुर्विषयानुक्रमः ॥ इति उपांगादीनां लघुविषयानुक्रमः Page #81 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे ॥ श्रीउपांगादीनां बृहविषयानुक्रमः श्रीऔपपा० बृहद्विषयानुक्रमः श्रीऔपपातिकोपांगस्य बृहद् ७ धारिणीराज्ञीवर्णनम् । दि, कनकावल्यादितपो, मासिक्याविषयानुक्रमः ८ प्रवृत्तिव्यापृतिवर्णनम् । १४ दिप्रतिमाकारकसाधुवर्णनं, जात्यादिसूत्राणि ४३; सूत्रगाथा: ३०. | ९ कोणिकराजोपस्थानशालोपवेशनम् । १४ साधुगुणवर्णनम् । ३४ __मङ्गलोपोद्घातादि । १/१० श्रीमहावीरवर्णनं, उपग्रामे श्रीवीरा- | १७ ईसिमित्यादिगुणानामप्रतिबद्ध१ चम्पावर्णनम् । | गमनं च । २२ तायाश्च वर्णनम् । २ पूर्णभद्रचैत्यवर्णनम् । | ११ प्रवृत्तिव्यापृतकृता व पनिका। २४ १८ बाह्याभ्यन्तरे तपसी। ३ वनखण्डवर्णनम् । | १२ कोणिककृतमभ्युत्थाननमस्कारप्रीति- | १९ अनशनादीनां बाह्यभेदानां वर्णनम् । ४१ ४ अशोकवृक्षवर्णनम् । १० दानादि। २६ २० प्रायश्चित्तादीनामभ्यन्तरभेदानां ५ पृथ्वीशिलापट्टकवर्णनम् । ११] १३ श्रीवीरस्य पूर्णभद्रे समवसरणम् । २६ वर्णनम् ।। ६ कोणिकराजवर्णनम् । १२/ १६ उग्रप्रव्रजितादिसाधुवर्णनं मतिज्ञान्या- | २१ मुनीनां वाचनापृच्छाधर्मकथादि Page #82 -------------------------------------------------------------------------- ________________ श्री उपां ० विषयानुक्रमे || 2 11 वर्णनं, संसारस्य समुद्रेण रूपकं, संयमस्य च पोतेन । ४८ ५० ५२ २९ आभिषेक हस्तिरत्नानयनादेशः । ६१ ३० हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, यानशालिकेन यानानयनम् । ५१ ३१ कोणिकस्यानशाला वेशमर्दनमज्जनविलेपनालङ्कारनिर्गमाष्टमङ्गलपूर्ण - कलशादिच्छत्रयष्टिग्रहादिहयगजरथवर्णनं, महर्ज्या निर्गमश्च । ३२ अर्थार्थ्याद्यभिनन्दनादि, पञ्चाभिगमाः पर्युपासना च । ५२ ७३ ५६ ७६ ३३ कुब्जादिदासी परिवृतसुभद्रार, इयागमनादिवर्णनम् । ३४, १.५* श्रीवीरस्य पर्षत्स्वरयोर्वर्णनं, कालो कास्तित्वादिप्राणातिपातविरमणादिदेशना, नरकादिगतिहेत्वादि, २२ असुरकुमारागमनवर्णनम् । २३ शेषभवनवास्यागमनवर्णनम् । २४ व्यन्तरागमनवर्णनम् । २५ ज्योतिष्कागमनवर्णनम् । २६ वैमानिकागमनवर्णनम् ( देव्यागमन वर्णनम् । २७ चम्पायां जनसमवायः, वीरागमनसमाचारः, उग्रपुत्रादीनां वन्दनपूजनाद्यर्थमागमेच्छा, स्नानादि, हयरोहादि, प्रदक्षिणादि । २८ प्रवृत्तिव्यापृतकृता वर्धीपनिका, प्रीति ६१ दानादि च । ६५. ६४ ७७ ८२ पञ्च महावतद्वाद व्रतस्वरूपम् । ३५-३७ श्रोतॄणां दीक्षाद्वा शत्रतप्रतिपत्ति सम्यक्त्वानि ३५ कोणिककृताप्रशंसा, ३६ सुभद्रादिराज्ञीकृताप्रशंसा ३७ । ३८ ६-७* गौतमस्य वर्णनं, जातश्रद्ध त्वादि, प्रश्नश्च (१२) (१) असंयतस्य पापाश्रवः, (२) मोहाश्रवः (३) मोहनीयवेदने मोहबन्धभजना ( ४ ) उत्सन्नत्रसघातिनां नरके उपपात:, (५) अकामतृक्षुधादिमतां दशसहस्र स्थितिषु देवेषूपपात ( ६ ) अन्दुबद्धादीनां द्वादशवर्षसहस्रस्थितिकेषु (७) प्र ८३ श्रीऔपपा ० बृहद् विषयानुक्रमः ॥ ८ ॥ Page #83 -------------------------------------------------------------------------- ________________ CB श्रीउपां. विषयानुक्रमे श्रीऔपपा० AME बृहद् विषयानुक्रमः ॥९॥ कृतिभद्रकमातापितृशुश्रूष कादीनां च- - व्युत्सर्गः, अनशनं च, दशसागरोप- रश्चां चाष्टादशसागरेषूत्पत्तिराराधकाश्च, तुर्दशवर्षसहस्रस्थितिकेषु (८) पति- मेषूपपातः, नवरमाराधकाः। ९६ (१७) द्विगृहान्तरिकाद्याजीविकानां गतिकानां चतुःषष्टी (९) दक- ४० (१४) अम्बडस्य वैक्रियलब्धिरव- द्वाविंशती (१८) आत्मोत्कर्षिता द्वितीयादीनां चतुरशीतौ (१०) धिज्ञानं शतगृहे वसतिः अभिगत- दीनां द्वाविंशतौ,(१९)बहुरतादीनाहोत्रिकादिवानपस्थानां (११) का. जीवत्वादि आधाकमादिवर्जनं अ. मेकविंशतो, अनाराधकाश्च, (२०) न्दपिकादिनामपि (१०) सांख्य. नर्थदण्ड (४) त्यागः जलमानादि अल्पारम्भदेशविरतिजीवाजीवावज्योतिगदिपरिव्राजकानां दानशौच- अन्यतीर्थिकबन्दनत्यागश्च, अनश- बोधादियौषधालोचनसमाधियुताना तीर्थाभिषेकवादिनां च दशसागरोप- नेन ब्रह्मलोके उत्पत्तिः, महाविदेहे- द्वाविंशतौ (२१) अनारम्भसर्वपापमेषूपपात; * ९४ ऽवतारः दृढप्रतिज्ञेयभिधानं, द्वास- निवृत्तिमतां साधूनां तु त्रयस्त्रिंशति, ३२ (१३)अम्बडशिष्यसप्तशत्या अदत्ता- ततिः कलाः कलाचार्यसत्कारः (२२) क्षीणक्रोधादीनां मोक्षः। १०७ दानरक्षा वालुकासंस्तारकः अर्ह- भोगेऽव्यासङ्गः, प्रव्रज्या सिद्धिश्च १.३ ४२,८ केवलि समुद्घाते (प्रदेशैर्निर्जरापुद्वाराम्बडनमस्कारः अम्बडसमीपप्र- ४१ (१५) आचार्यप्रत्यनीकादीनां त्रयो. द्गलैश्च लोकव्याप्तिः, व्याप्तघ्राणपुद्गत्याख्यातहिंसादेवीरसाक्षिक प्रत्या- दशसागरोपमेषूत्पत्तिरनाराधकाचः लवच्छद्मस्थैरज्ञानादि, वेदनीयादि. ख्यानं चतुर्विघाहारत्यागः शरीर- . (१६) जातिस्मारकाणुव्रतादिमता, तिः | क्षयार्थ समुद्घातः, असंख्यातसाम Page #84 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे ॥ १० ॥ यिकमावर्जीकरणं, अष्टसामयिकः समुद्घातः, औदारिकतन्मिश्रकार्मयोगास्तत्र, निवृत्तानां त्रियोगिता, पीठादिप्रत्यर्पणम् । ४३ सयोगानामसिद्धिः, योगनिरोधः, गुणश्रेणिकर्मक्षपण, सिद्धिः, सिद्धानां स्वरूपं, संहननसंस्थानायूंषि, ईषत्प्राग्भाराया वर्णनं नामानि, उपरितने गव्यूते स्थानम् | ९ * - ३०* सिद्धानां प्रतिघात प्रतिष्ठा-तनुत्यागसंस्थानावगाहना परस्परस्पर्शलक्षणसुखस्वरूपादि । १११ ५.१५ ११९ ।। इत्यौपपातिकसूत्र बृहद्विषयानुक्रमः ।। श्रीराजमनीयोपाङ्गस्य बृहदूविषयानुक्रमः । सूत्राणि ८५. वीरनमस्कारः ॥ गुरु नियोगाद्विवरणकरणप्रतिज्ञा ॥ राजप्रश्रीयोपाङ्गशब्दयोरन्वर्थे । १. आमलकल्पानगर्यतिदेशः । २ आम्रशालवनाद्यतिदेशः । १३ अशोकवर्णनाद्यतिदेशः । ४ वेतनृपधारिणीदेवी वीरसमवसरणाद्यतिदेशः । ४ ९ १४ ५ सूर्याभदेवतद्ऋद्धवीरवन्दनानि । १७ ६ वन्दनाय गमनविचारः । १७ ७ आभियोगिकाय योजनमण्डलकरणा द्यादेशः । १९. ८ आभियोगिकानामुत्तर वैक्रियकरणमागमनं वीरवन्दनादि च । ९ पुराणजीतादिकथनम् । १० वैक्रियसमुद्घातः संवर्त्तकवातविकुणा, अग्रवाल, वृष्टिः, पुष्पवादलं, जलस्थलज पुष्पवर्षणं, प्रत्यागत्य नि. वेदनम् । २० २३ २५ २६ ११. सुस्वरघण्टावादनाऽऽदेश: । १२ वन्दनार्थं गमनाज्ञा । १४ जिनभक्तिधर्मादिभिर्वन्दनपूजनाद्यर्थं देवागमनं १३, यानविमानविकुर्वणादेशः १४ । १५ यानविकुर्वणं, त्रिसोपानतोरणबहुमध्यभूभागकृष्णादिमणितद्वन्धस्पर्श २७ श्रीओप श्रीराजप्रश्नो० बृहद्विषयानुक्रमः ।। १० ।। Page #85 -------------------------------------------------------------------------- ________________ श्रीउपां० श्रीराजप्रश्नी. विषयानुक्रमे विषयानुक्रमः प्रेक्षागृहमण्डपमणिपीठिकासिंहास. दाज्ञाग्रहणनिषदनकुमारकुमारीवि. ण्ठपुष्पादिचङ्गेरीच्छत्रचामरसमुद्व- नविजयदूष्यसामानिकादिभद्रासन- कुर्वणाऽऽतोद्यग्रहणवादनस्वस्तिका । र्णनम् । ७१ । वर्णनम्। दिनाट्यदर्शनम् २३ । ५२ ३० चक्रध्वजादिभौमाष्टमङ्गलद्वारसङ्१६ विमानारोहणं, मङ्गलाष्टकं, छत्रचा- | २५ आवर्त्तादिद्वात्रिंशाद्विधनाट्यदर्शनं । ख्यातदायामादिवर्णनम् । ७९ मरादिवर्णनम् । ४२/ २४, सूर्याभप्रतिगमनम् २५। ५६३२ भूमिभागपञ्चवर्णतृणमणिशब्दवर्णन १७-१९ औत्तराहनिर्याणेन निर्गमनं, २६ ऋद्धिसंकोचप्रश्ने कूटागारशालाह- । १३, वापीपुष्करिणीदीर्घिकादित्रिसो. आग्नेयरतिकरे सक्षेपः, आमलक- ष्टान्तः (गौतमवर्णनम् )। ५९/ पानाद्युत्पादादिपर्वतहंसाद्यासनाऽऽ. पायामागमः, ऐशान्यां यानस्थापन, | २७ सौधर्मावतंसकस्य पूर्वस्यां सूर्याभविः | त्यादिगृहजात्यादिमण्डपहंसासनसं वीरप्रदक्षिणा १७, पुराणाद्युबत्त्याऽनु । मानं, तत्प्राकारद्वारादिवर्णनम् । ६३/ स्थानादिशिलापट्टकदेवक्रीडावर्णनम् मोदनं १८, बन्दनादि १९, ४४| २८ चन्दनकलशनागदन्तदामसिक्कगधूप | ३२॥ २०-२३ धर्मकथा २०, सूर्याभस्य भव- । घटीशालभञ्जिकावर्णनम् । ६६] ३३ प्रासादावतंसकतन्मानाधिष्ठायवर्ण. सिद्धिकादीनि प्रश्नोत्तराणि २१, नाट्- | २९ घण्टावनमालाप्रकण्ठकतोरणहयादि- | नम् । यदर्शनप्रार्थना २२, प्रेक्षागृहमण्डप- ___ सङ्घाटकदिक्स्वस्तिकादिमनोगु- ३४ पद्मवरवेदिकाहेमादिजालहयादिस मणिपीठिकासिंहासनविकुर्वणभगव- लिकावातकरकरत्नकरण्डकयादिक । छाटकवेदिकातद्वीथ्याधुस्पलादिवे ८१ Page #86 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी० श्रीउपां. विषयानुक्रमे विषयानुक्रमः ॥१२॥ दिकाशाश्वताशाश्वतत्ववनखण्डायामा- | णनम् । गमनजलोत्पलादिग्रहणानि ४३, उदिवर्णनम् । ८५/४० उपपातसभाहूदाभिषेकसभाभाण्डा- त्पलहस्तशेषदेवदेवीयुक्तता, जिनप्र ३५ मध्यप्रासादतत्परिवारपासादवर्णनम् ।८६ लङ्कारिकसभाव्यवसायसभापुस्तक- तिमाप्रणामपूजाऽष्टमङ्गलस्तुतिपुष्प३६ सुधर्मासभातद्वारादिमुखमण्डपप्रेक्षा | रत्नतदुपकरणादिवर्णनम् । ९७ प्रकरदक्षिणमुखमण्डपतत्स्तम्भपङ्क्ति. गृहमण्डपाक्षपाटकमणिपीठिकासिंहास- | ४१ सूर्याभस्योत्पत्तिः, पूर्व श्रेयआदिवि- स्तूपप्रतिमापूजनसुधर्मसभागमनादिनस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्व- चारजिनप्रतिमासक्थिपूजनफलम् । १.८४ व्यवसायसभागमनपुस्तकपूजादिजनन्दापुष्करिणीमनोगुलिकादिचैत्य- | ४४ जलावगाहाभिषकसभागमनाष्टसह- वर्णनं त्रिकादिषूद्घोषणा च ४४। स्तम्भफलकनागदन्तसमुद्गकजिनस स्रसौवर्णकलशादिवैक्रियक्षीरोदपुष्कक्थितत्पूज्यतावर्णनम् । रोदमागधादितीर्थजलहूदनदीमलमृ । ४५ सामानि काग्रमहिषीपर्षदात्मरक्षक ३७ देवसैन्यवर्णनम् । त्तिकाक्षुल्कहिमवदादितूबराद्यानयने- | वर्णनम् । ३८ क्षुल्ककमहेन्द्रध्वजवर्णनम् । न्द्रत्वाभिषकगन्धोदकवृष्टयादिवाजि- | ५५ सूर्याभस्थितिः ४६, तऋद्धिपा३९ सिद्धायतनमणिपीठिकादेवच्छन्दजि- गीतनृत्यादिदेवाशीर्वादस्नानालङ्कार- प्तिश्नः ४७ प्रदेशिराजवर्णनं ४८, नप्रतिमाहस्तपादादिस्वरूपच्छत्रधरा- परिधानवर्णनम् ४२, व्यवसायसभाग- सूर्यकान्तादेवीसूर्यकान्तकुमारवर्णन दिप्रतिमाष्टशतध्वजकडुच्छुकान्तव- मन-पुस्तकरत्नवाचनानन्दापुष्करिणी ४९, ५०, चित्रसारथिवर्णनं ५१, १२॥ Page #87 -------------------------------------------------------------------------- ________________ श्रीउपा० विषयानुक्रमे १३॥ ६१ सप्राभूतस्य चित्रस्य, श्रावस्तीगमनम् | ६४ अश्वव्याजेनानयनं, जडमूढादिवि- स्तिकायाद्यदर्शनं ७२, हस्तिकुन्थुजी- श्रीराजप्रश्नी० ५२, केशिकुमारवर्णनम् ५३, चित्र- चार: आहारादिप्रश्नः, केशिस्वरूप- वसमत्वम् ७३ । परम्परागतमिथ्या- बृहद् स्य श्रावकधर्माङ्गीकारः ५४, चित्र- कथनं जिगमिषा च ६२, आधोऽ. त्वात्यागेऽयोग्राहिदृष्टान्तः ७४-१४ाविषयानुक्रमः स्य श्रावकधर्मपालनम् ५५ । १२४ वधिकान्नजीविकप्रश्नः, विचारकथ. ८. गृहिधर्मप्रतिप्रत्तिः ७५, कलाशिचित्रस्य विसर्जन, श्वेताम्बिकाऽऽगम नं च ६३, मतिश्रुतादिज्ञानस्वरू ल्पधर्माचार्यविनयः ७६, सान्त:पम्। १२१] नाय केशिनो विज्ञप्तिः, प्रदेशिनृपस्व पुरेण द्वितीयदिने क्षामणं ७७, पश्चा| ६६ उपवेशाज्ञा, तज्जीवतच्छरीरे पित्ररूपकथनं ५६, स्वोद्यानपालकाय के दरमणीयतानिषेधः सदृष्टान्तः राज्यनागमः साधनं ६५, मात्रनागमेन शिकुमारागमने वन्दनाद्युपदेशः ५७, चतुर्भागकरणोक्तिः ७८, राज्यचतुजीवाभावसाधनम् ६६। १३८ प्रदेशिसमाचारकथनं ५८, केशि भीगकरणं ६१, विषदानं ८०, १४५ ७४ अयाकुम्भीचौरदृष्टान्तः ६७, वृद्धकुमारागमनं, उद्यानपालकवन्द | ८५ आराधना ८१, महाविदेहे दृढप्रति स्य पञ्चकण्डकानुत्पाटनं ६८, अनादि वर्धापनमागमनं च ५९, ज्ञजन्मादि ८२, कलाग्रहणादि ८३, योभाराद्यवहनं ६९, भाराविशेषः, प्रदेशिप्रतिबोधविज्ञप्तिः ६०, धर्म निर्लेपता दीक्षा सिद्धिश्च ८४, देहच्छेदेऽदर्शनं ७०, पर्षत्तदपराधप्राप्त्यप्राप्तिकारणानि, अश्वव्याजेनादण्डनिरूपण, व्यवहार्यव्यवहारिनि उपसंहारः ८५। १५० जी | इति श्रीराजप्रश्नीयोपाङ्गबृहद्विषयानुक्रमः नयनकथनम् ६१। १८]. Page #88 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥१४॥ श्रीजीवाजीवाभिगमस्य विषयसूचिः १६ अप्कायभेदाः १ शास्त्रभूमिका प्रामाण्यं च २१७ बादराप्कायभेदाः २ अभिगमभेदौ ४ ३ अजीवाभिगमभेदाः ४ अरूप्यजीवाभिगमभेदाः ५ रुप्यजीवाभि० ६ जीवाभिगमभेदाः ७ असंसारसमापन्नभेदाः ८ संसारसमापन्नभेदाः ९ प्रतिपत्तिभेदाः १० स्थावरमेदाः ११ पृथ्वी कायिकभेदाः १२ - १३ सूक्ष्मपृथ्वीकायिक भेदाः १४-१५ श्लक्ष्णबादर पृथ्वीकायौ १७ - १८ वनस्पतिभेदाः, सूक्ष्मवनस्पति भेदाः १९ बादरबनस्पतिभेदाः २० प्रत्येक वनस्पतिभेदाः ७ २१ साधारणबादरवनस्पतिभेदाः ८ २२ त्रसभेदाः ८२३ तेजस्कायभेदा: ९२४ सूक्ष्मतेजस्कायभेदाः ९ २५ बादरतेजस्काय भेदाः १० २६ वायुकायभेदाः २७ औदारिकत्रसभेदाः - २४ २९ त्रींद्रियभेदाः २४३० चतुरिंद्रियभेदाः ३१ पंचेंद्रियभेदाः २५३२ नैरयिकभेदाः २६ ३३ तिर्यक्पंचेंद्रियभेदाः २६ ३४ समूच्छिमभेदाः १० २२ २८ द्वीन्द्रियभेदाः २७ ३५ जलचरभेदाः २७ ३६ समूच्छिम पंचद्रियतिर्यग्भेदाः २८ ३७ गर्भजतिर्यग्भेदाः २८ ३८ गर्भजजलचरतिर्यग्भेदाः २८ ३९ गर्भजस्थलचरभेदाः २९ ४० गर्भजखेचरभेदाः ३० ४१ मनुष्यभेदाः ३० | ४२ देवभेदाः ३१ ३२ ३२ ३३ ३५ ३५ ३६ ३७ ४१ ४२ ४३ ४४ ४५ ४८ श्रीजीवा० विषयसूचिः ॥ १४ ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे श्रीजीवा० विषयसूचिः ४३ त्रसस्थावरस्थितिभेदाः ५० ५६ पुरुषाल्पबहुत्वभेदाः ७१ ६९ पृथ्वीकाण्डादिभेदाः इति प्रथमा प्रतिपत्तिः ५७ पुरुषवेदस्य स्थितिभेदाः | ७० नारकावाससंख्याभेदाः ४४ जीवास्त्रिभेदाः | ५८ नपुंसकभेदाः ७१ घनोदध्यादिभेदाः ४५ स्त्रीभेदाः | ५९ नपुंसकस्थित्यन्तरभेदाः ७२ काण्डाद्यन्तरभेदाः ४६ स्त्रीवेदस्थित्यादिभेदाः | ६० नपुंसकानामल्पबहुत्वभेदाः ७३ रत्नप्रभाकाण्डादिद्रव्यस्वरूपभेदाः ९१ ४७ तिर्यकत्रीस्थित्यादिभेदाः ५४ ६१ नपुंसके बन्धस्थितिभेदाः ७४ रत्नप्रभादिसंस्थानभेदाः ९२ ४८ सामान्यविशेषतया स्त्रीत्वस्थितिभेदाः५७/ ६२ वेदानामरूपबहुत्वभेदाः ७५ रत्नप्रभादीनामलोकावाधादिभेदाः ९४ ४९ स्त्रीणामन्तरभेदाः ६१ ६३ वेदानां स्थितिभेदाः ७६ घनोदधिबाहल्यमानभेदाः ५० स्त्रीणामस्पबहुत्वभेदाः ६२/ ६४ वेदानामरूपबहुत्वभेदाः ७७ रत्नप्रभासर्वजीवपुद्गलोत्पादः ५१ स्त्रीवेदबन्धस्थितिभेदाः ६४ इति द्वितीया प्रतिपत्तिः ७८ रत्नप्रभायाः शाश्वतेतरत्रे भेदौ । ५२ पुरुषभेदाः ६५६५ जीवाश्चतुर्भेदाः | ७९ काण्डाद्यन्तरवर्णनम् ५३ पुरुषस्थितिभेदाः ६५/६६ नारकाणां पृथ्वीनां भेदाः ८८ ८० रत्नप्रभादीनामल्पबहुत्वभेदाः । ५४ पुरुषवेदस्य स्थितिभेदाः ६७/ ६७ नारकाणां पृथ्वीनां नामगोत्रभेदाः ८८ ८१ नरकावासस्थानभेदाः ५५ पुरुषवेदस्यान्तरभेदाः ६९ ६८ , बाहल्यभेदाः ८८ ८२ नरकावाससंस्थानभेदाः ८८ जानाम्यादा Page #90 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे श्रीजी वा० विषयसूचिः ॥१६॥ १७७ १८० ८३ नरकावासानां वर्णभेदाः १०६/ ९७-१०२ तिर्यग्योनिभेदा: ८४ नरकावासानां महत्त्वं ०८ १०३-१०४ तिर्यस्त्रीपुंभेदाः ८५ नरकावासाधिकारः १०९| १०५ मनुष्यभेदाः ८६ उपपातसंख्याऽवगाहनाभेदाः ११० १०६ संमूछिममनुष्यभेदाः ८७ नारकाणां संहननसंस्थानगन्धाद्या | १०७ गर्भजमनुष्यभेदाः भेदाः ११८ १०८ अन्तरद्वीपभेदाः ८८ नारकाणां श्वासाहारलेश्यादृष्टिज्ञाना- १०९ एकोरुकमनुष्याणां भेदाः ज्ञानयोगोपयोगसमुद्घातभेदाः ११५/ ११०-११३ मनुष्याधिकारः ८९ नारकाणां क्षुत्पिपासभेदाः ११६/ ११४ देवभेदाः ९. नैरयिकाणां स्थितिभेदाः १२६ ११५ भवनवासिभेदाः ९१ नारकाणामुद्वर्तनाभेदाः | ११६ भवनवासिभवनभेदाः ९२-९५ नरकेषु पृथिव्यादिस्पर्शस्वरूपः | ११७ असुरकुमाराणां भवनभेदाः १२९| ११८ चमरस्य पर्षभेदाः ९६ तिर्यग्भेदाः १३१ | ११९ उत्तरत्यानामसुरकुमाराणां १३३] भवनानि भेदश्चः १४२/ १२० नागादिकुमाराणां भवनभेदाः , १४३] १२१ वानमन्तराणां भवनभेदाः १७१ ,, | १२२ ज्योतिष्काणां भवनभेदाः १७४ १४४ | १२३ तिर्यग्लोकद्वीपसमुद्रभेदाः | १२४ आकारभेदाः | १२५ पद्मवरवेदिका १५६/ १२६-१२७ वनखण्डवर्णनम् १८५ | १२८ विजयद्वारवर्णनम् १२९ जंबूद्वीपविजयद्वारवर्णनम् । , १३० विजयद्वारवर्णनम् ,, | १३१ विजयद्वारतोरणभेदाः १६४ १३२ विजयद्वारचक्रध्वजभेदाः । । १३३ विजय० रत्नवर्णनम् ५८ २०८ भेदाः al॥१६॥ Page #91 -------------------------------------------------------------------------- ________________ श्रीजीवा० विषयसूचिः ११ श्रीउपां० १३१ विजय० विजयदेववर्णनम् २१६/ १४६ स्पर्शोत्पाटपृच्छावर्णनम् विषयानुक्रमे Pal १३५ विजयदेवराजधानीवर्णनम् २१८, १४७ उत्तरकुरुवर्णनम् ॥१७॥ १३६ विजयद्वारवनखण्डभेदाः , १४८ यमकपर्वतवर्णनम् | १३७ विजयदेवसभावर्णनम् २२६/ १४९ नीलवद्धदादिवर्णनम् १३८ माणवकस्तम्भदेवशयनीय- १५० काञ्चनपर्वतवर्णनम् वर्णनम् २३० १५१ जम्बूपीठवर्णनम् १.३९ सिद्धायतनादिवर्णनम् २३२/१५२ जम्बूवृक्षवर्णनम् १.४० तिर्यगधिकारे सिद्धायतनम् २३५/ १५३ जम्बूद्वीपे चन्द्रसूर्याधिकार१४१ विजयदेवाभिषकवर्णनम् २३७ वर्णनम् | १४२ विजयदेवजिनपूजावर्णनम् २५२|१५४ लवणसमुद्रवर्णनम् १४३ बिजयदेवपरिवारस्थित्यादि. १५५ लवणे चन्द्रादीनां वर्णनम् वर्णनम् ९/१५६ लवणे वेलावृद्धिवर्णनम् १४४ वैजयन्तद्वारभेदाः २६०/ १५७ लवणे जलवृद्धौ कारणं १४२ वैजयन्तस्यान्तरभेदाः , १५८ लवणे वेलन्धरवर्णनम् २६१ १५९ वेलन्धरभेदाः २६२१६० अनुवेलंधरराजभेदाः ३१३ २८६] १६१ गौतमद्वीपवर्णनम् । २८७/ १६२ जम्बूद्वीपगतचन्द्रसूर्यवर्णनम् ३१५] १६३ लवणगतचन्द्रसूर्यवर्णनम् ३१५ | १६४ धातकीखण्डगतचन्द्रसूर्यवर्णनम् ३१७ २२५/ १६५ कालोदगतचंद्रसूर्यवर्णनम् , १६६ द्वीपसमुद्रवर्णनम् ३००/ १६७ देवद्वीपादिचन्द्रसूर्यद्वीपादि वर्णनम् ३०३] १६८ लवणे वेलन्धराद्या उच्छ्रितो ३०५ | दत्वादिवर्णनम् ३०७/ १६९ लवणे चन्द्रसूर्यद्वीपादिवर्णनम् ३२१ ३०८] १७० लवणे उद्वेधोत्सेधौ वर्णनम् ३२२ ३०१ Page #92 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ।। १८ ।। १७१ लवणे गोतीर्थवर्णनम् १७२ लवणस्य विष्कम्भवर्णनम् १७३ लवणसमुद्राधिकारः १७४ धातकीखण्डवर्णनम् १७५ कालोद धिवर्णनम् १७६ पुष्करवरद्वीपवर्णनम् १७७ समय क्षेत्रवर्णनम् १७८ मानुषोत्तरवर्णनम् १७२ अन्तर्बहिश्चन्द्रादीनामूर्ध्वेप ३२३ १८४ नंदीश्वरोदवर्णनम् ३२४ १८५ त्रिप्रत्यवताराः समुद्राः ३२५ | १८६ सदृग्नामानोऽसंख्यद्वीपवर्णनम् ३७० ३२७ १८७ लवणोदाद्युदकवर्णनम् ३२९. १८८ समुद्रेषु मत्स्य कच्छपवर्णनम् ३३१ | १८९ द्वीपोद धिमानम् ३३३ १९० द्वीपसमुद्रवर्णनम् ३४२ १९५ पुद्गलपरिणामः ३६५ १९७ चन्द्रादिसंस्थानायामादिवर्णनम् ३७८ ३६६ | १९८ चन्द्रादिवाहनानि वर्णनम् ३८० १९९ चन्द्रादीनां शीघ्रमन्दगतिमत्त्वं ३८२ २०० चन्द्रा० अल्पमहर्द्धिकत्वं २०१ जम्बूद्वीपे तारान्तरवर्णनम् ३७ ३७२ 29 ३७३ २०३ चन्द्रस्य देव्यः २०२ चन्द्रस्याग्रमहिषीवर्णनम् २०४ सूर्यस्य देवीनां वर्णनम् २०५ चन्द्रस्य स्थितिवर्णनम् ३७४ | २०६ चन्द्रसूर्याणामरूपबहुत्वं 22 १२२ देवकृतः पुद्गलग्रहो वालग्रन्थनं च पन्नत्वादिभेदाः ३४५ १८० पुष्करवरवरुणवरौ ३४७ १९३ चन्द्रादेरधः समोपरि भागेषु ताराः ३७५ १८१ क्षीरवरक्षीरोदयोर्वर्णनम् ३५२ १९४ ग्रहादिपरिवरवर्णनम् ३७६ १८२ घृतवरघृतोदवरक्षोदोदाः ३०३ १९५ मेरुलोकान्तपरस्पराचाघावर्णनम् १८३ नंदीश्वरवर्णनम् " ३८३ "" ३५७ १९६ अन्तर्बाह्योपर्यधस्तनास्ताराः ३७७ | २१० विमानपृथ्वी चाहल्यवर्णनम् " " " ३८५ "" २०७ वैमानिकभेदाः " २०८ वैमानिके शक्रस्य पर्षद्वर्णनम् ३८६ २०२ विमानाधारवर्णनम् ३२४ "" श्रीजीवा० विषयसूचिः ।। १८ ।। Page #93 -------------------------------------------------------------------------- ________________ श्रीजीवा० विषयसूचिः श्रीउपा० विषयानुक्रमे ॥ १९॥ २११-२१२ विमानानामुच्चत्वसंस्थान. | २२४ एकेन्द्रियादिभेदस्थित्यन्तराणि १०८) २३७ सूक्ष्मवादरयोरस्पबहुत्वं ४१८ वर्णनम् | २२५ एकेन्द्रियादीनामल्पबहुत्वं ११० २३८ निगोदाधिकारः २१३ आयामादिवर्णनम् | इति चतुर्थी पतिपत्तिः २३९ निगोदसंख्या ४२४ S| २१. वैमा० संहननसंस्थानवर्णनम् ३९६] २२६ पृथ्वीकायभेदाः इति पंचमी प्रतिपत्तिः २१५ देववर्णादिवर्णनम् २२७ पृथ्व्याः स्थितिः | २४० नैरयिकस्थित्यादिवर्णनम् ४२७ २१६ वैमा० अवधिवर्णनम् १०२/ २२८ , कायस्थितिः | इति षष्ठी प्रतिपत्तिः २१७ समुद्घातवर्णनम् | २२९ , अल्पबहुत्वं ४१३/ २४१ प्रथमसमयनैरयिकादिवर्णनम् ४२९/ 31 २१८ वैमानिकानां विभूषावर्णनम् ४०४ २३० सूक्ष्मस्य स्थितिः इति सप्तमी प्रतिपत्तिः २१९ वैमानिकानां कामभोगवर्णनम् , | २३१ सूक्ष्मस्य कायस्थितिवर्णनम् ४१४ | २४२ पृथ्यादेः कायादिस्थितिः । २२० वै० स्थितिवर्णनम् | २३२ सूक्ष्मस्यान्तरवर्णनम् इत्यष्टमी प्रतिपत्तिः २२१ वै० उद्वर्तनावर्णनम् ४० २३३ सूक्ष्मस्याल्पबहुत्वं ४१५/ २४३ प्रथमसमयिकादीनां स्थितिकाय२२२ वै० जीवानां स्थितिवर्णनम् २३४ वादरस्य स्थितिवर्णनम् स्थित्यन्तराल्पबहुत्वं २२३ , अल्पबहुत्वं | २३५ बादरे कायस्थितिवर्णनम् ४१७/ २४४ सर्वजीवाभिगमे सिद्धासिद्ध॥ इति तृतीया प्रतिपत्तिः | २३६ बादरस्यान्तरं भेदाः ४३१ ६ ४१८ ॥१९॥ Page #94 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ २० ॥ " वर्णनम् ४४० ४५१ २५६ सर्व० त्रसादिवर्णनम् मनोयोगादिवर्णनम् ४३७ २५७ ४३९ २५८ स्त्रीवेदादिवर्णनम् २५९ - २६४ सर्वजीव चातुर्विध्ये चक्षुर्दर्शनादिवर्णनम् २४८ सर्वजीवभाषक सशरीरेतरवर्णनम् ४४३ २६५ - २६६ सर्व० सप्तविधत्वं काय२४९ सर्व० चरमेतरवर्णनम् ४४४ श्यावर्णनम् च २५० सम्यग्दृष्ट्यादिवर्णनम् २६७ सर्व अष्टविधत्वं ज्ञानाज्ञाने ४५९ २५१ सर्वजीवत्रैविध्ये परित्तादिवर्णनम् ४४६ २६८ सर्व नारकतिर्यग्योनतिर्यगू२५२ सर्व पर्याप्त पर्याप्तवर्णनम् योन्यादिभेदाः २५३ सूक्ष्मवादर वर्णनम् २५४ सर्व त्रैविध्ये संज्ञित्वादि ४५७ ४४५ ४४७ ४४८ २४५ सर्वजीवानां सेन्द्रियकाय वेदकषायलेश्या भेदाः २४६ सर्वजीवज्ञानस्थितिः २४७ सर्वजीवाहारकेतर स्थिति वर्णनम् २५५ सर्व० भव्यत्वादिवर्णनम् ४४८ ४४९ / "" ४४९ २७१ सर्व० दशविधत्वं पृथ्यादिभिः २६९ सर्व नवविधत्वमिन्द्रियगतिसिद्धभेदाश्व २७० सर्व प्रथमा प्रथम समयनारकादिभिः "" ४५० प्रथमाप्रथमसमयनारकादिभिश्च ४६४ २७२ सर्वजीवदशविधत्वमुपसंहारः ४६६ इति जीवाजीवाभिगमस्य विषयसूचिः । ४६० श्रीजीवाजीवाभिगमस्य बृहद् विषयानुक्रमः सूत्राणि २७३; सूत्रगायाः २३*. मङ्गल, प्रयोजनाद्युपन्यासः, द्वीपसमुद्रनामग्रहणस्य मङ्गलता, मङ्गलत्रयम् । ४६१ १ जिनमतादिविशेषणं जीवाजीवाभिगमाध्ययनं स्थविरप्रणीतम् । ४६२ २ जीवाजीचाभिगमौ ४ ५ श्रीजीवा० विषयसूचि बृहद्विषया नुक्रमश्च ॥ २० ॥ Page #95 -------------------------------------------------------------------------- ________________ श्रीउपा. विषयानुक्रमे श्रीजीवा० बृहद्विषयानुक्रमः ५ रूप्यरूप्यजीवाभिगमौ ३,धर्मास्तिका- सज्ञालेश्येन्द्रियसमुद्घातसज्ञिवेद- | २२,१-४* सूक्ष्मबादरवनस्पतयः १८, यादयोऽरूपिणः (१०) ४, स्कन्धा- पर्याप्त्यपर्याप्तिदृष्टिदर्शनज्ञानयोगोप- पर्याप्तापर्याप्ताः१९, प्रत्येकसाधारणदयो रूपिणः ५, (धर्मास्तिकायादि- योगाः, अनन्तप्रदेशत्वाद्याहारस्वरूपं भेदौ २०, वृक्षगुल्मादि(१२). सिद्धिः क्रमोपन्यासप्रयोजनम् )। ७ आगतिस्थितिमरणसमुद्घात भेदाः, (एकबहुबीजादि, एकाखण्ड. संसारासंसारसमापन्नजीवाः ६, अन- गतिनिरूपणं (स्वल्पानाभोगसंभवात् शरीरसमाधानम् ) २१, १-४*, न्तर(१५) परम्परसिद्धभेदाः ७। ८ पृच्छा, शरीरपञ्चकव्युत्पत्त्यादि, आलूकादिसाधारणभेदादिः २२॥ २८ संसारसमापन्न प्रतिपत्तिनवकम् । ९ संहननसंस्थानवर्णनं, इन्द्रियस्वरूपं, | २६ तेजोवायुद्वीन्द्रियाद्यास्त्रसाः २३, ९ सस्थावराः। समुद्घातस्वरूपम् )। २१ सूक्ष्मवादरतेजसी २४, सूचीकलाप१० पृथिव्यबवनस्पतयः स्थावराः।, १५ श्लक्ष्णखरबादरपृथिवीकायिकाः १४, | संस्थिताः सूक्ष्माः २५, बादरेऽङ्गा११ सूक्ष्मवादरपृथ्वीकायिकाः। १० लक्ष्णा सप्तधा, पर्याप्ताऽपर्याप्ता च, | रादिभेदादिः २६ । २९ १२ पर्याप्तापर्याप्तसूक्ष्माः (पर्याप्तिस्वरूपं, | शरीरादीनि द्वाराणि, (चत्वारिंशत्- |२७ सूक्ष्मबादरा वायवः, प्राचीनादि शरीरावगाहनादीनि गत्यागत्यादीनि खरपृथ्वीभेदाः) १५। २४ भेदादिः, पताकासंस्थानं, शरीरच द्वाराणि)। २१ १७ अप्कायस्य सूक्ष्मादिभेदादिः १६, । चतुष्कम् । १३ शरीरावगाहनसंहननसंस्थानकषाय- | बादरेऽवश्यायादिभेदादिः। २५/२९ द्वीन्द्रियाद्याः (४) उदारत्रसाः २८, ॥२१॥ Page #96 -------------------------------------------------------------------------- ________________ श्री उपां० विषयानुक्रमे ॥ २२ ॥ द्वीन्द्रियाणां पुलाकृम्यादिभेदादिः २९ । ३१ त्रीन्द्रियाणामौपयिकादिभेदादिः ३०, चतुरिन्द्रियाणामन्धिकादि भेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः ३१ ३२ ३५ ३२, नारकाणां रत्नप्रभादिमेदादिः संहननविचारः) । ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिम स्थलचराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ । ४१. ३९ गर्भजा जलचराद्याः ३८, जलचराणां मत्स्यादिभेदादिः ३९, ( संहननसंस्थानवर्णनम् ) । ४३ ४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पभेदादिः ४०, चर्मपक्ष्यादयः खेचराः ४१ । ४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४३ असुरकुमारादिभवनपत्यादिदेवानां शरीरादिः । ४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) । ।। इति प्रथमा प्रतिपत्तिः ॥ ५१ ४४ ४८ ४९ ४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरि सर्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६, (स्त्रीत्वादिलक्षणम् ) . ५३ ४८ स्त्रीवेद स्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरखचरकर्मभूमिजादिभवनपत्यादिस्त्रीस्थिति: ४८ । ४९ स्त्रीवेदप्रभेदतिर्यग्मनुष्यदेव स्त्रीकाय स्थितिः । ५७ ६१ ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्योन्यं चापबहुत्वम् । ६४ ५२ स्त्रीवेदबन्धावाघानिषेकप्रकाराः । ६५ SARVAPARVAVA PAAVALE श्रीजीवा० बृहद्विषयानुक्रमः ॥ २२ ॥ Page #97 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ २३ ॥ ५४ तिर्यगादयः पुरुषाः ५३, तिर्यक्पुत्रेदादिस्थितिः ५४ । ६९ ५५ सप्रभेः पुरुषवेद कायस्थितिः । ५६ सप्रभेदानुत्तरान्तपुरुषवेदान्तरम् । ७१ ५७ स्वस्थाने परस्परं च पुरुषाणामरूपबहुत्वम् । (कृष्णपाक्षिकादिलक्षणं, देवानामल्पबहुत्वं च ) ५८ पुंवेदबन्धस्थित्यादिः । २९ नारकादयो नपुंसकभेदाः । ६० सप्रभेदनारकादिनपुंसक स्थिति परस्परं चापबहुत्वम् । ६७६५, ५* रूपादिकाय स्थिति: ६४, ७४ मनुष्यतिर्यग्देवानां स्त्रीपुंसयोरल्पबहुत्वम् ६५, ५* ।। इति द्वितीया प्रतिपत्तिः ॥ ६९, ६* नारकादयो भेदाः (४) ६६, प्रथमाद्याः पृथिव्याः ६७, पृथ्वीनां नामगोत्राणि ६८, तासां बाहल्यादिः, ६२, ६* । ७० खरकाण्डपकान्बहुल काण्डानि, रत्नकाण्डादिभेदाः (१६) । रन्तरं च । ७९ ६१. स्वस्थाने परस्परं चापबहुत्वम् । ८२७२, ७ रत्नप्रभादिषु नरकावाससंख्या ६२ नपुंसक स्थित्यादिः । ७१, ७* रत्नप्रभाद्यधे घनोदध्यादि । (आवलिकाप्रविष्टप्रकीणकनरक ६३ सप्रभेदस्त्रीपुंनपुंसकानां स्वस्थाने " ७५ ८७ " संख्याः) ७२ ॥ ७३ खररत्नादिपङ्काब्बहुलरत्नप्रभादिघनोदधिधनवातादिचाहल्यम् । ९२ ८८ ७४ रत्नप्रभादिषु सर्ववर्णादिपुद्गलसत्ता । ९३ ७६ रत्नप्रभाखररत्नादिकाण्डादिशर्कराप्रभादिसंस्थानम् ७५, रत्नप्रभादिपृथिवीलोकान्ताऽबाधाः । ७७ रत्नप्रभादिघनोदध्यादिवलयमानम् । ९७ ८९७८ सर्वजीवपुलानां तद्रूपता । ९५ ९८ ७० रत्नप्रभादीनां शाश्वताशाश्वतत्वे । ९८ ८० पृथिवीकाण्डघनोदध्याद्यन्तरा ९० बाधादिः । ८१ पृथ्वीनां परस्परं बाहल्यतुल्यत्वादिः । १०१ १०२ श्रीजीवा ० बृहद्विषयानुक्रमः ॥ २३ ॥ Page #98 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे श्रीजीवा० बृहद् १२ विषयानुक्रमः ॥२४॥ ॥ इति प्रथमो नारकोदेशः॥ समयराशेराधिक्यं भवधारणीयोत्तर- संस्थानादिसङ्ग्रहगाथाः ९५, ९८२ रत्नप्रभादिषु नरकावासानां स्थान वैक्रियतनुमानं च (प्रतिप्रस्तटम् ।। ११३ १३। स्वरूपं च। १०४ ८८ संहननसंस्थानशरीरतद्वर्णगन्ध- । ॥ इति द्वितीयो नारकोद्देशः॥ ८३ रत्नप्रभादिषु आवलिक प्रविष्टप्रकी- | स्पर्शाः। स्पी । ११४ ५६,१४-२४* नरके पुद्ग मानुभवः, केशर्णकानां नानाविधसंस्थानानि आया- | ८९ अनिष्टोच्छ्वासलेश्यादृष्ट्यादिः। ११६. वादीनामुत्पत्तिः, वैक्रियकाल , पुद्गला. ___मविष्कम्भादि च । १०६ ९० नारकाणां क्षुत्पिपासामुद्रादिवैक्रिय- | द्यनिष्टता, सातकालः, योजनपञ्च८४ नरकावासात वर्णगन्धरसस्पर्श- शीतोष्णवेदनानिरयानुभावानुभवाः राम- शत्युत्पातः। निरूपणम् । जमदग्यादि(५)वर्णन वेदनादिश्च ।१२५ ॥ इति तृतीयो नारकोद्देशः ।। ८५ नरकावासानां महत्तानिरूपगम् । १०९ ९२ नारकाणां जघन्योत्कृष्टस्थिती ९१, ॥ इति नारकाः ।। ८६ नरकावासानां वज्रमयत्वं सर्वजीव- (प्रतिप्रस्तटं) गतिश्च १२ । १२७/ ९७ एकेन्द्रिये पृथ्वीकायसूक्ष्मादिभेदाः, ___पुद्गलोत्पत्त्यादिमत्त्वं शाश्वताशाश्व- ९५,९१३* नारकाणां पृथ्यादिस्पर्शः, | खेचरादियोनिसंग्रहश्च । १३२ तत्वे च । परस्परं पृथ्व्यादीनां क्षुल्लकत्वादिः ९३, ९: तिरश्चां लेश्पादिः, कुलकोटियोनि८७,८ रत्नप्रभादिष्वसज्ञिसरिसृपादि- सर्वजीवानामनन्तश उत्पत्तिः, महा- स्थितयः । भ्य आगतिः, असंख्यातोत्सर्पिणी. वेदनादिमत्त्वं च १४, पृथिव्यवगाह. | ९९ गन्धशतानि, पुष्पजातयः, वल्लीलता १३५ ॥२४॥ Page #99 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे ।। २५ ।। शतानि, हरितकायाः, चतुरशीति लक्षाः । १०० स्वस्तिकादि (११) विमानानां १३७ महत्त्वं देवातिक्रमकालच, तथैवाचिरादिकामादिविजयादीनामपि, ( चण्डादिगतिमानम् ) । १३९ ॥ प्रथमस्तिर्यगुद्देशः ॥ १०१ पृथ्वी कायाद्याः सर्वार्थसिद्धान्ताः । १३९ १०३ लक्ष्णाद्याः पृथ्वीभेदाः (६) एकद्वादश चतुर्दशषोडशाष्टादशद्वात्रिंशतिसहस्रस्थितिकाः, नारकादीनां स्थितिः, सर्वदा जीवपृथिव्यादित्वम् १०२, पृथ्या दिनिर्लेपनविचारः १०३ । १४१ १०४ अविशुद्धासमवहतानगार।विशुद्धलेश्यदेवेतरादिज्ञानादिविचारः । १४२ १०५ सम्यक्त्वमिथ्यात्वक्रिययोर्न योगपद्यम् | १४३ ॥ द्वितीय स्तिर्यगुद्देशः || १०७ संमूच्छिमगर्भजमनुष्याः १०६, संमूच्छिम मनुष्योत्पत्त्यतिदेशः १८७ । १०९ कर्मभूमिजादिगर्भजाः १०८, एक रुकाद्या आन्तरद्वीपकाः १०९ । १४४. ११० एकोरुकस्य स्थानायामादिवेदिकान्तम् । १४४ १४५ १११ वनखण्डतॄणवर्णादिवापीप्रभृतिः । १४५ । ११२ एकोरुके भूमिभागः, उद्दालकहरु - वालतिलकाद्यावृक्षाः, पद्माद्या लताः, सेरिकाद्या गुरुमाः, वनराज्यः, मत्ता. ङ्गाद्याः कल्पवृक्षाः (१०), तत्र नराणामाकारलक्षणस्वरसंहननाद्युच्छ्रयपृष्ट करण्डकाहारार्थाः, नारीणामपि, पृथ्वीपुष्प फलाहारास्ते, पृथ्यादी. नामास्वादः, वसतिवृक्षाणां संस्थानं, गृहादिप्रामाद्यस्याद्यभावः, हिरण्याद्यनुपभोगः, राजदासाद्यभावः, मात्रादिप्रेमाल्पं, अरिमित्राssवाहेन्द्रमहनटप्रेक्षा शकटाश्वसिंह शालीगर्त्तास्थाणुदंशाहिग्रहदण्डडिम्बमहा श्रीजीवा ० बृहद्विषयानुक्रमः ॥ २५ ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे श्रीजीवा० बृहद् विषयानुक्रमः ॥२६॥ युद्धातिवर्षायआकरादिभावाभाव- | १२० बलिनः पर्षत्तद्देवस्थित्यादयः। १६७/ १३० विजयादीनि द्वाराणि १२९, विचारः, आयुर्गतिप्रसवाः, आभा- | १२१ नागकुमारादिभवनादिः, धरणादि- | विजयद्वारकपाटादिनषेधिक्यादि षिकादीनामपि । १५५ पर्षदादिः। १७१/ वर्णनम् १३०। २०८ ११४, २६* हयकर्णाद्यन्तरद्वीपानां स्व- | १२२ व्यन्तरतदिन्द्रस्थानपर्षदादिः। १७४ | १३१ प्रकण्ठकपासादावतंसकमणिपीठिका रूपम् ११३, २५-२६हैम- | १२३ ज्योतिष्कानां स्थानादिः। १७६ | सिंहासनादिवर्णनम् । २११ वतभरतार्यादिभेदाः ११४ । १५८| १२४ द्वीपसमुद्रस्थानसंख्यामहत्त्वसंस्थाना- | १३२ षेधिक्या तोरणनागदन्तयसंघाट| ११८ भवनवास्यादयो देवाः ११५, कारादिः। १७७ कभृङ्गारादर्शस्थालपात्रीसुप्रतिष्ठअसुरकुमारादिभेदातिदेशः ११६, | १२५ जम्बूद्वीपाऽऽयामादिजगतिजाल कमनोगुलिकाफलकशिक्कगवातभवनावासादिस्थानातिदेशः ११७ | कटकवर्णनम् । करकरत्नकरण्डकहयकण्ठपुष्पचङ्गेअसुरकुमारादिभवनस्थानातिदेशः | १२६ पद्मवरवेदिकावर्णनम् । १८३ र्यादिपुष्पपटलसिंहासनच्छत्रचा११८। १६४ १२७ वनखण्डवर्णनम् । १९५ मरतिलसमुद्गादिवर्णनम्। २१५ | ११९ चमरस्य समिताचण्डाजाताः पर्षदः, | १२८ वापीत्रिसोपानतोरणाष्टमङ्गलोत्पा- | १३३ अष्टशतचक्रध्वजादि-भौमनवकतद्देवसाहरूयः, तद्देवदेवीस्थितिश्च । तादिपर्वतहंसासनाद्यादिगृहादिजाति- सिंहासनविजयदेव-तत्सामानि मण्डपादिहंसासनादिवर्णनम् । २०१ / काग्रमहिषीपर्षदारक्षकदेवदेवी- . १.६६ ॥२६॥ Page #101 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे 112011 भद्रासनवर्णनम् । २१६ १३४ अष्टमङ्गलकृष्ण चामरादिवर्णनम् । २१७ १३. विजयदेव सामानिकादिवर्णनम् १३६ विजयदेवराजधानी तत्प्राकारकपिशीर्षक द्वार नैधिकीकण्ठक सप्तदशभौमादिवर्णनम् । ५.३७ अशोकसप्तपर्णचम्पक चूतवनप्रासादावतंसकतदधिष्ठायकवर्णनम्, उपरिकालयतायामादिमणिपीठिकादिप्रासादावतंसक तत्परिवारप्रासादोच्चत्वादिवर्णनम् | २२३ १३८ सुधर्मसभाऽऽयामादितद्वारमुख मण्डप|ष्टमङ्गलप्रेक्षागृहाक्षाटकमणिपीठिकाचैत्यस्तूपजिनप्रतिमाचैत्य "" २२० वृक्षतिलक लवकादिवृक्ष महेन्द्रध्वजपुष्करिणीत्रिसोपानमनोगुलिकागोमानसी फलक धूपघटिकावर्णनम् । २३० १३९ माणवकचै त्यस्तम्भायामादिफलकसिक्क समुद्रकार्चनीयजिनसक्थिमहामणिपीठिका महा सिंहासनदेवशयनीयादिवर्णनम् । १४० सिद्धायतनादिदेवच्छन्दकजिनप्रतिमातदवयव चामरधारादिप्रतिमाघण्टा चन्दनकलशादिवर्णनम् । २३५ १४१ उपपातसभादेवशयनीयाभिषेकाल कारव्यवसाय सभावर्णनं, पुस्तकरत्नवर्णनं च । २३७ २३२ १४२ विजय देवस्योपपातः, सङ्कल्पः, जिनप्रतिमा सक्थ्यचता संकल्पः, देवदूष्य परिधान जलमज्जनेन्द्राभिकोपस्थापनाऽऽज्ञासौवर्णिकादिकलशादिवैक्रिय पुष्करोदकादिमागधादितीर्थ मृत्तिकागङ्गादिजलहिमवदादितूबरादिपद्महदाद्युदकादिभद्रशाला दितूवरादिग्रहणोपस्थापनसामानिकाद्यभिषेकगन्धोदकवर्षादिद्रुतादि(३२)नाट्याशीर्वादा: । १४३ अलङ्कारसभाप्रवेशगात्र रूक्षणयुगलनिवेशहारादिपरिधानचतुर्विधालङ्कारविभूषाव्यवसाय सभाप्रवेश २४८ ANANANA AMAMMA NA NA N श्रीजीवा ० बृहद्विषयानुक्रमः ॥२७॥ Page #102 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे श्रीजीवा० विषयानुक्रमः ॥ २८॥ पुस्तकरत्नवाचनधार्मिकव्यवसाय- | स्थितिः। २६०/ १५२ जम्बूपीठमणिपीठिकासुदर्शनायामा- ग्रहणनन्दापुष्करिणीप्रवेशहस्तादि- | १४६ वैजयन्तजयन्तापराजितद्वाराणि | दि चैत्यवृक्षवर्णनं च। २९५ प्रक्षालनपद्मादिग्रहणसिद्धायतना- १४५, परस्परद्वाराबाधा १४६। । १५३, २७-२८* शालचतुष्कप्रासादागमनपरिवारानुगमनदेवच्छन्दा वतंसकसिद्धायतनादिपरिवारजम्बू- .. गमनजिनप्रतिमाप्रणामप्रमार्जन- १४७ द्वीपसमुद्रप्रदेशस्पर्शजीवोत्पाताद्याः। सामानिकादिजम्बूबनखण्डपुष्कस्नानदेवदूष्यनिवेशपुष्पाद्याभरणा २६२/ रिणीप्रासादावतंसकसिद्धायतन न्तारोहणाष्टमङ्गलालेखनधूपोत्क्षेप- १४८ उत्तरकुरुवर्णनं, पद्मगन्धादिमनुष्या- भवनकूटसिद्धायतनतिलकादिवृक्षामहावृत्तस्तुतिशक्रस्तवपाठमण्डला- नुप्सर्जना। २८५ ष्टमङ्गलानि, द्वादश नामानि, अनालेखनद्वारचेटीप्रमार्जनादिचैत्यस्तूप १.४९ यमकपर्वताधिकारः। २८७ दृतराजधानीवर्णनादिः। ३०० प्रमार्जनादिजिनप्रतिमाप्रणामादि- १५० नीलवद्धदतत्पद्मभवनद्वारमणि- | १५४, २९* जम्बूद्वीपे चन्द्रसूर्यादि सुधर्मासभाप्रवेशजिनसक्थिप्रक्षा- पीठिकापरिवारपद्मकर्णिकापरिरय- | प्रभासनादिः। लनार्चनादिशृङ्गाटकाद्यर्चनादेश त्रयाणि। २९० ॥ इति जम्बूदीपाधिकारः॥ सिंहासनोपवेशनानि। २५८ १५१ काञ्चनकपर्वताधिकारः, उत्तर- १५५, ३० टवणसंस्थानविष्कम्भद्वार१४४ सामानिकाद्युपवेशनं, पल्योपम कुरुद्रहाधिकारः। २९ चतुष्कतदबाधाप्रदेशस्पर्शा. SICA ॥२८॥ Page #103 -------------------------------------------------------------------------- ________________ श्रीजीवा० विषयानुक्रमः वर्णनम् । श्रीउपां. न्वर्थाः। सहस्राः) समुद्रनामानि १६७,३३|| ३१९ विषयानुक्रमे 15| १५६ लवणे चन्द्रादिसंख्या, (लवणे |१६०, ३१. गोस्तूपाद्या वेलन्धर- १७० देवद्वीपसमुद्रस्वयम्भूरमणद्वीपदिवसरात्र्यादिविचारः, दकस्फा- नागराजाः, गोस्तूपोदकभास. चन्द्रसूर्यद्वीपराजधान्यः १६८, टिकविमानानि ऊर्ध्वलेश्याकता च)। शङ्खदकसीमावासपर्वतस्थाना लवणे एव वेलन्धराद्याः १६९, ३०४ यामादिप्रासादावतंसकतद्राजधानी. उच्छ्रितक्षुभितजलता लवणे वर्षा | १७ लवणस्य चतुर्दश्यष्टम्युद्दिष्ट च, बाह्याः पूर्णाः १७०। ३२२ पूर्णिमासु वर्धनं, वलयामुखाद्याः १६१ कर्कोटकादिवेलन्धरतदाबासादि।३१४ | १७१ लबणे उद्वेधपरिवृद्धिः (९५)। ३२३ पातालकलशाः, कालाद्या अधि- | १६२ सुस्थितसत्कगौतमद्वीपभौमेय | १७२ लवणे गोतीर्थतद्विरहितक्षेत्रोष्ठायकाः, त्रयस्त्रिभागाः वारबादि- विहारादिवर्णनम्। ३१५/ दकमालप्रमाणम्। ३२४ मन्तः, क्षुल्लकपातालाः, (७८८४) | १७४ लवणसंस्थानविष्कम्भोद्वेधोत्सेध-:. वायून्नामेनोदकोन्नामः। ३०७ बाह्यलवण-१६४धातकी सर्वाग्राणि १७३, जम्बूद्वीपानु१५. अहोरात्रे द्विवृद्धिहानी। ३०८ खण्ड-१६५ कालोदकपुष्कर त्पीडनेऽहंदादिदेवलोकानुभावादि| १५१ लवणशिखाविष्कम्भान्तरबाद्य वरादिचन्द्रसूर्यद्वीपराजधान्यः कारणम्। (लवणधनप्रतरगणितानि) वेलाग्रोदकधारकाः (४२७२६० ।। १६६, जम्बूद्वीपलवणादिद्वीप १७४। | ॥२९॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ ३० ॥ १७५, ३५* घातकीखण्डसंस्थानचक्रवालविष्कम्भद्वारचतुष्कराजधानीद्वाराबाधाप्रदेशस्पर्शाद्यिन्वर्थनिमित्तघातकी महाधातकीतद्देवचन्द्रादिप्रभासादि । १७६, ३१* कालोदसंस्थानादि । १७७, ४८* पुष्करवरद्वीपसंस्थानादि मानुषोत्तराभ्यन्तरपुष्करार्द्ध संस्थानादि च । १७८, ८३* समयक्षेत्र विष्कम्भचन्द्रसूर्यप्रभासादिचन्द्रादित्यादिपिटकपङ्क्तिमेरुप्रदक्षिणा मण्डलसंक्रमसुखदुःखकारणचार विशेषतापक्षेत्र वृद्धि ३२९ ३३१ ३३४ शुक्लकृष्णभागपरक्षेत्रचन्द्रादिसंख्याकरणान्तराभिजित्पुष्ययोग:, (ज्यादौ शुभयोगेषणा) । ३४१. १७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादिविष्कम्भपरिरयान्वर्थाः, वर्ष वर्षधरादयोऽर्वागेव । १८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां चारोपपन्नकादित्वं, इन्द्रच्युतौ सामानिकोपसंपत्, षण्मासीविरहः, बहिश्चारस्थितिकत्वादि । ३४७ १८१ पुष्करोदवरुणवरवरुणोदवर्णनम् । हानि संस्थानचन्द्रवृद्धिहा निराहुस्थान- १८२ क्षीरवरक्षीरोदवर्णनम् । ३४५ १८३ घृवतरघृतोदक्षोदवरक्षोदोदस्वरूपम् । १८४ नन्दीश्वरद्वीप, अनकपर्वतसिद्धायतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपजिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः पुष्करिण्यश्च भवनपत्यादीनां चतुर्मास्यादिषु कल्याणकादिषु च महिमकरणम् । १८५ नन्दीश्वरोदवर्णनसंक्षेपः । १८६ अरुणारुगोदारुणवरारुणवरोदा रुणवरावभासकुण्डलादिरुचकादिहारादिप्रभृति सूर्यवरावभासदेवदेवोदस्वयम्भूरमणोदान्ताः । ३७० ३५२ ३५३ | १८८ द्वीपसमुद्रनाम संख्ये १८७, ३५५ ३६५ ३६६ । श्रीजीवा० बृहदूविषयानुक्रमः ॥ ३० ॥ Page #105 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे |श्रीजीवा० बृहद् विषयानुक्रमः ॥ ३१॥ एवणपुष्करक्षीरघृतक्षोदस्वयम्भू- १९२ इन्द्रियविषयपरिणामाः। ३७४/ १९९ चन्द्रविमानवाहकदेववर्णनम् । ३८२| रमणोदजलरसाः, लवणवरुण- १९३ पुद्गलः पूर्वपश्चातर्शघ्रमन्दगतिः, २०१ चन्द्रादिषु शीघ्रमन्दगत्योः २००, क्षीरघृतोदाः प्रत्येकरसाः, काल देवस्य प्रन्थिदीर्घहस्वानां करणम्। अरुपमहोश्च स्वरूपम् २०१। पुष्करस्वयम्भूग्मणोदा उदकरसाः, ३८३ शेषाः क्षोदरसाः १८८। ३७२/ १९५ ८५ यथाऽऽतपश्चन्द्रसूर्ययोरुपर्यादौ | २.५ त.रकयोरन्तरं २०२, चन्द्रलवणकालोदस्वयम्भूरमणा बहुः । तारकाः १९४, चन्द्रसूर्य स्याग्रमहिष्यः २०३, जिनमत्स्याः , सप्तनवार्द्धत्रयोदशलक्ष परिवारे ग्रहनक्षत्रतारकाः १९५, सक्थिसद्धावान्न सुधर्मसभायां मत्स्ययोनिकाः, पञ्चसप्त मैथुनं २०४, सूर्यस्याग्रमहिण्यः दशयोजनमत्स्याश्च । ३७२, १९७ मेरुलोकान्तज्योतिश्चक्राबाधा, ३८५|| १९१ शुभनामादिमन्तः सार्द्धद्वयोद्धार अधस्तनोपरितनतारकचन्द्रसूर्य- | २०६ चन्द्रादीनां स्थित्याद्यतिदेशः। ,, सागरसमयमाना द्वीपसमुद्राः रत्नप्रभाबाधा १९६, बाह्याभ्यन्तर- | २०७ चन्द्रादीनामल्पबहुत्वम् । १९०, पृथ्व्यादिपरिणामाः, नक्षत्राऽबाधा १९७। ३७८ ॥इति ज्योतिष्कोदेशः॥ सर्वजीवोत्पादोऽनन्तशः १९१।३७३ | १९८ चन्द्रादिविमानसंस्थानबाहल्यादि। । २०८ वैमानिकविमानदेवस्थानाधति॥ इति द्वीपसमुद्राः॥ ___३८० देशः। ८५* ॥३१॥ Page #106 -------------------------------------------------------------------------- ________________ श्रीजीबा० विषयानुक्रमे विषयानुक्रमः श्रीउपा..IRI २०९ शक्रेशानादीनां समिताचण्डाजाताः | रसस्पर्शपुद्गलपरिणामलेश्यादृष्टि- | २२५ एकेन्द्रियादिभेदाः भोगपर्याप्ता पर्षदः, तद्देवदेवीप्रमाणस्थिती। ३९० ज्ञानादि । २१६। १०२ पर्याप्तभेदैः परापरे स्थिती काय॥प्रथमो वैमानिकोद्देशः ॥ २१७, ८८* देवानामवधिमानम् । । स्थितिश्च । ४०९ ४ १० विमानप्रतिष्ठानम् । ३९४ | २१८ समुद्घाताः, क्षुपिपासाऽभावः, | २२६ ओघपर्याप्तापर्याप्तानां तेषामल्प२१६ सौधर्मादिविमानपृथिवीबाहल्यादि वैक्रियं, सातभॊ। ४०४ बहुत्वम् । २११, विमानानामुच्चत्वं २१२, २२१ देवदेवीनां विभूषा २१९, ॥ इति चतुर्थी प्रतिपतिः॥ तेषां संस्थानं २१३, आयामादिवर्ण- कामभोगातिदेशः २२०, २२९, ८९ पृथ्च्यादयो भेदाः २२७, गन्धरसस्पर्शाः, महत्त्वं, किंमयत्वं स्थित्यतिदेशः २२१। ४ स्थितिः २२८, कायस्थितिरन्तरं च जीवाद्युपादादि, शाश्वताशाश्वतत्वे, २२२ कल्पेषु पृथिव्यादितया सर्वजीवो- २२९, ८९ । ४१२ उत्पादः, समयसंख्या, असंख्यो- त्पातोऽनन्तशः। ४०६ २३१ ओघपर्याप्तापर्याप्तानामल्पबहुत्वं सर्पिणीमानता, ग्रैवेयकानुत्तरेषु | २२४ नारकादिस्थित्यन्तरे २२३, २३०, सूक्ष्मपर्याप्तापर्याप्तानां पल्यासंख्यांशमानता, भवधारणी. तेषामल्पबहुत्वं च २२४ । ४०७ स्थितिः। २३१। । ४१४ योत्तरवैक्रियमानं च २१४, देवानां ॥ द्वितीयो वैमानिकोद्देशः।। २३३ सूक्ष्मादीनां कायस्थितिः २३२, संहननसंस्थाने २१५, वर्णगन्ध- | ॥इति तृतीया प्रतिपत्तिः॥ | अन्तरं च २३३ । ॥३२॥ Page #107 -------------------------------------------------------------------------- ________________ श्रीउपा० विषयानुक्रमे २३४ सूक्ष्मपर्याप्तापयाप्तानामल्पबहुत्वम् । स्थित्यन्तराल्पबहुत्वानि। ४२८, २४६ इन्द्रियकायवेदकषायलेश्याभेदैः श्रीजीवा० ॥ इति षष्ठी प्रतिपत्तिः॥ स्थित्यादि। २३५ बादरपर्याप्तापर्याप्तानां स्थितिः।४१७/ २४२ प्रथमाप्रथमसमयनारकादीनां २४७ ज्ञानोपयोगैः स्थित्यादि। ४४०विषयानुक्रमः २३६, ९२* बादरचादरपृथिव्यादीनां स्थित्यन्तराल्पबहुत्वानि। ४३१ / २४८ छद्मस्थभवस्थसयोग्याहारकेतराणां कायस्थितिः। ४१८/ ॥ इति सप्तमी प्रतिपतिः ॥ स्थित्यादि । (क्षुल्लकभवादि२३७ बादरबादरवनस्पतिनिगोदबादर- २४३ पृथ्व्यादिद्वीन्द्रियादीनां स्थित्यादि । । निरूपणम् ) ४४३ निगोदानामन्तरम्। " ४३३२४९ भाषकाभाषकशरीर्यशरीरिस्थित्यादि। २३८ सप्रभेदसूक्ष्मबादराणामल्पबहुत्वम् । ॥ इत्यष्टमी प्रतिपत्तिः॥ ४२३ | २४४ प्रथमाप्रथमसमयैकेन्द्रियादिस्थि- | २५. चरमाचरमस्थित्यादि | २३९ निगोदभेदाः। त्यन्तराल्पबहुत्वानि । ४३५, २५१ सम्यग्दृष्ट्यादिस्थित्यादि। ४४५ २४० सप्रभेदानां निगोदतज्जीवानां ।। इति नवमी प्रतिपत्तिः॥ २५२ संसारकायपरीतादिस्थित्यादि। ४४७| द्रव्यप्रदेशाभ्यामल्पबहुत्वम्। ४२ ॥ इति संसारसमापनाः॥ २५३ पर्याप्तादिस्थित्यादि । ॥ इति पञ्चमी प्रतिपत्तिः ।। २४५ सिद्धासिद्धयोः स्थित्यन्तराल्पबहु- | २५४ सूक्ष्मादिस्थित्यादि। २४१ नारकतिर्यङ्नरदेवतत्स्त्रीणां | त्वानि । ४३६ / २५५ सञ्ज्ञादिस्थित्यादि। ॥३३॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ ३४ ॥ २५७ भव्यादि २५६ त्रसादिस्थित्यादि । २६८ मत्यादिज्ञान्यज्ञानिस्थित्यादि । ४६० ६ ९* षटूत्रिंशत् पदनामानि ४४२२६९ नारकादिस्थित्यादि । ४६ १ १ प्रज्ञापनाभेदौ २७० एकेन्द्रियादिस्थित्यादि । ४६२२ अजीवप्रज्ञापनाभेदौ ४५० २७१ प्रथमसमयनारका दिस्थित्यादि । ४६४३ अरूप्यजीवप्रज्ञापनाभेदाः ४५१ २७२ पृथ्व्यादिस्थित्यादि । ४६५४ रूप्यजीव प्रज्ञापनाभेदाः २७३ प्रथमसमयनारकादिस्थित्यादि । ४६७ ५ जीवप्रज्ञापनाभेदौ ॥ प्रशस्तिः ॥ ४५२ ४५३ ६ असंसारसमापन्नजीवप्रज्ञापनाभेदौ ७ अनन्तर सिद्धप्रज्ञापनाभेदाः ४५४ ।। इति जीवाजीवाभिगमसूत्र विषयानुक्रमः।। २५८ मनोयोग्यादिस्थित्यादि । (सम्प्रदायप्रामाण्यम्) २५९ रूयादिस्थित्यादि । २६० चक्षुर्दर्शन्यादिस्थित्यादि । २६१ संयतादिस्थित्यादि । २६२, ९३* क्रोधादिस्थित्यादि । २६३ नारकादिस्थित्यादि । २६४ मतिज्ञान्याद्ये केन्द्रियादिस्थित्यादि । २६५ औदारिकादिस्थित्यादि । २६६ पृथ्वी कायिकादिस्थित्यादि । २६७ कृष्णलेश्यादिस्थित्यादि । 22 ४५६ ४५७ श्रीप्रज्ञापनायाः विषयसूचि. १* श्रीवीर जिननतिरूपं मंगलम् २* आसन्नोपकारितादर्शनम् ३४* आर्यश्यामनमनं (प्र.) 39 ४५९ ५* भगवद्वचोऽनुसारिता २ ४ (स्त्रीमुक्तिसिद्धिः) (१५) (प्रत्येक बुद्धस्वयं बुद्धभेदाः) ७ ८ १६ १७ १८ १८ ८ परम्पर सिद्धप्रज्ञापनाभेदाः २३ ९. संसारसमापन्नजीव प्रज्ञापनाभेदाः (५), १० एकेन्द्रियप्रज्ञापनाभेदाः (५) २४ ५ ६ ११ पृथ्वी काय प्रज्ञापनाभेदाः "" KEN EN KAN KENY जीवाजीव विषयानुक्रमः ॥ ३४ ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा० | विषयसूचिः | १२ सूक्ष्मपृथ्वीकायभेदौ । २५] कायभेदाः। भेदाः (५)। १३ बादरपृथिवीकायभेदौ। , २४, ४७-८३* साधारणवनस्पतिकाय- |३४ स्थलचरपंचेन्द्रियतैर्यग्योनिक१४ श्लक्ष्णपृथ्वीकायभेदाः। (७) २६] वृक्षादीनां भेदाः (अनन्ताः)। ३४ भेदाः (२)। १५, १०-१३* खरपृथ्वीकायभेदाः |२५, ८४.९६* अनन्त-प्रत्येकवनस्पति- | ३५ परिसर्पपञ्चेन्द्रियतिर्यगभेदी।। ' (अनन्ताः )। २७/ कायलक्षणम् । (मूलाद्यपत्रवादः) । ३६] ३६, ११२* खचरपंचेन्द्रियतिर्यक१६ अप्कायभेदौ। २८/२६, ९७-११०* साधारणवनस्पति- प्रभेदाः (४)। १७ तेजस्कायभेदौ। ___लक्षणम्। ३९| ३७, ११३-१३३ मनुष्यप्रज्ञापनाभेदौ । १८ वायुकायभेदौ। २७ द्वीन्द्रियप्रज्ञापनाभेदाः। | (अन्तरद्वीपाः २०) (द्वाराणि२०)।५० १९ वनस्पतिकायभेदौ । | २८ त्रीन्द्रियप्रज्ञापनाभेदाः। ४२] ३८ देवप्रज्ञापनाभेदाः (४)। ६९ २० सूक्ष्मवनस्पतिकायभेदौ। |२९, १११ चतुरिन्द्रियप्रज्ञापनाभेदाः।। इति प्रथमं प्रज्ञापनाख्यं पदम् । २१ बादरवनस्पतिकायमेदौ। ३० | ३० पंचेन्द्रियप्रज्ञापनाभेदाः (४)। , | ३९ पृथ्व्यप्तेजःस्थानानि । २२, १४* प्रत्येकबादरवनस्पतिकाय- ३१ नैरयिकप्रज्ञापनाभेदाः (७)। ४३ ४. वायुवनस्पतिस्थानम् । भेदाः (१२)। .. [३२ तिर्यपचेन्द्रियप्रज्ञापनाभेदाः (३)।,, | ११ विकलेन्द्रियस्थानम् । २३, १५-१६* बादरपत्येकवनस्पति- | ३३ जलचरपंचेन्द्रियतिर्यग्योनिक- ४२ सामान्यपञ्चेन्द्रियनारकस्थानम् । ॥३५॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे 11 38 11 ४३, १३४- १३७* रत्नप्रभादिनारक स्थानम् । ४४ तिरश्धां पञ्चेन्द्रियाणां स्थानम् । ४५, १३८* मनुष्याणां स्थानम् । ४६, १३९ - १४९* भवनपतीनां स्थानं 37 असुरादीनां च । ८२ ८४ ९२ ९५ चाल्पबहुत्वम् । ५८ एकेन्द्रियाद्यल्पबहुत्वम् । ५९ षट्कायास्पबहुत्वम् । ६० सूक्ष्मवादराल्पत्र हुत्वम् । ६९ बादराल्पबहुत्वम् । ६२ सूक्ष्मबादराणा मल्पबहुत्वम् । ६३ योग्य रुपबहुत्वम् । ५३, १५५-१५८* ईशानादिस्थानम् । १०५ ६४ वेदैरल्पबहुत्वम् । ५४, १५९-१७१* सिद्धस्थानादि । १०६ । ६५ कषायैररुपबहुत्वम् । इति द्वितीयं स्थानपदम् । १८० - १८१* दिगादिभेदाः (२७) । ११३ ५५ दिग्द्वारं सामान्येन । ५६ पृथिव्याद्यल्पबहुत्वम् । ५७ नरकादीनां पञ्चानामष्टानां (सवेदानां) ४७ व्यन्तरस्थानम् । ४८, १५०-१५१* पिशाचस्थानम् । ९७ ४९, १५२- १५४* वानमन्तरस्थानम् ।" ५० ज्योतिष्कस्थानम् | ९९ ५१ बैमानिकस्थानम् । १०० ५२ सौधर्मस्थानम् । १०१ ६६ लेश्याभिरल्पबहुत्वम् । ६७ दृष्टिभिरल्पबहुत्वम् । ११४ ६८ ज्ञानाज्ञानालपबहुत्वम् । ११६ | ६९ दर्शना पबहुत्वम् । ७० संयतात्पबहुत्वम् । ७१ उपयोगाल्पबहुत्वम् । ११९ १२० ७२ आहारकेतराल्पबहुवम् । १२२ ७३ भाषकेतराल्पबहुवम् । १२४ ७४ परीचेत रास्पबहुत्वम् । १२७ ७५ पर्याप्ततराल्पबहुत्वम् । १३१ ७६ सूक्ष्मेतराल्पबहुत्वम् । १३४ ७७ संज्ञ्य संज्ञयल्पबहुत्वम् । ७८ भवसिद्धिकेतराल्पबहुत्वम् । "" १३५ / ७९ अस्तिकायाल्पबहुत्वम् । "7 १३६ १३७ " "" "" 22 " 19 १३९ ७७७ "" "" 29 १४० प्रज्ञा विषयसूचिः ॥ ३६ ॥ Page #111 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा विषयसूचिः ८० चरमेतराल्पबहुत्वम् । १४३ / ९१ क्षेत्रदिग्भ्यां पुद्गलद्रव्याल्पबहुत्वम् ।१५८| १०१ ज्योतिष्काणां स्थितिः। १७५ ८१ जीवाल्पबहुत्वम् । ,, | ९२ द्रव्यक्षेत्रकालभावाल्पबहुत्यम् । १६० १०२ वैमानिकानां स्थितिः। १७६ ८२ क्षेत्रानुपातेन जीवाल्पबहुत्वम् । १४४ ९३ महादण्डकः (९९ भेदानां)। १६२ ॥ इति चतुर्थ स्थित्याख्यपदम् ॥ | ८३ गत्यपेक्षयाऽल्पबहुत्वम्। १४५ ॥ इति तृतीयमल्पबहुत्वपदम् ॥ १०३ जीवपर्यायाः (पर्यायभेदौ)। १७९ ८४ विशेषेण देवानामल्पबहुत्वम् । १४६/ ९४ सामान्यपर्याप्तापर्याप्तरत्नप्रभादिना- । १०४ नारकपर्यायाः द्रव्यप्रदेशस्थिति८५ एकेन्द्रियाल्पबहुत्वम् । १.१% रकाणांस्थितिः। १६९] १६९/ भदो च। भेदौ च । १८० ८६ क्षेत्रानुपातेन विकलेन्द्रियाल्प- ९५ सामान्यविशेषतो देवानां स्थितिः। १७१ १०५ असुरकुमारादीनां पर्यायाः। १८४ बहुत्वम् । १५२ ९६ पृथ्ज्यादीनां स्थितिः । " | १०६ पृथिवीकायिकादीनां पर्यायाः। १८५ | ८७ क्षेत्रानुपातेन पञ्चेन्द्रियाल्पबहुत्वम् । | ९७ द्वीन्द्रियादीनां स्थितिः । __, | १०७ द्वीन्द्रियादीनां पर्यायाः। १५३ / ९८ जलस्थलखचरपञ्चेन्द्रियतिर्यग- १०८ पंचेन्द्रियतिरश्चां पर्यायाः।। ८८ क्षेत्रानुपातेन पृथ्व्यादीनामल्प योनिकानां सामान्यविशेषतः १०९ मनुष्याणां पर्यायाः। बहुत्वम् । १५४ स्थितिः। ११. वानव्यन्तराणां पर्यायाः। ८९ क्षेत्रानुपातेन त्रसकायिकाल्पबहुत्वम् । | ९९ मनुष्याणां स्थितिः । १११ जघन्यावगाहनादीनां नैरयि९. आयुर्बन्धकाद्यल्पबहुत्वम् । १५५/१०० व्यन्तराणां स्थितिः । काणां पर्यायाः। १७४ ॥३७॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ ३८ ॥ ११२ ज० असुरकुमारादीनां पर्यायाः । १८९ ११३ ज० पृथ्व्यादीनां पर्यीयाः । " ११४ ज० द्वीन्द्रियादीनां पर्यायाः । १९० ११५ ० पञ्चेन्द्रियतिरश्चां पर्यायाः ।,, ११६ ज० मनुष्याणां पर्यायाः । ११७ असुरकुमारादिपर्यायाः । १९२ ११८ अजीव पर्यायभेदौ । ११९ रूप्यजीव पर्यायाः (४) । १२० परमाण्वादीनां द्रव्यप्रदेशावगाहस्थितिगुणैः पर्यायाः । १२१ जधन्यप्रदेशादीनां पर्यायाः । २०१ ॥ इति विशेषापरपर्यायं पर्यायाख्यं पञ्चमं पदम् ॥ १९५ १९६ "" २०० | २१५ १३७ वैमानिकानामुपायतः । २१४ १३८ नारकाणामुद्वर्त्तना । १३९ असुरकुमाराणामुद्वर्त्तना । १४० पृथ्वी कायिकादीनामुद्वर्त्तना । १४१ पंचेन्द्रियतिरश्चामुद्वर्त्तना । १४२ मनुष्याणामुद्वर्त्तना । १२९, १८३- १८४ नारकाणामागतिः ।,, १४३ वानव्यन्तरादीनामुद्वर्त्तना । १४४ परभवायुर्बन्धः । २११ २१२ | १४५ जातिनामनिधता द्यायुबन्धभेदाः (६) । २१३ ॥ इति व्युत्क्रान्त्याख्यं षष्ठं पदम् ॥ १२२, १८२* उपपातविरहो गतिषु । २०५ १२३ रत्नप्रभादिभेदैरुपपातविरहः । २०६ १२४ रत्नप्रभादिभेदैरुद्वर्त्तन। विरहः । २०७ १२५ सान्तरनिरन्तरोपपातः । २०७ १२६ सान्तर निरन्तरोद्वर्त्तना । १२७ उपपातसंख्या । १३० असुरकुमाराणामुपपातः । १३१ पृथिवी कायिकानामुपपातः । १३२ विकलेन्द्रियाणामुपपातः । १३३ पंचेन्द्रियतिरश्चामुपपातः । १३४ मनुष्याणामुपपातः । १३५ वानव्यतराणामुपपातः । १३६ ज्योतिष्काणामुपपातः । "" २०८ " " २१४ 17 " " १४६ उच्छ्वासतद्विरहैः । ॥ इति सप्तममुसाख्यं पदम् ॥ १४७ दश संज्ञाः । " "7 २१६ २१६ २१७ २२० २२१ प्रज्ञा० विषयसूचिः 11 32 11 Page #113 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा | विषयसूचि ॥ ३९॥ १४८ दण्डकभेदेनाहारसंज्ञादिमतामल्प- । चरमादिभेदेनाल्पबहुत्वम्। २३० , १९२-१९७* सामान्यतो बहुता। २२३ १५७ परमाणोश्चरमतादिविचारः। २३२ भाषायाः कारणानि सप्रभेद॥ इत्यष्टमं संज्ञाख्यं पदम् ॥ १५८, १८५-१९०* द्विपदेशादीनां | सत्यादिभेदाश्चः। २५५ १४९ योनिभेदाः (३)। २२४ चरमादित्वम्। चरमादित्वम् । २३८ | १६६ भाषकाभाषको। २५९ १५० नारकादीनां शीताद्या योनयः। १५९ संस्थानभेदाः (५)। २४२१६७ नारकादीनां भाषाजातानि। २६० | १५१ नारकादीनां सचित्ताद्या योनयः | १६०, १९१* जीवादीनां चरमाचरम- १६८, १२८* भाषाव्यग्रहणादि: (३)। २२६ बिभागः । २४४ विचारः। १५२ संवृताद्या योनयः २२७ ॥ इति दशमं चरमाख्यं पदम् ॥ १६९ सान्तरनिरन्तरग्रहणनिसर्ग१५३ मनुष्याणां कूर्मोन्नताद्या योनयः।२२८, १६१ अवधारिण्याः स्वरूपं सत्यारा भेदादि । ॥ इति योन्याख्यं नवमं पदम् ।। | धिन्यादित्वं च । २४६ १७० भाषाशब्दद्रव्यभेदाः (१)। १५४ पृथ्वीनां चरमाचरमते। , १६२ लिङ्गवाक्सत्यता। २४८| १७१ नारकादिभाषा स्थितभाषा१५५ रत्नप्रभादीनां चरमाचरमाद्यल्प- १६३ संज्ञिणां वागाहारादिराज द्रव्यग्रहणं च । २६६ बहुत्वम्। २२९/ कुलादिवाचनज्ञानम्। २५२, १७२ सत्यादितया गृहीतनिसर्गयोर१५६ अलोकस्य लोकालोकयोश्च चरमा. १६४ एकवचनादिका भाषा । २५३|| भेदाः। ॥३९॥ Page #114 -------------------------------------------------------------------------- ________________ प्रज्ञा० विषयसूचिः छापा (२) २९३ श्रीउपां. १७३ षोडश वचनानि । २६६] ॥इति द्वादशं शरीराख्यं पदम् ॥ | १९०, २० * अष्टकर्मप्रकृतिचयोपविषयानुक्रमे | १७४ चतस्रोऽप्याराधिन्यः सत्यभाषका- | १८१ परिणामभेदौ। २७९/ चयादिहेतुता। २९२] ॥४०॥ द्यल्पबहुत्वम् । २६७/ १८२ जीवपरिणामभेदाः (गत्यादि १०)। । ॥ इति चतुर्दशं कषायाख्यं पदम् ।। १७५ सत्यादिभाषानामल्पबहुत्वम् । २६८ २८३ / २०२-२०३* इन्द्रियाणां संस्थानादि॥ इति भाषाख्यमेकादशं पदम् ॥ १८३ गतिपरिणामादिनिरूपणं (१०)। | द्वाराणि (१६)। १७६ शरीरभेदाः (५ दण्डकेषु) २७० २८६/ १९१ इन्द्रियाणां संस्थानबाहल्यपृथक्त्वII १७७ औदारिकादीनां भेदौ संख्या च । , | १८५ अजीवपरिणामभेदाः (१०)। २८७ प्रदेशाः । १७८ नारकाणामौदारिकादिशरीर- १८५, १९९-२०० बन्धपरिणामादि । १९२ अवगाहनास्पबहुत्वे। २९ तत्संख्यापृच्छा । २७४ भेदाः। (१०) , | १९३ नैरयिकादिषु इंद्रियादीनि । २९५ | १७१ असुरकुमारादीनामौदारिकादि- ॥ इति त्रयोदशं परिणामाख्यं पदम् ॥ | १९४ शब्दादेः स्पृष्टास्पृष्टत्वादि। २९८ शरीरतत्संख्यापृच्छा । २७५/ १८६ कषायभेदाः । २८९ | १९५ इन्द्रियाणां विषयपरिमाण१८० पृथ्वीकायिकादीनां द्वीन्द्रियादीनां | १८७ कषायप्रतिष्ठोत्पत्तिश्च । निरूपणम् (इन्द्रियविषयेष्वंचौदारिकादिशरीरतत्संख्यापृच्छा | १८८ क्रोधादिभेदाः गुलासंख्येयभागादि मानम् )। २९९ (गर्भजमनुष्यसंख्या)। २७७/ १८९ आभोगाद्याः क्रोधभेदाः। २९१ | १९६ अन्त्यनिर्जरापुद्गलदर्शनज्ञाना ॥४०॥ Page #115 -------------------------------------------------------------------------- ________________ प्रज्ञा०, | विषयसूचिः श्रीउपां. हारादिप्रश्नः। ३०४ २०४ जीवादिषु पदेषु नियतप्रयोगा- २१३ लेश्यापदे चतुर्विंशतिदण्डकस्या- विषयानुक्रमे १९७ आदर्शादिच्छाय प्रश्नः । भावः। हारादिपदैनिरूपणम् । १२८, २०४-२०६* कम्बलावकाशा- २०५ गतिप्रपाताः प्रयोगो(१५)पपात- | २१४ लेश्याभेदाः। ३४३ काशस्पर्शनादिप्रश्नः। ३.५ (३)विहायो(१७)गतिभेदाः । ३२५/ २१५ नैरयिकाणां लेश्याः । १९९, २०७-२०८ संस्थानादीनीन्द्रि-- | ॥ इति षोडशं प्रयोगपदम्।। २१६ लेश्यादीनामष्टानामल्पबहुत्वम्। , याणां द्वाराणि (९) अनगारादीन्यः | २०६, २०१* समाहारशरीरादीनि द्वाराणि | २१७ नैरयिकेषु लेश्यानामल्पबहुत्वम् ।३४५ लोकान्तानि च (१६)। ३०८ (७) (लेश्यास्वरूपम् ) __ ३३१ | २१८ तिर्यपञ्चन्द्रियेष्वल्पबहुत्वम्। ३४६ २०० इन्द्रियापायेहावग्रहभेदाः ३१० | २०७ समकर्मत्वाद्यधिकारः। ३३२/ २१९ मनुष्येष्वल्पबहुत्वम् । ३४७ २०१ द्रव्येन्द्रियभावेन्द्रियसंख्या, नारका- | २०८ समक्रियाऽधिकारः । ३३४ २२० देवविषयमल्पबहुत्वम् । ३४ दीनामतीतानागतवर्तमानद्रव्य २.९ असुरकुमारादिष्वाहारादि- २२१ भवनवासिदेवविषयम् । भावेन्द्रियसंख्या च। ३११ पदनवकम् । ३३५ २२२ नैरयिकेषूषपातविषयम् । ३५२ ISI॥ इति पञ्चदशमिन्द्रियाख्यं पदम् ॥ | २१० समवेदनादि । ३३८ २२३ कृष्णलेश्यादिनैरयिकसत्कावधि २०२ प्रयोगस्य भेदाः। ३१७/ २११ लेश्यापदे मनुष्यविषये। ३३९/ ज्ञानदर्शनविषयक्षेत्रपरिमाण२०३ नारकादीनां प्रयोगाः। ३१९२१२ ,,,, व्यन्तराणां विषये। ३४०/ तारतम्यम् । ३५५ - ॥४१॥ Page #116 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा विषयसुचिः ॥४२॥ २२४ का लेश्याः कतिषु ज्ञानेषु २३४ कायस्थितीन्द्रियद्वारम् । लभ्यन्ते। ३५७/ २३५ कायद्वारम् । २२५, २१०* लेश्याणां परिणाम- २३६ कायद्वारे सूक्ष्मकायिकादीनां लक्षणम्। ३५८] कालनिरूपणम् । | २२६ लेश्यानां वर्णाधिकारः। ३६०/ २३७ योगद्वारम् । २२७ लेश्यानां रसाधिकारः। ३६४ | २३८ वेदद्वारम् । 2 २२८ लेश्याना गन्धाधिकारः। ३६६/२३९ कषायद्वारम् । ॐ| २२९ लेश्यानां परिणामद्वारम्। ३६७/२४० लेश्याद्वारम् । २३० लेश्यानां स्थानद्वारम् । ३६८/ २४१ सम्यक्त्वद्वारम् । २३१ देवनैरयिकविषयम् । ३७० २४२ ज्ञानद्वारम् । २३२ सामन्यतया लेश्यावर्णनम् । ३७१/ २४३ दर्शनद्वारम् । ॥ इति सप्तदशं लेश्याख्यं पदम् ॥ | २४४ संयतद्वारम् । २३३, २११.२१२* कायस्थितिपरि- |२४५ उपयोगद्वारम् । णामः। ३७४/ २४६ आहारकद्वारम् । ३७७/ २४७ भाषाद्वारम् । ३७८ २४८ परीत्तद्वारम्। २४२ पर्याप्तद्वारम् । ३८१/ २५० सूक्ष्मद्वारम्। ३८२/ २५१ संज्ञिद्वारम् । ३८३ २५२ भवसिद्धिकद्वारम् । ३८५/ २५३ अस्तिकायद्वारम् । ३८६ २२४ चरिमद्वारम् । ३८७ ॥ इत्यष्टादशं कायस्थितिपदम् ॥ ३८९ १५५ सम्यग्दृष्ट्यादिभेदेन जीवाः । ३९५ ३९० इत्येकोनविंशतितम सम्यक्त्वपदम् ॥ ३९१ १५६, २१३* अन्तक्रिया, तीर्थकृत्त्वा३९२ दिप्राप्तिसंग्रहः, जीवादिष्वन्तक्रियाविचारः। ३९६ ॥१२॥ Page #117 -------------------------------------------------------------------------- ________________ प्रज्ञा विषयसूचिः ४०७ श्रीउपां. ला २५७ नैरयिकेष्वन्तक्रिया। ३९६ / २६६ उपपातोऽसंयताभव्यद्रव्यदेवादी- | २७५ तैजसशरीरभेदाः (५)। ४२६/ विषयानुक्रमे | २५८ नैरयिकादिभवेभ्यः समयेनान्तक्रिया- नाम् (१४)। ४०४ २७६ तैजसावगाहनामानम्। ४२७ ॥४३॥ मानम्। ३२८ २६७ असंझ्यायुभेदाः (४)। ४०६, २७७ पुद्गलचयनम् । २५९ नैरयिकाणामुत्ते धर्मश्रवणादि- . ॥ इति विंशतितमं क्रियापदम् ॥ | २७८ औदारिकादीनां द्रव्यप्रदेशोभयेक्रिया। , २१४* विधिप्रमाणसंस्थानादिसंग्रहः ४०७ रल्पबहुत्वम्। ४३३ २६० असुरकुमाराणामुत्ते धर्म० । ४००/ २६८ शरीरभेदाः (५)। ४०८/ २७९ औदारिकादीनां जघन्योत्कृष्टो- | P २६१ पृथिवीकायिकादीनामुद्वृत्तेधर्म०।४०१ २६९. संस्थानानि । भयावगाहनाविषयमल्पबहुत्वम्। SI २६२ विकलेन्द्रियाणामद्वृत्ते धर्म० । , | २७०, २१५:२१६* अवगाहनामानम् । २६३ पञ्चेन्द्रियतिरश्च मुद्वत्ते धर्मश्रव ४१२ ॥ इत्येकविंशतितमं शरीरपदम् ।। णादिः। २७१ वैक्रियशरीरभेदौ । ४१४ | २८० क्रियाभेदाः (५)। ४३५ | २६४ रत्नप्रभााद्वत्तानां तीर्थकरत्वाद्याप्ति- | २७२ वैक्रियसंस्थानानि। ४१६/ २८१ जीवानां प्राणातिपातादिना क्रियाः । विचारः । ४०२ २७३ वैक्रियावगाहनामानम् । ४१७ २६५ रत्नप्रभादिभ्यश्चक्रवर्तित्वाद्याप्तिः। । २७४ आहारकशरीरस्य विधिसंस्थाना- | २८२ जीवानां प्राणातिपातादिभ्यः ४०३ : वगाहनास्थानानि । ४२३| कर्मबन्धः । ४३८ ॥१३॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा० विषयसूचिः ॥४४॥ २८३ जीवनारकादीनां जीवनारकादिभ्यः | २९४ कर्मप्रकृतिविचारः । ४६५] इति पञ्चविंशतितमं कर्मवेदाख्यं पदम् | क्रियाः। ४३९/ २९५ पंचविधज्ञानावरणीयादिकर्मस्थितिः। | ३०२ कर्मप्रकृतिवेदबन्धः । ४९५/ २८६ क्रियासंवेधः। ४४३ ४७५] इति षड्विंशतितमं वेदवन्धाख्यं पदम् | २८५ क्रिया(२)णां सहभावविचारः ।४४६, २९६ एकेन्द्रियाणां कर्मस्थितिः । ४८५, ३०३ कर्मवेदवेदः। ४९७ | २८६ हिंसादिविरमणहेतुः। १४८ २९७ द्वीन्द्रियादीनां कर्मस्थितिः। ४८८] इति वेदवेदाख्यं सप्तविंशतितमं पदम् ॥ | २८७ प्राणातिपातविरमणे कर्मप्रकृति- १९८ ज्ञानावरणीयादिकर्मणां जघन्य- | ३०४ नारकादीनां सचित्ताद्याहारादि। ४२८1 बन्धमानम्। स्थितिबन्धः ४८८| ३०५, २१.८-२१९* असुरकुमारादीना२८८ विरतानां क्रियाभावः। ४५१ २९९ ज्ञाना० उत्कृष्टस्थितिबन्धः । ४९० माहारादि। ४९९ । ॥ इति द्वाविंशतितमं क्रियापदम् ॥ | ॥ इति त्रयोविंशतितमं कर्मप्रकृत्या. | ३०६ पृथ्वीकायिकादीनामाहारादि । ५०५] २८९, २१७* कर्मप्रकृतेर्भेदाः (८)। ४५२ ख्यं पदम् ।। ३०७ द्वीन्द्रियाणामाहारादि। ५०७ २९० कर्मप्रकृतेर्बन्धः। ४५३ | ३०० कर्मप्रकृतिबन्धबन्धनम् (८) ४९१/३०८ नारकादीनामेकेन्द्रियशरीराद्याहारः । २९१ कर्मस्थानानि । १५५ ॥इति कर्मवन्धाख्यं चतुर्विंशति ५०८] २९२ कर्मवेदना। ४५७/ तमं पदम् ॥ ३०९ नारकाणामोजआहारादिः। ५१० २९३ कर्मकर्मानुभावः । ४५८/३०१ कर्मबन्धवेदः । ४९४/ २२०* आहारपदाधिकाराः (१३)। ५११ Page #119 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ।। ४५ ।। ३१० जीवानामाहारानाहारादि । ५१२ ५१६ ३११ सलेश्यजीवानामाहारादि । ३१२ गत्यादिष्वाहारकत्वादिः । ५२० ॥ इत्यष्टाविंशतितममाहाराख्यं पदम् ॥ ३१३ नारकादीनां सागारोपयोगादिभेदाः । ५३६ ५४० ॥ इति द्वात्रिंशत्तमं संयमाख्यं पदम् ॥ ३१८, २२३* अवधिज्ञानभेदौ । ३१९ अवधिज्ञानविषयः । ३२० अवधिज्ञान संस्थानद्वारम् | ३२१ नैरयिकभवनपति व्यन्तरज्योतिष्कवैमानिकानामवधिः । ५४२ ॥ इति त्रयस्त्रिंशत्तममवध्याख्यं पदम् ।। ३२२, २२४-२२५* परिचारणा । ५४३ ३२३ परिचारणा, आहारविषयमाभोगनम् । ३२४ परिचारणाविषयः । ३२५ परिचारणाभेदाः । ३२६ शीतपरिचारणा । ५३४ | ३२७ शुक्लपरिचारणा । ५२५ ॥ इत्ये कोनत्रिंशत्तममुपयोगाख्यं पदम् ।। ३१४ पश्यत्ताभेदाः (९ ) ( मतिज्ञानाज्ञानयो र्न ) । ५२९ ३१५ आकारादिज्ञानदर्शनपृथक्त्वम् । ५३१. ॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥ ३१६, २२१* संज्ञाभेदाः । इत्येकत्रिंशत्तमं संज्ञाख्यं पदम् ॥ ३१७, २२२ संयतः । ५३३ ५४४ ५४७ ५४८ " ॥ इति चतुस्त्रिंशत्तमं प्रवीचारपदम् ॥ ५४१३३०, २२६-२२७* वेदनाभेदाः । ५५३ ३३१, ३३२ वेदनाभेदौ । ५५६ ।। इति वेदनाख्यं पञ्चत्रिंशत्तमं पदम् || २२८* वेदनादिसमुद्घाताः । ३३३ समुद्घातभेदाः । ६५९ ५६१ ३३४ नैरयिकेषु समुद्घाताः । ५६२ ३३५ नैरयिकेषु वेदनासमुद्घाताः । ५६५ ३३६ स्वपरस्थाने वेदनासमुद्घाताः । ६७५ ३३७ स्व० कषायस्य समुद्घाताः । ५६९ ३३८ नारकादेर्नारकत्वादौ मारणान्ति काद्याः समुद्घाताः । 27 ३२८ स्पर्शपरिचारणा । ३२९ कायपरिचारणा । " ५४८ ५७३ प्रज्ञा० विषयसूचिः ॥ ४५ ॥ Page #120 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा विषयसूचिवृहद्विषयानुक्रमश्च ॥४६॥ ३३९ नारकादीनां नारकत्वादौ समुद्- १, २२९-२३०* कृतसमुद्घातस्य | ४* प्र० आर्यश्यामनमस्कारः। घाताः ५७५] योगाः। ६.५५* दृष्टिवादनिस्स्यन्दाध्ययनकथन३४०.३४१ समुद्घातानामरूपबहुत्वम् । | ३५२ योगनिरोधः। ६०७/ प्रतिज्ञा। ५७८॥ इति षट्त्रिंशत्तम समुद्घाताख्यं पदम् ॥ ९* प्रज्ञापनादि(३६)पदानामुद्देशः। ३४२ स्वपरस्थाने कषायसः। ५.१॥ इति श्रीप्रतापनाया विषयसचिः॥ [१ जीवाजी ३४३ क्रोधादिसमुद्घाताद्यल्पबहुस्वम् ।५८८ २ रूप्यरूप्यजीवप्रज्ञापने। ३४४ छानस्थिकाः समुद्घाताः। ५९० अथ श्रीप्रज्ञापनोपाङ्गस्य ३ धर्मास्तिकायतद्देशादि(१०,भेदाः। ९ ३४५ समुद्घातपुद्गलपूरणादि। वृहद्विषयानुक्रमः ४ स्कन्धादीनां (४) वर्णगन्धादि(५).. ३४६ वैक्रियसमुद्घातः। वीरनमस्कारमङ्गलादि। १ । । परिणामाः (परिमण्डलादिसंस्थानानि) १८ ३४७ केवलिसमुद्घातनिर्जरापुद्गलसूक्ष्मता । | प्रज्ञापनाशब्दार्थः, प्रयोजनाभिधेय- | ५ संसारासंसारसमापन्नप्रज्ञापने । ५९८ मङ्गलचर्चा । ८ अनन्तरपरम्परसिद्धप्रज्ञापने ६, तीर्था३४८ केवलिसमुद्घातप्रयोजनम् । ६०५/१* महावीरनमस्कारः, (अतिशय- दि (१५) सिद्धाः, (स्वयंबुद्धपत्येकबुद्ध३४९ आवर्जीकरणम् । ६०७/ चतुष्कम्)। विचारः, स्त्रीमुक्तिसिद्धिः)७, अप्रथम३५. केवलि. समयाः। , | २* वीरस्यासन्नोपकारिता। समयसिद्धादिप्रज्ञापना (८)। २३ ॥४६॥ . Page #121 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे प्रज्ञा० बृहद्. विषयानुक्रमः ९ एकेन्द्रियादिप्रज्ञापना, (द्रव्यभावेन्द्रि- १८ सूक्ष्मबादरपर्याप्तापर्याप्तवायुकाय ।। १३* शाल्याद्यौषध्युदकादिजलयाणि ) रुहआयादिकुहुणप्र०, एकानेकजीव१० पृथ्वीकायादिप्रज्ञापना । ,, | २२, १४* सूक्ष्मबादरवनस्पतिप्र० स्कन्धादिषु श्लेषवृत्तितिलपर्पटिकादृष्टा. ११ सूक्ष्मबादरपृथ्वीप्रज्ञापना। १९, पर्याप्तापर्याप्तसूक्ष्मव-प्र. न्तौ४६। १२ पर्याप्तापर्याप्तसूक्ष्मपृथ्वीप्र० २०, प्रत्येकसाधारणबादरव०प्र० | २४, ८३* अवकाद्याः साधारणभेदा:५३* (पर्याप्तिनिरूपणम् )। २१, वृक्षादि (१२) बादरवः प्र० संख्याऽसंख्यातजीवशृङ्गाटकजीवा१३ श्लक्ष्णखरपृथ्वीप्र० २२,१४*। नन्तप्रत्येकमूलादिलक्षणम् । ८३* ३६ १४ श्लक्ष्णकृष्णादि(७)मृत्तिकाप्रज्ञा- , ४६* निम्बाम्राङ्घकास्थिक १७*- २५, ९६* अनन्तप्रत्येकचिह्मभेदाः। ३८ पना । अस्थिकादिबहुबीजवृक्ष२०*- ९८* मूलप्रथमपत्रयोरेककर्तृकता ९७* १५, १३* खरपृथ्वीशर्करादि(४०)प्र., वृन्ताकादिगुच्छ२५ सेचन किशलयोऽनन्तकायः ९८* । ३९ योनयः, पर्याप्तनिश्रयोत्पत्तिः। २८ कादिगुल्म२८ पद्मादिलता २९*- | २६, ११०* साधारणानां युगपदुत्पत्यादि, १६ सूक्ष्मवादरपर्याप्तापर्याप्ताप्कायप्र०।२९/ पुंस्फल्यादिवल्ली३४* इक्ष्वादिपर्वग- अनन्तशरीरदृश्यता, अनन्तप्रत्येक१७ सूक्ष्मबादरपर्याप्तापर्याप्ततेजस्काय ।। ३६* साण्डिकादितृण ३८* ताला. मानं (गोला निगोदाश्च) १०६*, २९] , दिवलय ४०* आर्यावरोहादिहरित सूक्ष्मानामाज्ञाग्राह्यत्वम् १०७* प्र०, ल ॥४७॥ Page #122 -------------------------------------------------------------------------- ________________ प्रज्ञा श्रीउपां. विषयानुक्रमे विषयानुक्रमः ॥४८॥ पर्याप्त पर्याप्तवनस्पतिसंख्या, ३४ अश्वाद्येकखुरोष्ट्रादिद्विखुरहस्त्यादि- | सर्गादिभेदाः, निश्शङ्कितादय आ- | कन्दादीनां त्वगादिष्वनियतादि । गण्डीपदसिंहादिसनखचतुष्पदप्र०।४५ चाराः, परिहारविशुद्धिः)। ६८ योनिः ११०*। ४१ ३५ आशीविषादिदर्वीकरदिव्याकादि- ३८ सप्रभेदभवनवास्यादिदेवप्रज्ञापना। ७१ २७ पुताकृम्यादिद्वीन्द्रियप्रज्ञापना (योनि- मुकुल्यह्यजगराऽऽशालिकमहोर- ॥ इति प्रथमं प्रज्ञापनापदम् ॥ कुलयोर्भेदः) गोरःपरिसर्पनकुलादिभुजपरिसर्पप्र। | ३९. सूक्ष्मबादरपर्याप्तापर्याप्तपृथिव्यप्ते२८ औपयिकादित्रीन्द्रियप्र. ४२ जसां स्थानानि (शिष्यप्रत्ययाय २९, १११* अधिकादिचतुरिन्द्रियप्र०।। ३६, ११२* वल्गुल्यादिचर्मपक्षिढङ्का- गौतमप्रश्न., तिर्यग्लोकतट्ट च)। ७७ दिरोमपक्षिसमुद्गविततपक्षिप्र०, ४. बादरादिवायुवनस्पतिस्थानानि। ७८ ३० नैरयिकादिपञ्चेन्द्रियप्र०। ४३ (कुलकोटिसंग्रहः) ११२। ५० ४१ द्वित्रिचतुःपञ्चेन्द्रियस्थानानि। ८१ ३१ रत्नप्रभादिनारकप० । ४२ नारकाणां स्थानम् (सवर्णनम्)। , ३२ जलचरादितिर्यम। कर्माकर्मभूम्यन्तरद्वीपकमनुष्याधिकारः ४३, १३७ रत्नप्रभादिनारकस्थानानि ३३ मत्स्यादि(५) लक्ष्णमत्स्याद्यस्थि- (युगलिकवर्णनम्), शकादयो म्लेच्छाः , सवर्णनानि । कच्छपादिदिल्यादिग्राहसोण्डादि ऋद्धिक्षेत्रजातिकुलकर्मशिल्प- ४४ पञ्चन्द्रियतिर्यक्रस्थानानि । मकरादिजलचरप्र० भाषाज्ञानदर्शनचारित्रार्याः, (नि- ४५ मनुष्यस्थानानि । ॥४८॥ Page #123 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे प्रज्ञा० विषयानुक्रमः ४६, १४९* सवर्णनभवनपत्यादिदक्षि- स्पर्शलक्षणसुखपर्यायाच। ११३ १२६ __णोत्तरतद्भेदस्थानानि। ९५ ॥ इति द्वितीय स्थानपदम् ॥ ६१ बादरबादर पृथ्व्याद्यल्पबहुत्वम् । १२९/ | ४७ सवर्णनव्यन्तरस्थानानि । ९७/ १८१* दिगादीनि द्वाराणि (२७)। ११४ ६२ सूक्ष्मसूक्ष्मथच्यादिबादरबादरपृथ्व्या४९, १५४* पिशाचतद्भेदस्थानानि ४८, ५५ जीवानां दिगनुपातेनाल्पबहुत्वम् । । द्यल्पबहुत्वम् । १५१,* अनपर्णिकादिस्थानानि ११५] ६४ सयोगमनोयोग्या(५)घल्पबहुत्वम् ४९, १५४*। ९८५६ पृथिव्यप्तेजोवारवादीनां सिद्धान्तानां । ६३, सद्वदस्त्रीवेदाद्यल्पबहुत्वम् ६४। ५. ज्योतिष्कस्थानानि। १९/ दिगनुपातेनाल्पबहुत्वम् । ११९/ १३५ ५. वैमानिकस्थानानि। १०० | ५७ नारकतिर्यग्देवसिद्धानां पञ्चाष्टगति- | ६६ सकषाय्यादि६५सलेश्याद्यल्प५२ सौधर्मदेवस्थानतदिन्द्रवर्णनम् । १०१ रूपेणाल्पबहुत्वम् । १२० बहुत्वम् ६६ ५३, १५८* ईशानादिदेवस्थानवर्णन, ५८ सैकादी(७)न्द्रियाल्पबहुत्वं, ओघ- ६८ सम्यग्दृष्ट्यादि ६७ आभिनिसामानिकात्मरक्षकविमानसंख्या च। । पर्याप्तापर्याप्तविशेषितं च । १२२/ बोधिकज्ञान्याद्यल्पबहुत्वम् ६८ ॥१३७ १०६/ ५९ सकायपृथ्वीकायाद्य(८)ल्पबहुत्वम्। | ७२ चक्षुर्दर्शन्यादि६९ संयतादि७०५४, १७९* सिद्धानां स्थानं तन्नाम १२४ साकारोपयुक्तादि७१ आहारकास्वरूपे, अप्रतिघातसंस्थानावगाहना- | ६० सूक्ष्मसूक्ष्मपृथ्व्यादितत्पर्याप्ता द्यल्पबहुत्वम् ७२। ॥ १९ ॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा बृहद् विषयानुक्रमः ७८ भाषकादि७३परीत्तादि७४पर्याप्तदिः । ८५ ऊर्धादिक्षेत्रेष्वेकेन्द्रियतदपर्याप्त शानामेकादिप्रदेशावगाढानामेकादि___७५सूक्ष्मादि७६सयादि७७. पर्याप्तानामरूपबहुत्वम् । १५२| समयस्थितिकानामेकादिगुणकालका भव्याद्यल्पबहुत्वम् ७८। १४०/ ८६ ऊर्धादिषु द्वीन्द्रियादितदपर्याप्त- । दीनां पुद्गलानामल्पबहुत्वम् । १६१ धर्मास्तिकायादीनां द्रव्यप्रदेशोभयैर- पर्याप्त नामरूपबहुत्वम् । १५३/ ९३ गर्भव्युत्क्रान्तिकादि(९८)सर्वजीवाल्पबहुत्वम् , (कालस्यानन्तगुण- ८७ ऊर्ध्वादिषु पञ्चन्दियतदपर्याप्त ल्पबहुत्वम् (महादण्डकः)। १६८ त्वसिद्धिः)। १४३ पर्याप्तानामल्प०। १५४ ॥ इति तृतीयं बहुवक्तव्य तापदम् ॥ ८० चरमाचरमाल्पबहुत्वम्। | ८८ ऊर्धादिषु पृथ्व्यादीनामोधिकापर्याप्त- | ९४ ओधिकरत्नप्रभादितदपर्याप्त9 ८१ जीवपुद्गलाद्धासर्वद्रव्यप्रदेशपर्याया- | पर्याप्तानामल्प। १५५ पर्याप्तनारकाणां पगपरे स्थिती। १७० ल्पबहुत्वम् । १४४ ८९ ऊर्ध्वादिषु त्रसानामोधिकापर्याप्त- १०१ देवदेवीसप्रभेदभवनपत्यादि८२ ऊर्ध्वलोकादिक्षेत्रानुपातेनाला० । पर्याप्तानामरूप। देवदेवीनामपर्याप्तपय तानां परापरे १४५/ ९० आयुर्बन्धकादी(१४)नामल्प । १५८ स्थिती२५ ओधिकसूक्ष्मबादर८३ क्षेत्रानुपातेन पञ्चष्टगत्यल्प० । १४८| ९१ त्रैलोक्यादिपूर्धादिषु च पुद्गलानां पृथिव्यादीनां ९६ द्वीन्द्रियादीनां ८४ क्षेत्रानुपातेन भवनपतितद्देवीव्यन्त | द्रव्याणां चाल्पबहुत्वम् । १६० ९७ ओघिकसंमूछिमगर्भजजल. राद्यल्पबहुत्वम्। १५१ ९२ परमाणुसंख्याऽसंख्याऽनन्तभदे चरचतुष्पदोरोभुजपरिसर्पखचराणां Page #125 -------------------------------------------------------------------------- ________________ श्रीउपां. ९८ ओघसंमूछिमगर्भजनराणां |११० असुर दीनां १०५ पृथ्व्यादीनां रूप्यजीवपर्यायाः ११९ पर प्रज्ञा० विषयानुक्रमे शा ९९ व्यन्तरदेवदेवीनां १००१०६ द्वीन्द्रियादीनां १०७ मावादीनां द्रव्यप्रदेशावगाहना विषयानुक्रर ॥ ५ ॥ ज्योतिष्कतवीचन्द्रादितद्देवीनां पञ्चेन्द्रियतिरश्चां१०८मनुष्याणां स्थितिकालादिपर्यायैस्तुल्यहीनपरापरे स्थिती १०१। १७६ १०९व्यन्तरादीनां द्रव्यादिभिः त्वादि१२०, जघन्यमध्यमोत्कृष्ट१०२ वैमानिक.दे देवीसौवर्मेशान पर्यायाः ११०। १८६ प्रदेशानां पर्यायतुल्याधिकत्वादि देवपरिगृहीतापरिगृहीतदेवीसन १११ नारकाणां जघन्यमध्यमोत्कृष्टा. १२१ । २०४ त्कुमारादिदेवानां परापरे स्थिती। | वगाहनास्थितिकालादिज्ञानादि- ।। इति पञ्चमं विशेषपदम् ॥ पर्यायैररूपबहुत्वम् । १८९/ १२२, १८२* नारकादिसिद्ध्यन्तगतीना- IS ॥ इति चतुर्थ स्थितिपदम् ॥ ११७ असुरादीनां ११२ पृथ्व्यादीनां- मुत्पादोद्वर्तनाविरहः । २०५ १०३ जीवनारकासुरकुमारादीनां पर्यायाः ।। ११३ द्वीन्द्रियादीनां ११४ १२४ रत्नप्रभाद्यसुरादिपृथ्व्यादिद्वी १७९ पञ्चेन्द्रियतिरश्चां ११५ मनुष्याणां न्द्रियादिसंमूछिमगर्भजतिर्यग१०४ नारकाणां द्रव्यप्रदेशावगाहना ११६ व्यन्तरादीनां पर्यायाणां नरज्योतिष्कसौधर्मादिसिद्धोत्पादस्थितिकालादिवर्णादिमत्यादिज्ञान- तुल्याधिकत्वादि ११७। १९६ विरहः १२३ रत्नप्रभादिषूद्वर्तनाया दर्शनपर्यायैरल्पबहुत्वम्। १८४ | १२१ अरूप्यजीवभेदाः १०) ११८ । विरहः १२४ । २०७ ॥ ५१ Page #126 -------------------------------------------------------------------------- ________________ श्रीउपां० विषयानुक्रमे बृहद् ॥५२॥ १२६ नारकादीनां सान्तरनिरन्तर- १४३ नारकाणां १३८ असुरादीनां १४२ आहारादि(१०) सञ्ज्ञा, नार प्रज्ञा मुत्पत्तिः १२५ तथोद्वर्तना १२६। १३९ पृथ्व्यादीनां १४० कादीनां १४७ बाहुल्यसन्तति विषयानुक्रमः २० पञ्चेन्द्रियतिरश्चां १४१ मनु भ्यां सज्ञोपयुक्तविचारः, गति१२८ उत्पाते नारकरत्नप्रभाद्यसुरादि ष्याणां १४२ व्यन्तरादीनां च भेदेन सज्ञाऽल्पबहुत्वं च । २२४ सिद्धान्तानामेकसमयसंख्या १२७, गतिः १४३। २१६ ॥ इत्यष्टमं सज्ञापदम् ।। उद्वर्तनायां संख्या १२८। २०९/ १४४ नारकादीनां परभवायुर्बन्धकालः । । १५० शीतोष्णमिश्रा योनयः १४९ १३७, १८४* सप्रभेदनारकाणां १२९, नारकासुरपृथ्वीसंमूछिमगर्भज१८४* असुरादीनां १३० | १४५ जातिनामनिधत्तायुष्कादीना तिर्यगमनुष्यव्यन्तरादीनां योनिः पृथ्व्यादीनां १३१ द्वीन्द्रिया माकर्षाः। २१८ २१ शीतयोन्याद्यल्पबहुत्वं च १५०। दीनां १३२ पञ्चेन्द्रियतिरश्चा ॥ इति षष्टं व्यु क्रान्तिपदम् ।। २२६ १३३ मनुष्याणां १३४ व्यन्त- १४६ नारकासुरादिपृथिव्यादिमनुष्य- १५१ नारकादीनां सचित्तादियोनिः । २२७ राणां १३५ ज्योतिष्काणां १३६ व्यन्तरज्योतिष्कसप्रभेदवैमा- १५२ नारकादीनां संवृतादियोनिः ।, सप्रभेदवैमानिकानां चागति- __ निकामुच्छ्वासान्तरम् । २२१ १५३ कूर्मोन्नतादियोनिविचारः। २२८/2 विचारः १३७। २१४ ॥ इति सप्तममुच्छासपदम् ॥ ॥ इति नवमं योनिपदम् ॥ ॥ ३ ॥ Page #127 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ ५३ ॥ १२४ रत्नप्रभादीनां चरमाचरमत्वादि विचारः । २३० १५६ रत्नप्रभादीनामचरमचरमतदन्तप्रदेशानां द्रव्यपदेशो भयार्थैरल्प बहुत्वं १५५ अलोकस्य लोकालोकयोरचरमचरमाद्यल्पबहुत्वम् । २३२ १५६ । १५८, १९०* परमाणोश्चरमाचरमा वक्तव्यतादिभङ्गाः (२६) १५७, द्विपदेशादीनां चरमत्वादि १९०* १५८ । १५९ संस्था नतत्संख्याप्रदेशमा नावगाहाः, तच्चरमत्वादि च । १६०, १९१* जीवनारकादीनां गति २४४ २४२ स्थितिभवादिः (११) चरमाचरमत्वं च । २४६ ॥ इति दशमं चरमाचरमपदम् ॥ १६१ अवधारिण्याः भाषायाः सत्यादिता । २४८ १६३ गोमृगादिरुयाज्ञापन्यादिभाषा २५२ १६३ बालादीनां भाषाऽऽहारयोरज्ञानेऽपि प्रवृत्ति: । २५३ १६४ एकबहुवचनस्त्रीपुंनपुंसकादिभाषा । २५५ १६५, १९७* भाषाया आदिप्रवहसंस्थानान्ताः, पर्याप्तापर्याप्तभेदाः, सत्यमृषा मिश्रव्यवहारभाषाभेदाः (१०-१०-१० - १२ ) । २५९ / १६७ जीवादीनां भाषकाभाषक विचारः १६३ जीवादीनां सत्यामृषादिभाषत्वम् । १६७ । १६९, १९८* भाषाया द्रव्यावगाहस्थितिवर्णादिस्वष्टावगाढादि विचारः १६८, १९८", सान्तरनिरन्तरभिन्नाभिन्नग्रहण विचारः १६९ । १७३ खण्डप्रतराद्या ( ५ ) भेदाः, तद रूपत्वादि १७०, नारकादीनां स्थितादिभाषा पुद्गलग्रहण १७१ सत्यादितया ग्रहणनिसर्गौ१७२ एकद्विवचनादि (१६) वचनानि १७३ । २६० २६६ २६७. प्रज्ञा० बृहद्विषयानुक्रमः ॥ ५३ ॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे वृहद विषयानुक्रमः १७५ भाषाचतुष्केऽपि संयतासंयत ॥ इति द्वादशं शरीरपदम् ॥ प्रतिष्ठितत्वं, क्षेत्रवास्तुशरीरोयोराराधनाविराधने १७४ सत्या- १८२ जीवाजीवपरिणामौ १८१ गत्यादि. पधिभ्य उत्पत्तिः १८७ अनदिभाषकाल्पबहुत्वम् १७५। २६८ (१०)परिणामाः १८२। २८६ न्तानुबन्ध्याद्या भेदाः १८८। २९१| ।। इत्येकादशं भाषापदम् ॥ | १८३ गतीन्द्रियकषायलेश्यायोगो ०, २०१* आभोगानाभोगोप१७६ शरीरभेदाः नारकादीनां शरीर- पयोगज्ञानदर्शनचारित्रवेदभेदा शान्तानुपशान्तक्रोधादयः१८९ संख्या च। २७० स्तैारकादिविचारश्च । २८७ क्रोधादिभिरष्टकर्मचयोपचयबन्धो१७७ नौदारिकादीनां बद्धमुक्ताल्प- १८५, २००* बन्धनगतिसंस्थानादयो- दयोदीरणवेदननिर्जराः १९०, बहुत्वम् । २७४ (१०)ऽजीवपरिणामाः १८४ २०१। १७८ नारकाणामौदारिकादिषु बद्धमुक्त- स्निग्धरूक्षबन्धम्पृशदस्पृशद्ग ॥ इति चतुर्दशं करायपदम् ॥ विचारः। २७५ त्यादिपरिणामविचारः १८५ २०३* संस्थानबाहल्यादिसमहणीगाथे असुरादीनां १७१ पृथ्व्यादीना २९३ द्वीन्द्रियादीनां मनुष्याणां व्यन्तरा- ॥ इति त्रयोदशं परिणामपदम् ॥ १९१ इन्द्रियाणां भेदसंस्थानबाहत्यदीनां चौदारिकादिबद्धत्वादि १८८ नारकादीनां क्रोधादयः १८६ । पृथक्त्वप्रदेशविचारः १९१ | २९५ विचारः १८० । क्रोधादीनामात्मपरोभयनि- | १९२ इन्द्रियाणामवगाहतदल्पबहुत्वे २८४ ॥ ४॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा बृहद्: विषयानुक्रम कर्कशगुर्वादिगुणाल्पबहुत्वं च । २९६/ कायादिभिर्व्याप्तिः, जम्बूद्वीपादे- । न्द्रियसंख्या। । ३१७ १९३ नारकासुरादिभेदेनेन्द्रियतत्संस्था- धर्मादिभिः, द्वीपसमुद्रपरिपाटी, ॥ द्वितीयोद्देशः, इन्द्रियपदं १५॥ नादिविचारः . . २९८ लोकालोकयोधर्मादिस्पर्श- २०२ सत्यमनआदयः प्रयोगाः(१५)।३१९| १९४ स्पृष्टादिशब्दादिश्रवणादि विचारः। ३०८ २०३ नारकादीनां प्रयोगसंख्या । ३२० विचारः। २९९ ॥ इन्द्रियपदे प्रथमोद्देशः ॥ |२०४ जीवादिषु सत्यमनआदिप्रयोग१९५ श्रोत्रादीनां जघन्योत्कृष्टविषय- २८७-८* इन्द्रियोपचयनिर्वर्तनादिसम | भङ्गाः। ३२५ ____ मानं (आत्माङ्गुलेनेन्द्रियमानं हगाथे। ३०९/ २०५ प्रयोग(१५)तबन्धच्छेदोपपातचक्षुषः प्रकाश्ये)। । ३०२, १९९ नारकादीनामिन्द्रियोपचयनिर्वर्तन- | (५)विहायो(१७)गतिभेदाः १९६ लोकव्यापिचरमनिर्जरापुद्गला तत्समयमानलब्ध्युपयोगाद्धा (स्पृशदस्पृशदुपसम्पद्यमानादि नामभेदाद्यज्ञानेऽप्याहरणम्। ३०४ तज्जघन्योत्कृष्टाल्पबहुत्वा विहायोगतौ। १९५ आदर्शादिषु स्वप्रतिभागप्रेक्षणम्। | वगाहना। ॥ इति षोडशं प्रयोगपदम् ।। .३०५ २०० अपायेहाऽवग्रहभेदाः नारकादीनां | २०७, २०९* (लेश्याया योगपरिणाम१९८,२०६* आवेष्टितविततयोः समा- . तत्संख्या च । त्वसिद्धिः) आहारसमशरीरादिनोऽवगाहः, आकाशस्य धर्मास्ति- |२०१ नारकादीनां भूतानागतबद्धमुक्ते संग्रहणी२०९* नारकाणां समा ॥५५॥ Page #130 -------------------------------------------------------------------------- ________________ प्रज्ञा० बृहद् विषयानुक्रमः श्रीउपा० हारशरीरोच्छ्वासादिविचारः २०६ । ॥ इति लेश्यापदे प्रथमोद्देशकः॥ । भवनपतिज्योतिष्कवैमानिकविषयानुक्रमे समकर्मवर्णलेश्यावेदनाविचारः | २१६ षड् लेश्याः २१४, नारका देवदेवीतदुभयसर्वेषामरूपबहु॥५६॥ २०७। ३३ दीनां लेश्याविभागः २१५ त्वं२२० कृष्णादीनां लेश्यानामCI २०८ नारकाणामारम्भिक्यादिक्रिया- सलेश्यादीनामरूपबहुत्वम् २१६। ल्पमहर्द्धिकत्वम् २२१ । ३५२ ऽऽयुरुत्पातसमत्वविचारश्च । ३३५ ३४५ ॥ इति लेश्यापदे द्वितीयोद्देशकः॥ | २०९ असुरकुमारादीनां समाहारत्वादिः | २१८ कृष्णलेश्यादिनारकाणामल्य- |२२२ नारकादीनामुत्पादोद्वर्तनयोः सम- | विचारः। ३३० बहुत्वं २१७ तिर्यगेकेन्द्रिय- __ लेश्यत्वं न पृथ्व्यादिषु। ३५५ २१. पृथ्व्यादीनामपि, पञ्चेन्द्रिये पृथ्व्यप्तेजोवायुवनस्पतिद्वि- २२३ नारकाणां लेश्याभेदेनावधिसंयतासंयतानां तु क्रियात्रयम् । ३४० त्रिचतुःपञ्चेन्द्रियसंमूच्छिमगर्भज- ___ भेदः । ३५७ २११ मनुष्याणां समाहारत्वादि, अप्र तत्स्वीतदुभयसंमूछिमस्त्रीगर्भज- २२४ लेश्यासु मत्यादिज्ञानविचारः। ३५८| मत्ते मायाप्रत्ययैव । ३४१ स्त्रीसमूछिमगर्भजस्त्रीपञ्चेन्द्रिय | ॥इति लेश्यापदे तृतीयोदेशः॥ २१२ व्यन्तरादीनामपि समाहारत्वादि। , तिर्यकस्वीतियकस्त्रीलेश्याऽल- २२५, २१.* लेश्यापरिणामवर्ण२१३ नारकादीनां लेश्याभेदे समा बहुत्वम्। रसादि(१४)द्वारसंग्रहणी२१०* हारत्वादिचिन्ता। . . ३४३/ २२१ मनुष्याणामपि२१९देवदेवी कृष्णादेनीलादितया परिणामश्चा३६० ॥५६॥ Page #131 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे १ प्रज्ञा बृहद विषयानुक्रमः ।। ५७॥ २२६ कृष्णादिलेश्यानां वर्णाः।। ३६४ ॥ इति लेश्यापदे पञ्चमोद्देशकः ॥ | निन्द्रियौघाद्यपर्याप्तपर्याप्तकाय२२७ तासां रसवर्णनम् । ३६६ २३२ मनुष्यमानुषीकर्मभूमिभरतैर स्थितिः। ३७८ २२८ तासां गन्धवर्णनं, अविशुद्धा- . वतान्तरद्वीपहैमवतारण्यवत- २३५ सकायाकायौघपृथिव्याद्यपर्याप्तप्रशस्तसंक्लिष्टशीतरूक्षदुर्गतिगामि- हरिवर्षरम्यगमनुष्यमानुषीणां पर्याप्तकायस्थितिः। ३८१ त्वानि सप्रतिपक्षाणि च। ३६७/ लेश्याषट्रे ऽरुपबहुत्वं, समा- २३६ ओघसूक्ष्मबादरपृथिव्यादिनिगोद. २२९ तासां त्रिनवविधादिपरिणामो. नान्यलेश्याकगर्भजनकत्वं च। ३७३/ तदपर्याप्तपर्याप्तकायस्थितिः। ३८२ ऽनन्तपदेशिकताऽसंख्यप्रदेशा ॥ इति लेश्यापदे षष्ठोद्देशकः ।। २३७ सयोगमनोयोग्यादिकाय. वगाहोऽनन्ता वर्गणाश्च । ३६८ ॥ इति सप्तदश लेश्यापदम् ।। स्थितिः। २३० तासां स्थानानि, जघन्योत्कृष्ट | २३८ सामान्यविशेषवेदावेदस्थितिः। ३८५ स्थानानां द्रव्यप्रदेशोभयैररूप (२२)द्वारसग्रहणीगाथे २१२* २३९ सामान्यविशेषकषाय्यकषायिबहुत्वं च । ३७० जीवस्थितिः, नारकतिर्यग्मनुष्य. स्थितिः। ॥ इति लेश्यापदे चतुथोंद्देशकः ।। देवतत्स्त्रीसिद्धनारकाद्यपर्याप्तपर्याप्त- | २४० सलेश्यकृष्णलेश्याद्यलेश्यस्थितिः। २३१ लेश्यानां न तद्रूपतादिपरिणामः, - स्थितिः। ३७७ ३८७ आकारप्रतिभागौ स्याताम्। ३७२/ २३४ ओघेकद्वित्रिचतुःपञ्चेन्द्रियाऽ- ।२४१ सम्यग्दृष्ट्यादिस्थितिः, (एका Page #132 -------------------------------------------------------------------------- ________________ श्रीउपा० विषयानुक्रमे प्रज्ञा बृहद् विषयानुक्रमः ॥ ५८ ॥ क्षराश्रद्धाने रुचिनिन्दयोरभावे. दीनां२५२धर्मास्तिकायादीनां , उद्त्तनारकाणां नरतिर्यग्गत्यो ऽपि मिथ्यादृष्टित्वम् ) । ३८९ २५३चरमाचरमयोश्च कायस्थितिः धर्मश्रवणश्रद्धाज्ञानशीलाद्यवधि२४२ ओघमत्यादिज्ञान्यज्ञानिस्थितिः। संयतत्वादिप्राप्तिविचारः। ४०० इत्यष्टादशं कायस्थिति पदम् ॥ २६० असुरादीनामुद्वर्तना। , २४३ चक्षुर्दर्शन्यादिस्थितिः (विभङ्गे २५५ जीवनारकासुरादिषु दृष्टिविचारः। | २६१ पृथिव्यादीनां परत्र धर्मश्रवणादि । ऽवधिदर्शनविचारः)। . ३९१ | २४५ संयतादिस्थितिः२४४, साकारो- ॥ इत्यकोनविंशतिः सम्यक्त्वपदम् ॥ २६३ द्वीन्द्रियादीनां२६२ पञ्चेन्द्रियपयोगादिस्थितिः २४५। ३९२/ २५८, २१३* नारकाद्यन्तक्रियाऽन तिरश्च म्। २६३। ४०२ २४६ छद्मस्थकेवल्याद्याहारकानाहारक न्तरादि(१०)द्वारगाथा२१३* २६४ रत्नप्रभादिनारकाणां तीर्थकृत्त्वास्थितिः । ३९३ जीवनारकादीनामन्तक्रियाविचारः न्तक्रियामनःपर्यवादिलाभप्रश्नः । २५४ भाषकाभाषकयोः२४७काय२५६नारकादीनामनन्तरपरम्परा ४.३ संसारपरीत्तापरीतादीनां२४८ गताना२५७अनन्तरागतनार- २६५ रत्नप्रभादिनारकादीनां चक्रिबलपर्याप्तादीनां२४९सूक्ष्मादीनां कादीनामेकसमयान्तक्रिया वासुदेवसेनापत्यादित्वलाभ२५० सम्झ्यादीनां२५१भव्या- . । विचारश्चः २५८। ३९८ विचारः । ४०४ ॥५८ ।। Page #133 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ॥ ५९ ॥ २६६ असंयत भव्य द्रव्य देवादि (१४) जघन्योत्कृष्टोपपातविचारः । ४०६ २७२ तस्य संस्थानम् । २६७ असश्यायुर्भेदाल्पबहुत्व विचारः । ४०७ ॥ इति विंशतितममन्तक्रियापदम् || २६८, २१४ विधिसंस्थानप्रमाणादि(१०) द्वारसंग्रहगाथा २१४ * शरीरभेदाः, औदारिकस्वामिविचारश्च । २६९ एकेन्द्रियाद्यौदारिकशरीरस्य संस्थानम् । २७०, २१६* एकेन्द्रियपृथिव्याद्य ४१० २७१ वैक्रियशरीरस्य स्वामिनः । ४१२ ४१६ ४१७ २७३ वायुकायरत्नप्रभादिनारकासुरमदीनां वैक्रियमानं (प्रस्तटभेदेन) । २७४ आहारकस्य स्वामिसंस्थानावगाहनाः, (मनः पर्यवादिलब्धिविचारः ) । २७६ तैजसस्य स्वामिसंस्थाने २७२, ४२३ ४२६ केन्द्रियपृथिव्यादिनामनुतरान्तानां मरणसमुद्घाते तैजसाऽवगाहना, कार्मणस्य स्वाम्यादि च २७६ । पर्याप्तपर्याप्तभेदेनौदारिकाव ४३१ गाहनामानम् २१६, २७० । ४१४ २७७ औदारिकादीनां चयोपचयदिशः, परस्परं संवेधश्च । २७९ तेषां द्रव्यपदेशो भयैरल्पबहुत्वं २७८, जघन्योत्कृष्टावगाहनाऽ रुपबहुत्वम् २७२९ / ॥ इत्येकविंशतितमं शरीरपदम् ॥ २८० कायिक्यादिक्रियाणामनुपरतादिभेदाः । ४३३ ४३५ ४३६ २८१ हिंसामृषावादादिभि: षड्जीवनिकायादिषु क्रिया । २८३ प्राणातिपातादीनां सप्तविधबन्धादिविचारः २८२, ज्ञानावरणीयादिबन्धे क्रियात्रयादिविचारः, जीवनरकादीनां जीवनारकादिभ्यस्त्रिक्रियत्वादिविचारः (गुण ४३९ प्रज्ञा ● बृहद् विषयानुक्रमः ॥ ५९ ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीउपा० विषयानुक्रमे प्रज्ञा० बृहद् विषयानुक्रमः ॥६०॥ चन्द्रबालचन्द्रकुलपुत्रदृष्टान्तः) | २९१ रागद्वेषाभ्यां तद्बन्धः (नयै राग- | स्थितिबन्धमानम्। ४८८ २८३ । ४४४ | द्वेषौ)। ४५७/ २९८ ज्ञानावरणीयादिजघन्यस्थिति२८४ कायिक्यादीनां संवेधः। ४४६, २९२ ज्ञानावरणीयादिवेदकाः। , बन्धस्वामिनः । ४१० २८५ आरम्भिक्यादीनां स्वामिनः २९३ ज्ञानावरणीयादीनां दशनवाष्ट. २९९ ज्ञानावरणीयाद्युत्कृष्टस्थिति संवेधश्च । ४४८ पञ्चचतुश्चतुर्दशाष्टपञ्चविधा ____ बन्धस्वामिनः। ४९१ २८८ हिंसाविरत्यादिषु स्वामिविषयाः अनुभावाः । ४६५ ॥ इति त्रयोविंशतितमं कर्मप्रकृतिपदम् ।। २८६,सप्तविधबन्धादिविचारः २९४ कर्मणां मतिज्ञानावरणादि- | ३०० ज्ञानावरणीयादिबन्धे तदन्यससा२८७,आरम्भिक्यादिक्रियातद (१५८)भेदाः। ४७२ ष्टादिबन्धाबन्धादिभङ्गाः। ४१४ ____ल्पबहुत्वविचारः २८८। ४५२/ २९५ सप्रभेदानां ज्ञानावरणीयादीनां इ ति चतुर्विंशतितमं कर्मप्रकृतिबन्धपदम् ॥ ॥ इति द्वाविंशतितम क्रियापदम् ॥ परापरे स्थिती अबाधा निषेकश्च। | ३०१ ज्ञानावरणीयादिबन्धेऽष्टसम्वविधादि२९०,२१७* प्रकृतिबन्धादिद्वार(२) ४८४ वेदनभङ्गाः। ४९४ गाथा २१७*, नारकादीनां कर्मः | २९६ एकेन्द्रियस्य ज्ञानावरणीयादि- ॥ इति पञ्चविंशतितमं कर्मवेदपदम् ॥ | प्रकृतयः२८९,ज्ञानावरणोदया स्थितिबन्धः। ४८६/३०२ ज्ञानावरणीयादिवेदने सप्ताष्टविधादिदिनाऽष्टकर्मप्रकृतयः२९०। ४५५/ २९७ द्वीन्द्रियादीनां ज्ञानावरणीयादि- । बन्धमङ्गाः। ४९७ ॥६०।। Page #135 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ।। ६१ ।। ॥ इति षड्विंशतितमं कर्मवेदबन्धपदम् ॥ ३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् । ॥ इति सप्तविंशतितमं कर्म वेद वेदपदम् || ३०५, २१९* सचित्ताहारार्थादि (८) ४९८ द्वाराणि २१८*, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९*, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोवासयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तभागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता नामाहारार्थादि३०५। ५०५ हारकत्वादिभङ्गाः । ५२० हारादिपर्याप्तादिष्याहारकत्वादिभङ्गाः । ५२४ ३०६ पृथ्यादिनामाहारार्थतद्दिगादि । ५०६ ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीरा - ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहारलोमाद्याहारविचारश्च । ३०९ नारकादीनामोजोमनोभक्षितादि • विचारः । ५१० ॥ इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् ॥ ३१३ नारकासुरादीनां साकारानाकारोपयोगसंख्या । ५११ || इत्याहारपदे प्रथमोदेशकः ॥ २२०* आहाराभव्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारक त्वभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टिसंयतसक पाय्यादिष्वा ५२८ ॥ इत्ये कोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) sनाकार(३) पश्यत्ताविचारः । ३१५ केवलिन एकसमयेन ज्ञानदर्शना ५३१ भावः । ५३३ ॥ इति त्रिंशत्तमं पश्यत्तापदम् || प्रज्ञा • बृहद्विषयानुक्रमः ॥ ६१ ॥ Page #136 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे प्रज्ञा० बृहद् विषयानुक्रमः ॥ ६२॥ ५४४ ३१६, २२१* जीवनारकादीनां सज्ञि- | वधिविचारः ३२१। ५४३/ दीनामल्पबहुत्वम् ३२९। ५५३ त्वादिविचारः। ५३४ ॥इति त्रयस्त्रिंशत्तममवधि पदम् ॥ ॥ इति चतुस्त्रिशत्तम प्रवीचारपदम् ॥ ॥ इत्येकत्रिंशत्तम सक्षिपदम् ।। | ३२२, २२५* अनन्तरागताहारादि- ३३०, २२७* शीतद्रव्यशारीरादि३१७, २२२* जीवनारकादीनां संयत- (७)द्वारगाथे२२५*, नारकादी- द्वारगाथे२२७, नारकादीनां स्वादिविचारः। ५३६ नामनन्तराहारादिवैक्रियान्तस्य शीतादिद्रव्यादिशारीरादिसातादि॥ इति द्वात्रिंशत्तम संयतपदम् ।। विचारः। दुःखादिवेदना। ५५६ ३१८, २२३* भेदविषयसंस्थानादि- | ३२३ नारकादीनामाहारपुद्गलज्ञाना- |३३५ नारकादीनामौपक्रमिक्यादि(१०) द्वारगाथा२२३", भवः | ज्ञानादि । वेदनाविचारः। प्रत्ययक्षायोपशमिकस्वामिनः । ५३९] ३२१ देवानां देवीतत्परिचारणादि ३३२ नारकादीनां निदाऽनिदा ३१९ नारकादीनामनुत्तरान्तानामवधि ३२४कायस्पर्शरूपशब्दमनः वेदनाविचारः क्षेत्रमानम् । ५४१ प्रवीचारविचार:३२५इच्छा- ॥ इति पञ्चत्रिंशत्तमं वेदनापदम् ॥ ३२१ नारकादीनामवधेराकारः३२० मनसउपशान्तिः३२६देवशुक्र- २२८* वेदनादिसमुद्घातास्तत्स्वामिनश्च । नारकादीनामन्तरदेशानुगामिपुद्गलपरिणामः३२.७स्पर्शादि .५६१ वर्द्धमानप्रतिपात्यवस्थितेतरा प्रवीचाररीतिः३२८कायप्रवीचारा- | ३३३ वेदनादिसमुद्घातकालमानं, ५.८ ॥६२ ॥ Page #137 -------------------------------------------------------------------------- ________________ श्री उपां विषयानुक्रमे । ॥ ६३ ॥ नारकादीनां समुद्वातसंख्या च ३३४ नारकादीनामतीतानागतवेदना समुद्घाताः । ३३५ वेदनाऽऽहारक केवलि समुद्घाताः । ५६२ समुपातमानम् । ३३९ नाकादीनां नारकादित्वे वेद नादिसमुद्वातमानम् ३४१ समुद्घानां जीवानामरूप ५६५ ३३३ नारकादेर्नारकादित्वेऽतीता नागतवेदन समुद्घातमानम् । ५६९ ३३७ तथैव कषायसमुद्वातमानम् । ५७२ ३३८ सर्वदण्डकानां सर्वदण्डकेषु ५६७ ५७५ ५७८ बहुत्वं ३४०, समुद्घातानां नारकादीनामरूपबहुत्वम् ३४१ ५८१ ३४२ नारकादीनामतीतानागतक्रोधादि समुद्घातसङ्ख्या । ५८८ ३४३ क्रोधादिसमुद्घातापबहुत्वम् । ५९० ३४४ नारकादीनां छाद्मस्थिकसंमुद्घातसंख्या | 33 ३४५ वेदनादिसमुद्घातजविश्वयातपुद्गलेभ्यस्त्रिक्रियत्वादि, मारणान्तिकसमुद्घातव्याप्तिश्च । ५९६ ३४७ वैक्रियसमुद्वाते क्षेत्रकालमानं, तेजससमुद्घाते, आहारके च ३४६, क्षेत्र व्याप्तिकिये, लोकव्या पकचर पनिर्जरा पुद्गलज्ञानाज्ञानादि ३५७१ ३५०, २३०* केवलिनः समुद्घातकारणं ३४८, २३०*, आवजकरणकालमानं ३४२, केवलि - ६०१ समुद्घातस्तत्र योगश्च ३५० । ६०५ ३५१ कृतसमुद्घातस्य मनोवचनकाययोगाः ( न षण्मासी शेषे ) । ६०७ ३५२, २३१* योगनिरोधादिरीतिः, सिद्धस्वरूपं च । ॥ इति पत्रिंशत्तमं समुद्धा तपदम् ॥ ॥ प्रशस्तिः ॥ ६११ ६११ ।। इति श्रीप्रज्ञापनाया बृहद्विषयानुक्रमः ॥ प्रज्ञा ० बृहद्विषयानुक्रमः ॥ ६३ ॥ Page #138 -------------------------------------------------------------------------- ________________ श्रीउपा. विषयानुक्रमे सूर्य विषयसूचिः ॥ ६४॥ अथ श्रीसूर्यप्रज्ञप्तेविषय सूचिः ८ मुहूर्त्तवृद्ध्यपवृद्धी। २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १। ९ दिवसरात्रिविषये मु०। | २२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः । १० सूर्यमण्डलानि। " (२)। आगमस्तुतिः ३। ११ सूर्यमण्डलविषयः। ११] २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीय प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । | २४ प्रकाश्यक्षेत्रपरिमाणम् । ६३ २ समवसरणदिशावर्णनम् । ३ | १४ चीर्णचरणम्। ॥ इति तृतीयं प्राभृतम् ।। ३, १५* प्राभृताधिकाराः १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथमपाभृते प्राभृतप्राभूतनामानि ॥ इति चतुर्थं प्राभृतम् ।। (८)। १६ १७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः। ५, ८* सूर्यस्य प्रतिपत्तयः । १८ विकम्पनमानविप्रतिपत्तयः (६) । ३२] ॥ इति पञ्चमं प्राभृतम् ।। ६, ९११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः । २० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)।३८ ॥इति षष्ठं प्राभृतम् ।। ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथम प्राभृतम् ॥ २८ सूर्यावारकः । ॥ ६४ ॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे सूर्य विषयसूचिः ॥६५॥ १७३ ॥ इति सप्तमं प्राभृतम् ॥ ४० सन्निपातो द्वयोश्चन्द्रं प्रति। १२८ ५४ संवत्सराः । २९ उदयसंस्थितिः। ४१ नक्षत्राणामाकाराः। १२९ ५५ नक्षत्रसंवत्सराः । ॥ इत्यष्टमं प्राभृतम् ॥ ४२ नक्षत्रेषु तारामानम् । १३१ ५६ युगसंवत्सराः। ३० पौरुषीच्छायाप्रमाणम् । ४३ नेतृणि नक्षत्राणि। १३२ ५७ प्रमाणसंवत्सराः । ३१ पौ० निर्वर्तनम् । ९३ | ४४ चन्द्रमार्गाः। १३७ ५८, २५-२९* लक्षणसंवत्सराः। ॥ इति नवमं प्राभतम् ।। ४५ चन्द्रमण्डलमार्गः। १३८, ५९ नक्षत्रद्वाराणि। | ३२ योगस्वरूपे नक्षत्राणां विचारः। ९९| ४६ नक्षत्रदेवाः । १४६ ६० नक्षत्रयोगादि । | ३३ नक्षत्रे मुहूर्तमानं चन्द्रम्य । १०० ४७, १६-१८* मुहूर्त्तनामानि । । ६१.६२ नक्षत्रसीमाविष्कम्भादि। १७७ ३४ नक्षत्राणां सूर्यण योगः। १०१ ४८, १९.२२॥* दिनरात्रिनामानि । १४७ ६३ पूर्णिमामावास्याः। १८० ३५ पूर्वादिभागाः। ४१ तिथिभेदाः। १४८ ६४ सूर्यस्य पौर्णमासीदेशस्थितिः। १८१ ३६ योगस्यादिः । ०३ ५. नक्षत्रगोत्राणि । १५० ६५ चन्द्रस्य पौर्णमासीदेशस्थितिः । १८२ ३७ कुलोपकुलानि। ११. ५१ नक्षत्रभोजनानि । १५१] ६६ सूर्यचन्दयोयुनक्ति । ३८ पौर्णिमादिनक्षत्रम् । | ५२ युगे सूर्यचन्द्रचाराः। १५२/ ६७ नक्षत्रेण सूर्यचन्द्रयोयुनक्ति। १८५ ३९ कुलोपकुलाधिकारः। १२० | ५३, २३-२४* मासनामानि । १५३ | ६८ अमावास्यानक्षत्राणि | پیام .७ .७ ॥६५॥ Page #140 -------------------------------------------------------------------------- ________________ श्रीउपां. विषयानुक्रमे सूर्य विषयसूचिः ॥ ६६ ॥ . ६९ तादृगन्यनक्षत्रयोगः। १९४ ॥ इति द्वादशमं प्राभृतम् ॥ इति षोडशमं प्रामृतम् ॥ ७० चन्द्रादेः सर्वत्र समयोगिता। १९७| ७९ चन्द्रमसो वृद्ध्यपवृद्धी। २३४/ ८८ च्यवनोपपातौ। २५७ ॥ इति दशमं प्राभतम् ।। ८. पूर्णिमामावास्यान्तरं । ॥ इति सप्तदशमं प्राभूतम् ।। ७१ संवत्सराणामाद्यतौ। १९८८१ चन्द्रायनमण्डलचारः। २३८ ८९ चन्द्रसूर्याधुच्चत्वम् । ॥ इति एकादशमं प्राभूतम् ॥ | ॥इति त्रयोदशमं प्राभूतम् ॥ ९० तारकस्याणुतादि । ७२ नक्षत्रादिवर्षरात्रिन्दिवमुहूर्तमानम् । ८२ ज्योत्स्नाप्रमाणम् । २४४ / ९१ चन्द्रस्य ग्रहपरिवारः । २०१] ॥ इति चतुर्दशमं प्राभूतम् ॥ ९२ अबाधाचाराः। ७३ नोयुगयुगरात्रिन्दिवमुहूर्तमानम् । २०६ ८३-८४ चन्द्रादीनां गतितारतम्यम् ।। ९३ अभ्यन्तरचाराः। ७४ सूर्यादीनामाद्यन्तसाम्यम् । २०७ २४५ ९४ चन्द्रादेः संस्थानमायामादिवाहिनश्च। ७५, ३०* ऋतुन्यूनाधिकराच्यधिकारः। ८५ नक्षत्रादिमासैश्चन्द्र दीनां चारः। २५० २५२ २०९८६ चन्द्रादीनामहोरात्रमण्डलयुगगत्तयः। ९५ अल्पेतरगतिऋद्धी। ७६ आवृत्तयः। २१९ २५३ ९६ तारान्तरम् । ७७ हेमन्त्य आवृत्तयः। ॥ इति पञ्चदशमं प्राभृतम् ॥ | ९७ चन्द्रादिदेवी। ७८ वृषभानुजाताद्या योगाः। २३३। ८७ ज्योत्स्नालक्षणम् । २५५/ २८ ज्योतिष्कस्थितिः । Page #141 -------------------------------------------------------------------------- ________________ सूर्य विषयसूचिबृहविषयानुक्रमश्च श्रीउपांसा ९९ चन्द्रसूर्ययोरल्पबहुत्वम् । २६६ अथ श्रीसूर्यप्रज्ञप्तेदविषयानुकमः मुहूर्तायादीनि(२२)दशमे प्राभृतविषयानुक्रमे ॥ इत्यष्टादशं प्रामृतम् ।। | श्रीवीरश्रुतकेबलि जिनवचनानां नमः | प्राभृतानि७। १००, ३१-८७* चन्द्रसूर्यादिपरिमाणम् । | स्कारादि, नियुक्तर्युच्छेदारसूत्रवृत्ति- ८ मुहूर्त्तवृद्ध्यपवृद्धी । प्रतिज्ञा। १० सर्वमण्डलचाराहोरात्रमानं९,सकृद्१.१ पुष्करोदादयः। २८२ १ मिथिलामाणिभद्रचैत्यजितशत्रुधारिणी- द्विर्वा मण्डलचारः १०। ११ ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ समवसरणपर्षन्निर्गमधर्मकथाद्यति- ११ अष्टादशादिमुहूर्ता, रात्रिदिनमानम् । १०२ चन्द्रादीनामनुभावः । २८५/ देशः। १०३ राहुक्रिया। २८७ | २ इन्द्रभूतिवर्णनातिदेशः। ६ ।। इति प्रथमे प्रथमं प्राभूतप्राभृतम् ॥ १०४ चन्द्रादित्यान्वर्थः। २९१ | ३, १-५ मण्डलादि(२०)प्राभृतार्थाधि- १३ दक्षिणार्द्धमण्डलचारे दिनरात्रिमानं १०. कामभोगाः। कारः। ७ १ २,उत्तरार्द्धमण्डलचारेऽपि १३॥ २१॥ १०६, ८८-१६* अष्टाशीतिग्रहाः । २०४ १०७, ९७-१०२* शास्त्रोपसंहारः। २९५ ७, ६-५५* मुहूर्त्तवृद्ध्यपवृद्ध्यादि(८). | ॥ इति प्रथमे द्वितीयं प्रा०प्राभृतम् ॥ १४ अर्द्धसंपूर्णमण्डलचीर्णचरणम् । २४ प्राभृतपाभूताधिकाराः४, षडाद्याः ॥ इति विंशतितमं प्रामृतम् ।। ॥ इति श्रीसूर्यप्रज्ञप्तर्विषयमूचिः।। प्रथमप्राभृतपतिपत्तयः५, उदयास्त- । ॥ इति प्रथमे तृतीय प्रा०प्राभृतम् ।। | . मनाद्या द्वितीये प्रतिपत्तयः६, आवलिका- | १५ सूर्ययोरन्तरे प्रतिपत्तिषः स्थितपक्ष XAANTINESEXIXRXSEXEXXX Page #142 -------------------------------------------------------------------------- ________________ श्रीउपां ० विषयानुक्रमे ।। ६८ ।। श्व, प्रवेशनिर्गमयोर्दिनरात्रिमानम् । २८ २१ सूर्यस्य तिर्यग्गतौ प्रतिपत्त्यष्टकं, स्थितपक्षश्च । ॥ इति प्रथमे चतुर्थ प्रा० प्राभृतम् ॥ १६ द्वीपसमु विगाहे पतिपत्तिपञ्चकम् । ३१ १७ स्थितपक्षः । ॥ इति द्वितीये प्रथमं प्रा० प्राभृतम् ॥ ३१ | २२ मण्डलान्तरसङ्क्रमे प्रतिप्रत्तिद्वयं, मेघातकरणकलाभ्याम् । ५० ॥ इति द्वितीये द्वितीयं प्रा० प्राभृतम् ॥ २३ प्रतिमुहूर्त सूर्यगतौ प्रतिपत्तिचतुष्कं स्थितपक्षश्च (मुहूर्त्तगतिदृष्टिपथप्राप्तिविचारः) | ॥ इति प्रथमे पञ्चमं प्रा० प्राभृतम् ॥ १८ दिनराज्योर्विकम्पने प्रतिप्रत्तिसप्तकं स्थितपक्षश्च । ३५ ॥ इति प्रथमे षष्ठं प्रा० प्राभृतम् ॥ १९ मण्डलसंस्थितौ प्रतिपत्त्यष्टकम् । ३७ ॥ इति प्रथमे सप्तमं प्रा० प्राभृतम् ॥ २० मण्डलपदा यामादौ प्रतिपत्तित्रयं, स्थितपक्षः, तत्कारणं च । ॥ इति प्रथमे अष्टमं प्राभृतप्राभृतम् ॥ इति प्रथमं प्राभृतम् ॥ ४४ ४८ ६३ ॥ इति द्वितीये तृतीयं प्रा० प्राभृतम् ॥ ॥ इति द्वितीयं प्राभृतम् ॥ २४ चन्द्रसूर्यप्रकाश्य क्षेत्रे प्रतिपत्तिद्वादशकं स्थित पक्षश्च । ॥ इति तृतीयं प्राभृतम् ।। ६६ २५ चन्द्रसूर्यत त्तापक्षेत्र संस्थित्योः प्रतिपत्तिषोडशकं स्थितपक्षभ । ॥ इति चतुर्थं प्राभृनम् || २६ सूर्यलेश्याप्रतिघाते विंशतिः प्रतिपत्तयः स्थितपक्षश्च । ७९ ॥ इति पञ्चमं प्राभृतम् ॥ २७ ओजः संस्थितौ पञ्चविंशतिः प्रति पत्तयः स्थितपक्षश्च, त्रिशतं मुहूर्त्तानवस्थिता षण्मासीभ्यां वृद्धिहानी | ।। इति षष्ठं प्राभृतम् ।। २८ सूर्यप्रकाश्ये विंशतिः प्रतिपत्तयः स्थितपक्षश्च । ॥ इति सप्तमं प्राभृतम् ॥ ६७ ८३ ८४ NARAYANAUGURASS सूर्य पज्ञ से बृहद्विषयानुक्रमः ॥ ६८ ॥ Page #143 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे १२८८ सूर्यपज्ञप्ते बहद् विषयानुक्रमः २९ उदयसंस्थितौ प्रतिपत्तित्रयं, स्थित. ३३ नक्षत्राणां चन्द्रेण योगकालः। १०२ दीनि । पक्षश्च, मन्दरपूर्वपश्चिमोत्तरदक्षिणासु ३४ नक्षत्राणां सूर्यण योगकालः। १.४ ॥ इति दशमे षष्ठं प्रा०प्राभूतम् ॥ दिनरात्रिमानादिप्रथमसमयादि- । ॥ इति दशमे द्वितीयं प्रा०प्राभृतम् ॥ | ४० पूर्णिमाऽमावास्यानक्षत्रैक्यविचारः । विचारः । ९२/ ३५ नक्षत्राणां पूर्वपश्चान्नक्तोभयभागाः। ॥ इत्यष्टमं प्रामृतम् ॥ १०५ ॥ इति दशमे सप्तमं प्रा०प्राभृतम् ।। ३. पौरुषीच्छाये प्रतिपत्तित्रयं, छिन्न- ॥ इति दशमे तृतीयं प्रा०प्राभूतम् ॥ | ४१ अभिजिदादीनां संस्थानानि । १३० लेश्यासंमूर्च्छनादीनां स्थितपक्षः। ९४ | ३६ श्रावणाद्यभिजिदादिदिनमानम्। ॥ इति दशमे अष्टमं प्राभृतप्राभृतम् ॥ ३१ पौरुषीपादे प्रतिपत्तयः पञ्चविंशतिः, ११० ४२ अभिजिदादीनां तारकसंख्या । १३१ सातिरेकैकोनषष्टौ स्थितपक्षः, | ॥ इति दशमे चतुर्थ प्रा०प्रामतम् ॥ ॥ इति दशमे नवमं प्रा०प्राभूतम् ॥ स्तम्भादि(२५ छायाभेदाः। ९९/ ३७ नक्षत्रेषु कुलो पकुलोभयानि। १११ ४३ श्रावणादिमासेषु नक्षत्रदिनपौरुषी॥ इति नवमं प्राभूतम् ॥ ॥ इति दशमे पञ्चमं प्रा०प्राभूतम् ।। । मानं । १३७ ३२ नक्षत्रावलिकायोगे प्रतिपत्तिपञ्चकं, ३८ श्रावणादिपौर्णमासीनक्षत्राणि। १२० ॥ इति दशमे दशमं प्रा०प्रामृतम् ॥ अभिजिदादियोगे स्थितपक्षः। १००/ ३९ श्रावणादिपौर्णमासीकुलोपकुलो- ४४ नक्षत्राणां चन्द्रेण दक्षिणोत्तरप्रमई।। इति दशमे प्रथम प्रा०प्राभृतम् ।। | भयानि, अमावास्यानक्षत्र कुला. योगाः। १३८ . . ॥६९॥ Page #144 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे 1100 11 ४५ चन्द्रमण्डलानि नक्षत्रैर्युक्तान्ययुक्तानि च । १४५ ॥ इति दशमे एकादशं प्रा० प्राभृतम् ॥ ४६ नक्षत्राणां देवताः । १४६ ॥ इति दशमे द्वादशं प्रा० प्राभृतम् ॥ ४७, १८* रौद्रादिमुहूर्त्तनामानि । १४७ ॥ इति दशमे त्रयोदशं प्रा० प्राभृतम् ॥ ४८, २२॥ * दिवसरात्रिनामानि । १.४८ ॥ इति दशमे चतुर्दशं प्रा० प्राभृतम् ॥ ४९ दिवसरात्रितिथिनामानि । १५० ॥ इति दशमे पञ्चदशं प्रा० प्राभृतम् ॥ ५० अभिजिदादीनां गोत्राणि । १५१ इति दशमे षोडश प्रा० प्राभृतम् ॥ ५१ नक्षत्रभोजनानि । १५२ | ॥ इति दशमे सप्तदर्श प्रा० प्राभृतम् ॥ ५२ युगे नक्षत्र मासादिसंख्या । १५३ ॥ इति दशमे अष्टादशे प्रा० प्राभृतम् ॥ ५३, २४* अभिनन्दादिमासनामानि । १५३ ॥ इति दशमे एकोनविंशतितमं प्रा० प्राभृतम् ॥ ५५ नक्षत्रादयः संवत्सराः ५४, नक्षत्रादिसंवत्सरमासाः ५५ । १५४ ५६ चन्द्रादिसंवत्सर स्तत्पर्वाणि च । १६८ ५७ प्रमाणसंवत्सरे नक्षत्र चन्द्रादिवर्षभेदाः । १७१ ५८, २९* लक्षण संवत्सरभेदाः, नक्षत्रसंवत्सरादीनां लक्षणानि, शनैश्वर संवत्सरभेदाः । ॥ इति दशमे विंशतितमं प्रा० प्राभृनम् ॥ ५९ नक्षत्राणां द्वारेषु प्रतिपत्तिपञ्चकं, अभिजिदादीनां पूर्वादिद्वारेण स्थित पक्षः । १७५ ॥ इति दशमे एकविंशतितमं प्रा० प्राभृतम् ॥ ६० जम्बूद्वीपे सूर्यचन्द्रनक्षत्राणां मानं नक्षत्राणां योगमानं च | १७६ ६२ नक्षत्राणां सीमविष्कम्भः ६१, प्रातःसन्ध्यादियोगश्च ६२ । १८० ६३ द्वाषष्टिपूर्णिमा चन्द्रयोगाः । १८१ ६६ द्वाषष्टिपूर्णिमासूययोगा : ६४, द्वाषष्ट्यमावास्याचन्द्रयोगाः ६५, द्वाषष्ट्यमावास्या सूर्ययोगाः ६६ । १८५ ११० १७३ | ६७ द्वाषष्टिपूर्णिमानक्षत्राणि । सूर्यपज्ञतेबृहद्विषया नुक्रमः 11 00 || Page #145 -------------------------------------------------------------------------- ________________ श्री उपांगादि विषयानुक्रमे 1180 11 ६८ द्वाषष्ट्यमावास्यानक्षत्राणि । २२८| १९४७६ प्रावृडाद्या वृत्तिषु चन्द्रसूर्यनक्षत्रयोगाः । ६९ नक्षत्रचन्द्रसूर्ययोगान्तरम् । १९६ ७० परस्परचन्द्रगति योगादिसाम्यम् । १९७७७ हैमन्तिक्या वृत्तिषु चन्द्रसूर्यनक्षत्र॥ इति दशमे द्वाविंशतितमं प्रा० प्राभृतम् ॥ योगाः । ॥ इति दशमं प्राभृतम् ॥ ७ : वृषभवेणुक मञ्चादि (१०) योगाः । २३४ ७१ युगसंवत्सरादिनक्षत्रयोगाः । २०२ ॥ इति द्वादशं प्राभृतम् ॥ ॥ इत्येकादशं प्राभृतम् ॥ ७२ नक्षत्रसवत्सरादिदिनरात्रिमुहूर्तमानम् । २३३ ७९ चन्द्रवृद्ध्यपवृद्धिमुहूर्त्त संख्या । ८० पूर्णमास्यमावास्यामुहूर्त्तानि । ८१ चन्द्रार्द्धमासमण्डलानि । २०६ २०७ ७३ नोयुगदिनरात्रिमुहूर्तमानम् । ७४ आदित्य संवत्सरादीनां समादिपर्यवसाने । ७५, ३०* प्रावृडादिऋतु दिनरात्रिमानमवमातिरात्राश्च २३६ २०९ 27 २४३ ॥ इति त्रयोदशं प्राभृतम् ॥ ८२ ज्योत्स्नान्धकारयोरल्पबहुत्वम्। २४५ ॥ इति चतुर्दशं प्राभृतम् ॥ ८३ चन्द्रादीनां शीघ्रमन्दगतित्वम्। २४७ २१९८४ चन्द्रसूर्यादीनां गतिषु विशेषः । २४९ ८५ नक्षत्रादिमासेषु चन्द्रादीनां मण्डल - चारसंख्या । २५३ ८६ दिनेन चन्द्रमण्डलादिसंख्या, मण्डलेनाहोरात्रसंख्या च । २५६ ॥ इति पञ्चदशं प्राभृतम् ॥ ८७ ज्योत्स्नासूर्यलेश्यादेर्लक्षणानि । ॥ इति षोडशं प्राभृतम् ॥ ८८ चन्द्रादीनां च्यवनोत्पातयोः प्रतिपतयः पञ्चविंशतिः स्थितपक्षे चन्द्रादिस्वरूपम् । ॥ इति सप्तदशं प्राभृतम् ॥ ९३ सूर्यस्योच्चत्वे प्रतिपत्तयः पञ्च विंशतिः स्थितपक्षे सूर्याच्चत्वं ८९, चन्द्रादेरधस्तनादिषु तारकाः "" २५८ सूर्यपज्ञ से - बृहद्विषया नुक्रमः ॥ ७१ ॥ Page #146 -------------------------------------------------------------------------- ________________ श्रीउपांगादि| विषयानुक्रमे सूर्यप्रज्ञप्तव्ह द्विषया| नुक्रमः जम्बूद्वीप विषयसूचिश्च ॥ ७२ ।। ९०, चन्द्रादेर्ग्रहादिपरिवारमानं द्वादश प्रतिपत्तयः, स्वमते द्वयादि- ७, ८८-१०२* अष्टाशीतिग्रहनामानि। ९१, मेरुपर्वतज्योतिश्चक्राबाधा चन्द्रसूर्यसङ्ख्या। २८२ १०६, ९६* उपसंहारः १८७, ९२, सर्वाभ्यन्तरबाह्यादिनक्षत्राणि | १०१ पुष्करवरद्वीपादयस्तचन्द्रसूर्यादि २९७ ९३ । २६० सङ्ख्या च । ॥ इति विंशतितमं प्राभृतम् ।। ९५ चन्द्रादिविमानसंस्थानायामवाहक- ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ | प्रशस्तिः । देवस्वरूपनिरूपणं९४, चन्द्रादीनां | १०२ चन्द्राद्यनुभावे प्रतिपत्तिद्वयं ॥ इति श्रीसूर्यप्रज्ञप्तविषयानुक्रमः॥ शीघ्रमन्दगतित्वं ९५। २६५ स्थितपक्षे तद्देवस्वरूपम्। २८६ तारकयोरन्तरं९६, चन्द्रादेरग्रम १०३ राहुप्रतिपत्तिद्वयं, स्थितपक्षे तद्देव- अथ श्रीजम्बूद्वीपप्रज्ञप्तेविषयसूचिः हिषी, जिनसक्थ्याशातनाभया ___ स्वरूपनाम(१२)विमान(५)- वीरस्तुतिः१। दन्यत्र भोगः ९७, चन्द्रादेः गमनागमनविकुर्वणादि, ध्रुव सूरिस्तुतिः २। परापरे स्थिती९८, चन्द्राद्यल्प पर्वराहुचन्द्रलेश्यावर्णादि। २९१ | मलयगिरिम्तुतिः३। बहुत्वम् ९९। १८ १०. चन्द्रसूर्ययोः राश्यादित्यत्वे हीरविजयगुरुस्तुतिः ४-५। ॥ इत्यष्टादशं प्राभृतम् ॥ हेतुः १०४, चन्द्रसूर्यकाम वाचकानाशीर्वादः ६। १००, ३१-८७* चन्द्रसूर्यसङ्ख्यायां भोगस्वरूपम् १०५। अन्धनाम ७/ ॥७२॥ Page #147 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे ॥ ७३ ॥ १ नमस्कार निक्षेपाः । २ गौतमवर्णनम् । ३ जम्बूद्वीपस्थानादिः । ४ वेदिकावर्णनम् । ५ वनषण्डाधिकारः । ६ पद्मवरवेदिकावनषण्डवर्णनम् । ७ जम्बूद्वीप ( ४ ) द्वाराधिकारः । ८ विजयद्वारवर्णनम् । ९ १५ वैताढ्यवर्णनम् । १४ १६ उत्तरभरतवर्णनम् । "9 १८ १७ ऋषभकूटाधिकारः । ८६ २० ॥ इति भरत क्षेत्र निरूपणो नाम प्रथमो २७ वक्षस्कारः ॥ ३१ १८, ४-६ * समयादिशीर्ष प्रहेलिकान्तकालवर्णनम् । ४७ १९, ७-८ पल्योपमप्ररूपणा । "" ६५ २० सुषमसुषमाधिकारः ८४ ९, १* विजयादिद्वारान्तराणि । १० भरतक्षेत्रवर्णनम् । ११ दक्षिणभरतार्द्धवर्णनम् । ६८ ६६ २१ कल्पद्रुमाधिकारः । २२ युग्मिस्वरूपम् । २३ प्रथमारकनराहारवर्णनम् । १२ वैतादयस्वरूपम् । ७१ ७७ १३ तत्सिद्धायतनवर्णनम् । १४, २ ३* दक्षिणार्द्धकूटादिवर्णनम् ८२ २७ द्वितीयारकस्वरूपम् । २८ तृतीयारकस्वरूपम् । २४-२५ प्रथमारकनरवासादिवर्णनम् । ११९ २६ प्रथमारकनराणां स्थित्यादि । १२६ | १२८ १३१ १३२ १३३ १३५ १४६ २९ कुलकराः । ३० कुलकरनीतिः । ३१ कलादि ऋषभदीक्षा च । ३२ श्री ऋषभप्रभोः श्रामण्यादि । ३३ श्रीऋषभप्रभोः जन्मकल्याणकादि ८९ ९.२ नक्षत्राणि । १५५ ९७ ३४ प्रभोः संहननादि निर्वाणगमनं च । १५६ ९९३५ चतुर्थारकस्वरूपम् । १६३ १०८ ३६ पञ्चमारकस्वरूपम् । ११८ ३७ षष्ठारकस्वरूपम् । ३८ उत्सर्पिण्यां प्रथमद्वितीयार कस्व रूपम् । " १६४ १७१ जम्बूद्वीप • विषयसूचिः ॥ ७३ ॥ Page #148 -------------------------------------------------------------------------- ________________ श्रीउपांगादि ISI ३९ पुष्कलसंवत्तक्षीरसामृतरसमेघाः। । ४९ चतुर्घण्टाश्वरथवर्णनम्। २१० ५९, १९* छत्ररत्नवर्णनम् । २४१ जम्बूद्वीप० विषयानुक्रमे १७३| ५० सिन्धुदेवीसाधनम्। २१४ ६०, २०* चर्मरत्ने धान्याद्युत्पादनम् । विषयसूचिः । ॥ ७४॥ ४० मांसवर्जनव्यवस्था । १७५ ५१ वैताढ्यकुमारकृतमालसुरसाधनम् । ४१ शेषोत्सर्पिणीवर्णनम् । १७८/ २१६, ६१, २१-२४* आपातकिरातसाधनम् । 10 ॥ इति द्वितीयो वक्षस्कारः॥ ५२ सुषेणेन सिन्धुपश्चिमनिष्कूटसाधनम् । २४५ ४२ विनीतावर्णनम् । २१७/ ६२ क्षुल्लकहिमवगिरिदेवसाधनम् । २४८ ४३ भरतराजवर्णनम् । १.८१ ५३ सुषेणेन तिमिश्रगुहादक्षिणकपाटो- ६३, २५-२६* ऋषभकूटे नामलिख- | ४४, ९-११* चक्रोत्पत्तितत्पूजोत्सवाः। | द्घाटनम् । २२२ नम्।। १८४/५४ मणिरत्ने, काकिणीरत्नेन मण्डला-|६४, २७* नमिविनमिसाधनं स्त्रीरत्ना. IN ४५ सचक्रस्य मागधतीर्थगमनम्। १९४ लेखनं च | २२४ प्तिश्च । ४६, १२-१५* मागधतीर्थकुमार- ५५ उन्मग्नानिमग्नास्वरूपम्। २२९/ ६५ खण्डपपाताधिपनृत्तमालसाधनं । ____ साधनम् । १९८ ५६ आपातचिलातयुद्धम् । २३. निर्गमश्च गुहायाः। २५० ४७ वरदामतीर्थसाधनम् । २०५/ ५७, १८* अश्वरत्नखारत्ने। २३३, ६६, २८-४१* गङ्गाकुले निधिप्राप्तिः । ४८, १६-१७* वास्तुनिवेशविधिः । २०७/५८ मेघमुखदेवाराधना वृष्टिश्च । २३८/ पश्चिमदिक्साधनं विनीतागमश्च ।२५७ ॥७४ ॥ Page #149 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे ॥ ७५ ॥ ६७ भरतस्य विनीतायां प्रवेशः । ६८ भरतस्य चक्रवर्त्तित्वाभिषेकः । तृतीयो वक्षस्कारः ॥ ६९ रत्नानि । ७० चक्रिणः समृद्धिः । ७१ भरतस्य केवलं श्रामण्यं मोक्षश्च । २७८ ७२ भरतनामान्वर्थम् । - २८० ॥ इति भरतचक्रिचरितवर्णनो नाम ७३ क्षुल्लक हिमवत्स्वरूपम् । २६० २६८ ७९ हैमवतान्वर्थः । ८० महाहिमवान् पर्वतः । २७७८१ महाहिमवति महापद्मादि । २७७ | ८२ महाहिमवति कूटानि । ८३ हरिवर्षम् । ८४ निषधः । ७४ पद्महूदस्वरूपम् । ७५ गङ्गासिन्धुरोहितांशा नद्यः । ७६ हिमवति कूटानि । ७७ हैमवतं वर्षम् । ७८ शब्दापातिवैताढ्यः । ८५ सनदीकति गिछिद्रवर्णनम् । ८६ महाविदेहाः । २८१ ८७ गन्धमादनः । २८२ ८८ उत्तरकुरवः । ३०० | ९२, ५४* उत्तरकुरूमाल्यवदादि ३०१ वक्षस्काराः । ३०२ ९३ सहस्राङ्ककूटं माझ्यवदर्थश्च । ३० ३९४, ५५* कच्छविजयः । ३०४ ९५ चित्रकूट वक्षस्कारः । ३०६ ९६, ६६* शेषविजयादि । ३०७ २९८ २९९ ३१० ३१३ | ९८, ५९* सौमनसदेव कुरवः । ९९ चित्रविचित्रकूटौ । १०० निषधादिद्रहाः । "" ३१६ २९०८९, ४२-४३ यमकः । २९६ ९०, ४४-४६* नीलवदादिद्रहकाञ्चन पर्वताः । ९१, ४७-५३* जम्बूवृक्षः । ३३७ ३३८ ३४१ ३४४ ९७, ५७-५८* विदेहद्वितीयविभागः । १०१ कूटशाल्मली | ३२९ १०२, ६० विद्युत्प्रभः ३३० | १०३, ६१-६४* विजयाः । ३४६ ३५२ ३५३ 77 " ३५५ "" ३५७ जम्बूद्वीप • विषयसूचिः ॥ ७५ ॥ Page #150 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे त्सवः । ३६६ ॥ ७६॥ ३७० ३७२ ३७३ D १०४, ६५* मेरुपर्वतः। ३०० ३९१ ॥ इति पञ्चमो जिनजन्माभिषेकाख्यो जम्बूद्वीप० १०५ नन्दनवनम् । ११६ पालकविमानम् । ३९५ विषयसूचिः ववस्कारः॥ १०६ सौमनसवनम् । ३६९ ११७ जन्ममहोत्सवाय यानविमानम्। १२५, परस्परस्पर्शजीवोत्पादौ। ४२५ १०७ पण्डकवनम् । ३९९ १२६, ८१-८२ खण्डयोजनादिपिण्डः। 10 १०८ अभिषेकशिला । | ११८ जन्ममहे शकेन्द्रागमः। ४०१ ४२६ १०९ मेरुकाण्डानि। ११९, ७६-७८* जन्ममहे ईशानेन्द्रा- | ॥इति षष्ठो वक्षस्कारः। ११०, ६६-६७* मेरुनामानि। ३७५ द्यागमः । ४०५, १२७, ८३* चन्दौ। १११, ६८* नीलवगिरिवर्णनम् । ३७६ १२०, ७९* जन्ममहे चमराद्यागमः। । १२८ सूर्यमण्डलानि । ११२, ६९* रम्यकादीनि । ३७८ ४०७/ १२९ अबाधाः। ॥इति चतुर्थो वक्षस्कारः॥ | १२१-१२२ जन्ममहे अच्युताभियोगः। | १३० सूर्यस्यान्तराबाधाः । ११३, ७० दिक्कुमार्युत्सवः। ३८३ ४१२, १३१ सूर्यपरिमाणम् । | ११४, ७१* ऊर्ध्वलोकदिक्कुमायुत्सवः। । १२३, ८०* अच्युताशीर्वादः शेषे- १३२ मेरुमण्डलाबाधा । ३८८ न्द्राभिषेकश्च । ४१९] १३३ मण्डलायामादि । ११५, ७२-७५* रुचकवासिकुमार्यु- | १२४ कृताभिषेकजिनानयम्। ४२२| १३४ मुहूर्तगतिः। || ७६ ॥ Page #151 -------------------------------------------------------------------------- ________________ श्रीउपांगादिविषयानुक्रमे AU ॥ ७७॥ १३५ दिनरात्रिमानम् ४४९:१४८ चंन्द्रमण्डलायामादि । ४६८ १६०, १०४-११०* नक्षत्रगोत्रसंस्थाने । जम्बूद्वीप० १३६, ८४* तापक्षेत्रमानम् । १४९ चन्द्रमुहूर्तगतिः। ४७० विषयसूचिः ५०० १३७ दूरादिदर्शनम् । | १५० नक्षत्रमण्डलादि। ४७४ १६१, १११.११८* नक्षत्रचन्द्रसूर्य१३८ क्षेत्रगमादिः। १५१ सूर्यादेरीशान्यादावुद्गमादिः। ४७१ योगकालः। १३९ क्रियाः। १५२, ८५-९०* संवत्सरभेदाः। ४८५ १६२, ११९* कुलादिपूर्णिमामावास्याः। IM १४. ऊर्ध्वादितापः। १५३, ९१-९९* संवत्सरेषु पंचसु मास ५०४ १४१ ऊर्बोत्पन्नत्वादि। पक्षादिनामानि । ४९० १६३, १२०* माससमापकनक्षत्रवृन्दम् । १४२ असूर्य स्थितिः विरहादि च। | १५४ करणाधिकारः । ४६३| १५५ संवत्सराद्यधिकारः। ४९४| १६४, १२१-१२२* अणुत्वादि । ५२१ १४३ चन्द्रस्य मण्डलम् । ४ १५६, १००* नक्षत्राधिकारः। ४९५१६५ परिवारः । १४४ ,, क्षेत्रम् । १५७, १०१* दक्षिणादियोगाधिकारः । | १६६ अवाधाः। १४५ चंन्द्रयोरबाधाः। ४९६ १६७, १२३-१२५* अभ्यन्तरसंस्थान१४६ चंद्रस्यायामः। " १५८ नक्षत्रदेवाः । ४९८ विस्तारादि। ५२४ १४७ चंन्द्रमण्डलाबाधा। ४६६/ १५९, १०२-१०३ ताराणां संख्या।,, | १६८, १२६-१२७* चन्द्रादिविमान ॥.७७11 Page #152 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे जम्बूद्वीप० विषयसूचि बृहद्विषयानुक्रमश्च ॥ ७८॥ वाहकाः। ५२६/ १८० द्वीपनामहेतुः। ५४० १६९ ज्योतिष्कगतिः । | १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः। ॥ इति सप्तमो वक्षस्कारः॥ १७१ तारकान्तराणि। " ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९* अग्रमहिष्यो ग्रहाश्च । ५३२ ।। अथ श्रीजम्बूद्वीपप्रज्ञप्तेबहद१७३ स्थितिः। , विषयानुक्रमः॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय ५३५ सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्राद्यल्पबहुत्वम्। ५३ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या , मलयगिरिकृतवृत्तिमुच्छेदः, गणिता१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, १७८ शाश्वतत्वादि। दशवर्षानन्तरमस्य दानं, उपक्रमादि१७९ परिणामाः। द्वारावतारः जम्बू द्वीप प्रज्ञप्तीनां निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणीवर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)। १४ ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो तराणि (परिध्यानयनम् ) । २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः ४७ ८ विजयादिद्वारराजधान्यतिदेशः . '७, विजयादिद्वारतत्स्थानोच्चत्वादि ।। ७८ ॥ Page #153 -------------------------------------------------------------------------- ________________ श्रीउपांगादि| वर्णनातिदेशः ८। ६५/ १६ वैताढ्यस्यान्वर्थतद्देवनामशाश्वत- २१ मत्ताङ्गदादिकल्पवृक्षवर्णनातिदेशः।। जम्बूद्वीप० विषयानुक्रमे ९, १* परस्परं द्वाराणामबाधा। त्वानि१५, उत्तरभरताद्धस्थानाकार १०८ बृहद्विषया नुक्रमः ॥७९॥श १० भरतक्षेत्रस्थानस्वरूपाकारविभागाः। | भागायामाकारमनुष्याकाराः१६, २२ भरते सुषमसुषमारकनरवर्णनम् । ११८ ६७ (जीवानयनयनरीतिर्जीवा च)। ८६ २३ तन्मनुजानामाहारार्थास्वादौ । ११९31 १. दक्षिणाद्धभस्तविभागायामादि भूमि १७ ऋषभकूटवर्णनम् । ८८ २५ तद्वसतिः२४,गृहग्रामासिहिरण्यभागतन्मनुजवर्णनं च। ७० | ॥ इति प्रथमो वक्षस्कारः ।। राजदासाम्रात्ररिमित्राबाधेन्द्रमहनट१२ वैताढ्यस्य स्थानायामादिवनखण्ड- | प्रेक्षाशकटगवाश्वसिंहशादुलाहिगुहाविद्याधरश्रेणिनगरतन्मनु जाभि- १८, ४.६* सुषमसुषमाद्याः काल स्थाणुदंशमशकडिम्बदुर्भूतादिभावायोग्यश्रेणिदेवशिखरतलकूटसङ्ख्याः ।। भेदाः, शीर्षप्रहेलिकान्तानां कालानां । भावविचारः५ १२५ _ वर्णनं च। ९२ २ तद युग्मिनामायुहच्चत्वसंहननसंस्थान१३ सिद्धायतनकूटदेवच्छन्दकजिन १९.७८-* निश्चयव्यवहारपरमाणोरारभ्य | गतियुगलप्रसवाः पद्मगन्धादि(६)प्रतिमावर्णनादि। योजनान्तानां पल्योपमसागरोपमा- भेदाश्च । १२८ १४, २३* दक्षिणार्द्धभरतकूटादितद्वासि- | दीनां च निरूपणम् । ९३ २७ द्वितीयारकतयुग्म्युच्चत्वादि, एकादेवराजधान्यादिवर्णनादि । ८४/ २० भरतसुपमसुषमारकस्य वर्णनम् । ९९ दि(४)भेदाश्च । १३१ ॥ ७९ ॥ ECTREXXXX Page #154 -------------------------------------------------------------------------- ________________ श्रीउपांगादि जम्बूद्वीप. बृहद्विषयानुक्रमः २८ सुषमदुष्षमाभागत्रयादि। .. १३२) ३४ अष्टापदे निर्वाणं, देवेन्द्र द्यागमन, ॥ इति द्वितीयो वक्षस्कारः ।। विषयानुक्रमे २९ सुमत्याद्याः(१५)कुलकराः। १३३ जिनादिशरीरस्नानादि चितिका ४२ विनीतावर्णनम् ॥८ ॥ ३. कुलकराणां हकाराद्या दण्डनीतयः । सक्थिग्रहणं नन्दीश्वराष्टाहिकाकृत- ४३ भरतचक्रिणो लक्षणादिवर्णनम् । १८४ समुद्गकक्षेपार्चाः। ६४ | ४४, ९-११* रत्नोत्पत्तिवर्दापनिकातद३१ ऋषभदेवस्य कुमारवासमहाराज्य | ३७ दुष्षमसुषमायाः३५ दुप्षमायाः र्चाप्रीतिदानतन्महोत्सवमज्जनेश्व कलामहिलागुणशिल्पदर्शनपुत्रा- ___३६ दुप्षमदुप्पमायाश्च वर्णनम् । रादिपरिवारानुगमनचक्ररत्नप्रमाभिषेकदीक्षात्सवाः। १४५/ र्जनाष्टमङ्गलालेखनाधुच्छुल्ककादिSI३२ ऋषभस्य साधिकवर्षचीवरधारितोप- | ३८ उत्सर्पिणीदुष्षमादुप्पमारक करणानि। १९४ सर्गसहनेर्यासमित्यादिश्रमण गुणाः वर्णनम् । १७३, ४५, १२-१५* मागधाभिमुखचक्रगमनकेवलज्ञानोप्तादः सभावनाकमहाव्रत- |३९ पुष्करसंवतक्षीरघृतामृतरसमेघाः। १७५/ भरतनिर्गमनपौषधशालाकरणाष्टमप्ररूपणाः ऋषभसेनादिपरिवारादि. | ४१ मांसादिवर्जनमर्यादा१०,तत्र दुप्पम | पौषधरथारोहाः । १९८ वर्णनं च। दुष्पमसुषमसुषमदुप्पमात्रिभाग- ४६ लवणावतारदेवनत्यादिचापमोचनऋषभस्य पञ्चोत्तराषाढाऽभिजित्- सुमत्यादि(१५)कुलकरवर्णनम् क्रोधनामाङ्कदर्शनप्राभृतानयनाज्ञप्ति षष्ठत्वम् । १५६ ११॥ १७८ किंकरत्वप्रत्युत्तारमज्जनगृहादि । २०५ ANSEXSTERESENTELEASE ॥ ८० ॥ Page #155 -------------------------------------------------------------------------- ________________ ह जम्बूद्वीप बृहद्विपयानुक्रमः श्रीउपांगादि-सा IS४७ सैन्यवर्णनं, वरदामसाधनाय चक्रिणो देशसाधनाऽऽभरणभूषणोपायनादि। ६०, २०* गाथापतिरत्नकृता शाल्याविषयानुक्रमे गमनम् । . २२२ द्युत्पत्तिः । ।। ८१ ॥ | ४८, १७* एकाशीतिपदादिविभागे ५३ सुषेणकृततिमिस्रगुहाद्वारोद्घाटन | ६१, २४* नागकुमारनिर्धाटन, चिलातपौषधशालाकरणम्। २१० पौषधादि। २२४ वशीकाररत्नोपायनादि। २४८ ४९ रथाश्वयोर्वर्णनं, वरदामप्रभाससाध- |५४ समहिममणिरत्नेनोद्योतः, काकिणी- | ६२ क्षुल्लकहिमवत्कुमा राष्टममालानादि। २१४ रत्नेन मण्डला(४९)लेखनम् । २२९/ गोशीर्षोपायनादि । २५० सिन्धुदेव्या अष्टमपौषधादि, अव ५२ संक्रमणोन्ममनिमग्नोत्तरणम् । २३१ ६३,२६* ऋषभकूटे नामलिखनम् । २५१ धिनाऽऽलोक्य भद्रासनाद्युपायनादि। | ५६ आपातचिलातैः सैन्यप्रतिरोधः । २३२/ ६४, २७* विनमिनम्यष्टमो दिव्यमत्या २१६/५७,१८* सुषेणकृतःसमहिमाश्वासिरत्ना- | स्त्रीरत्नरत्नाद्यवयनं, गङ्गासाधनादि ५१ वैताढ्यगिरिकुमाराष्टमपौपधान्ते कटका- भ्यामापातचिलातनिषेधः। २३८ । २५४ द्यर्पणादि, तिमिसगुहाधिपकृतमाला- ५८ नागकुमाराराधनाऽऽगमनवृष्ट्यादि। ६६ खण्डप्रपाताधिपनृत्तमालसाधनाष्टमान्ते तिलकचतुर्दशकार्पणादि ।२१७ २४१ ऽलङ्क रोपायनादि, सुषेणकृतगङ्गा५२ सेनापतिवर्णन पाश्चात्यनिष्कुटे ५९, १९* समहिमचर्मच्छत्ररत्नाभ्यां पाश्चात्यनिष्कुटसाधनरत्नानयनादि, हस्त्यादिरत्नैः सिंहलबर्बरादि- : सैन्यरक्षा। २४३| खण्डप्रपातगुहाद्वारोद्घाटनादि, ॥ ८१ ॥ Page #156 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे ॥ ८२ ॥ उन्मग्ननिमग्नोत्तरणम् | ६६, ४१* गङ्गापश्चिमकूले निध्यष्टमप्रादुर्भाववर्णनादि । ६७ चतुर्दशरत्ननिधिनवक स्त्रीरत्नादि युतस्य मह विनीताप्रवेशः । २६४ ६८ चक्रवर्तिताऽभिषेकवर्णनं, देवादिसत्कारादि ॥ इति तृतीयो वक्षस्कारः ॥ ७३ क्षुल्लक हिमवद्वर्षधरवर्णनम् । २६०७४ पद्महूदतत्पद्ममणिपीठिकाशयनीयश्रीदेवीतत्सामानिकपद्मपरिक्षेपादि २५६ २७६ २७८ ६२ चक्रादिरत्नोत्पत्तिस्थानानि । २७७ ७० चक्रवर्तिऋद्धिवर्णनम् । ७१ आदर्शप्रेक्षणं, कैवल्यं, दशसाहरुया दीक्षा, अष्टापदेऽनशनादि । २८० ॥ इति भरतचरित्रम् | ७२ भरतान्वर्थे पल्योपस्थितिको भरतो देवोऽपि । २८१ २८२ वर्णनम् । २९५ ७५ गङ्गासिन्धुरोहितांशापपातकुण्डद्वीपादिवर्णनम् । ७६ हिमवति सिद्धायतनक्षुल्ल हिमवत्कूटादि (११.) वर्णनम् । २९८ ७७ हिमवद्वर्षाधिकारः । . २९९ ७८ शब्दापातिवृत्त वैताड्य तद्देववर्णनम् । ७९ हिमवद्वर्षान्वर्थः । ८० महाहिमवत्पर्वताधिकारः । २८८ ३०० ३०१ 39 ८१ महापद्महदही देवीरोहिताहरि कान्तानदीप्रपात कुण्डद्वीपादिवर्णनम् । ३०४ ८२ महाहिमवत्कूटानि ( ८ ) | ८३ हरिवर्षीक टापातिवर्णनम् । ८४ निषधपर्वत तिगिन्छिदधृतिदेवी वर्णनम् । ८५ हरिसीतोदाप्रपातादिसिद्धायतनकूटादि (२) वर्णनम् । ८६ पूर्वपश्चिम विदेह देवोत्तरकुरुभेदैमहाविदेहवर्णनम् । ८८ गन्धमादनतत्कूट (७) ८७, उत्तर कुरुतद्भूमेभागवर्णनं, पद्मगन्धाद्याः (६) जातयः ८८ । "" ३०६ ३०७ ३१० ३१२ ३१६ जम्बूद्वीप० बृहद्विषया नुक्रमः ॥ ८२ ॥ Page #157 -------------------------------------------------------------------------- ________________ श्रीउपांगादिविषयानुक्रमे ।। ८३ ॥ ८०, ४३* यमकपर्वतसविस्तरतद्देववर्णनम् । जातिवर्णनं२८,५५* चित्रवि- जम्बूद्वीप० राजधानीजिनसक्थ्यादिवर्णनम् । । ९४, ५५* कच्छविजयतद्वैताढथविद्या- चित्रकूटवर्णनं १९,निषधादि(५)- बृहद्विषया३२९ धरनगराभियोगिक श्रेणिसिन्धु द्रहवर्णनं च १००। ३५५ नुक्रमः ९०, ४६* नीलवादादिद्रह(५)काञ्चन- गङ्गाकुण्डादिवर्णनम् । ३४४ १०२, ६०* कूटशाल्मलीबर्णनं १०१,, पर्वतवर्णनम् । ३३०/ ९५ चित्रकूटवक्षस्कारतत्कूटादिवर्णनम् । विद्युत्प्रभवक्षस्कारतत्कूटदेवराज९१, ५३* जम्बूवृक्षवेदिकात्रिसोपान धान्यन्वर्था१०२, ६०*। ३५७ मणिपीठिकाशालादेवच्छन्दजिन- | ९६, ५६* सुकच्छादिविजयतद्राज- १०३, ६४* पक्ष्मादिविजयाश्व प्रतिमाभवनशयनीयानादृततत्परि- धानीगाथापत्यादिकुण्डनदीतद पुरादिराजधान्यङ्कावत्यादिवक्षः वारजम्बूपद्मादिपुष्करिणीकूट न्वर्थादिवर्णनम् । ३५३ स्काराद्यतिदेशः। ३५९ वर्णनं, जम्बूनामा (१२)ऽन्वर्थादि। | ९७, ५८* सीतामुखनववच्छादिविजय- | १०४, ६५* मेरुस्थानायामादि, भद्र३३७ सुसीमादिराजधानीत्रिकूटादि शालनन्दनसौमनसपण्डक२२, ५४* उत्तरकुरोरन्वर्थः, माल्य- वक्षस्कारादिवर्णनम् । ३५३ वनानि, कुमुदाद्याः पुष्करिण्यः, ____वद्वक्षस्कारतत्कूट(९)वर्णनं च। ३३८ १००, ५९* सौमनसबक्षस्कारसिद्धा- पद्मोत्तरादयो दिक्कूटाः। ३६६ ९३ हरिषहकूटतदधिपमाल्यवदन्वर्थ । यतनादिकूटदेवकुरुपद्मगन्धादि- १०५ नन्दनायामादिसिद्धायतनपुष्क- AN॥ ८३ Page #158 -------------------------------------------------------------------------- ________________ १०१ श्रीउपांगादिल __रिणीनन्दनादि ९)कूटानि। ३६९| ११३, ७० जिनजन्माभिषेके भोगंकरा- | रूपकस्थापनमेरुनयनानि। ४.५ जम्बूद्वीप० विषयानुक्रमे १०६ सौमनसायामादि। ३७० द्यधोलोकवास्तव्यदिक्कुमारी. ११९, ७८* ईशानादि(९)देवेन्द्रा- बहाद्वषया ॥८४॥ नुक्रमः १०७ पण्डकचूलिकायामादि। ३७१ कृत्यम्। ३८८ गमनम् । १०८ पाण्डुशिलाद्यभिषेकशिलाः। ३७४ ११४, ७५* मेघकरायूर्वलोकदिक्कुमारी- | १२०,७९* चमरबलीन्द्राद्यागमनम् । ४०९ १०९ मेरोः काण्डत्रयस्य स्वरूपम् । ३७५/ कृत्यम् । ३९० १२१ अभिषेकसामग्र्यानयनम्। ४१२ ११०, ६७* मेरो मान्यन्वर्थश्च। ३७६ | ११५, ७५* नन्दोत्तरासमाहारेला. | १२२ अभिषेकहिरण्यवृष्ट्यादिवाद्यगेयः | १११, ६८* नील,द्वर्षधरसीतानारीदेव्यलाग्बुषादि(३२)पूर्वाद्रिदिक्. । नृत्यादि। ४१९ कान्तानदीसिद्धायतनादि ९)कूट- । चित्रारूपादि(८) विदिग्मध्य. १२३, ८०* अलङ्कारविभूषाऽष्टमङ्गलातदन्वर्थाः। ३७८ रुचकदिक्कुमारीकृत्यम्। ३९५/ लेखन, स्तुतिः, वृषभशृङ्गै११२, ६९* रम्यकगन्धापातिरुक्मि- ११६ शकेन्द्रासनकम्पस्तुतिमहिम रभिषेकश्च । ४२२ तत्कूट(८)हैरण्यवतमाल्यवन्त चिकीर्षादेवाह्वानोद्घोषणापालक- | १२४ जिनस्य प्रत्य नयनं, हिरण्यादिवृत्तवैताढ्यशिखरितत्कूटैरावत यानविकुर्वणादेशः। ३९९ | वृष्टिरशुभचिन्तननिरोधोद्घोषस्वरूपतदन्वर्थाः। ३८२/११७ पालकविमानरचना। ४०१ ___णामष्टाहिका च । ४२४ ॥ इति चतुर्थो वक्षस्कारः ॥ ११८ शकसामानिकादिनिर्गमप्रति- । ॥ इति पञ्चमो वक्षस्कारः ॥ ॥८४॥ Page #159 -------------------------------------------------------------------------- ________________ श्रीउपांगादिः विषयानुक्रमे ॥५॥ जम्बूद्वीप० बृहद्विषयानुक्रमः | १२५ जम्बूलवणप्रदेशस्पर्शजीवप्रत्या- प्रतिमण्डलं तद्वद्धिः,बाह्यमण्डला | तद्विरहकालश्च । ४०४ गमनादि। ४२५/ बाधा च ४३७, १४६ चन्द्रस्य मण्डलानि१४३,अभ्य१२६, ८२* खण्डयोजनवर्षपर्वतकूट- १३३ अभ्यन्तरादिमण्डलायामविष्क न्तरबाह्याबाधा१४४,मण्डलपरतीर्थश्रेणिविजयद्रहसरित्पमाणम् । | म्भादि। स्पराबाधा१४५,मण्डलायामादि ४३२ १३४ मण्डलेषु मुहूर्तगतिः। ४४९/ १४६ । ॥ इति षष्ठो वक्षस्कारः ॥ १३५ दिनरात्र्योवृद्धिहानी। ४५३, १४७ मेर्वभ्यन्तरादिमण्डलाबाधा । ४६८ | १२७, ८३* चन्द्रादीनां प्रकाशादि। | १३६, ८४* सर्वाभ्यन्तरादिमण्डलताप- | १४८ सर्वाभ्यन्तरादिमण्डलायामादि। ४७० ४३४ क्षेत्रस्थितिः। ४५८१४९ अभ्यन्तरादिमण्डलेषु मुहूर्तगतिः।। १३१ सूर्यस्य चतुरशीतं शतं मण्डलानां १३९ उद्गमनादौ दूरमूलादिदर्शनं १२८,अभ्यन्तरबाह्यमण्डला १३७, अतीतादिक्षेत्रे गमनादि । १५, नक्षत्राणां मण्डलान्यवगाहोऽ. बाधा१२९, प्रतिमण्डलमभ्यन्तरं १३८,क्रियादि१३९। ४६२ भ्यन्तरबाह्यान्तरं च, परस्परमन्तर५३०, मण्डलायाम विष्कम्भ- १४१ ऊर्धादितापः १४०, ऊर्ध्वकल्प- मायामादि मेर्वबाधा मुहूर्तगति परिक्षेपाः १३१ । १३६ विमानोत्पन्नत्वादि १४१। ४६३/ चन्द्रमण्डलावतारभागशतगम१३२ सर्वाभ्यन्तरमण्डलमन्दराबाधा, | १४२ इन्द्रच्यवने सामानिकव्यवहारः, नानि। ४८० ॥ ८५॥ Page #160 -------------------------------------------------------------------------- ________________ श्रीउपांगादि उपांगादि विषयानुक्रमे जम्बूद्वीप० बृहद्विषयानुक्रमः ॥८६॥ १५१ चन्द्रसूर्ययोरुदनाच्युद्गमनादि- १५७, १०१* नक्षत्राणां चन्द्रेण | १६३, १२०* श्रावणादिषूतराषाढादि- e (दिनरात्रिमानाद्यतिदेशः)। ४८५ दक्षिणोत्तरादियोगः। ४९८ नयनदिनमानपौरुषीमानानि १५२, ९०* नक्षत्रादिसंवत्सरतन्मास- | १५९, १०३* अभिजिदादीनां देवता योगादिसङ्ग्रहगाथा च। ५२१ पर्वरक्षणानि । १५८तारकाणि च १५९, | १६६, १२२* अबस्तनादिस्थान| १५३, ९९* लौकिकलोकोत्तरमास १०३ । ५०० शशिपरिवारादिसङ्ग्रहगाथे पक्षदिवसतत्तिथिरात्रितत्तिथि १६०, ११,* नक्षत्राणां गोत्राणि १२२* चन्द्रसूर्ययोरधस्तना___ मुहूर्त्तनामानि । ४९३ १०७*, संस्थानानि११०, दिषु तारकाः१६४, अष्टाशीति१५४ बचादीनि चलस्थिरकरणानि १.१०। ग्रहादिनामानि परिवारः १६५, तत्तिथिनियमश्च । ४९४ १६१, ११८* अभिजिदादीनां चन्द्र- मन्दरधरणीतलपरस्परज्योति१५५ संवत्सरायेषु चन्द्राद्यादयः, सूर्याभ्यां सह योगकालमानम् । श्चक्र द्यबाधा१६६। ५२४ युगेऽयनादिमानं च । ___ ५०४ १६७, १२७* बाद्याभ्यन्तरोपर्यधो१००* योगादि(१०)द्वारगाथा ! १६२, ११९* कुलोपकुलतदुभयानि नक्षत्रचारश्चन्द्रसंस्थानादि च। ५२५ पूर्णिमाऽमावास्यातन्नक्षत्रकुलो- २६८,१२७* चन्द्रविमानवाहकदेव१५६ नक्षत्रनामानि। पकुलादियोगाः। ५१३/ वर्णनम् । ॥८६॥ Page #161 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे जम्बूद्वीप बृहद्विषया नुक्रमः निरयावल्या अङ्कसूचा च ॥ ८७॥ १७१ चन्द्रादीनां शीघ्रमन्दगतयः १६९, महाल्पर्द्धिकता च १७०, तार कयोरन्तरम् १७१। ५३ १७३, १२९* चन्द्रस्याग्रमहिष्यः, पूज्यजिनसक्थिभावाद्विमाने मैथुननिषेधश्च, अङ्गारकादिनहाग्रमहिष्यः १७२, १२९* चन्द्रादिदेवदेवीजघन्योत्कृष्ट स्थितयः१७३। ५३ १७४, १३१* नक्षत्रदेवताः। ५३ १७६ चन्द्रादीनामल्पबहुत्वं१७५, जम्बूद्वीपे तीर्थकरचकिबलवासुदेवनिधिपञ्चकेन्द्रियरत्नसंख्या १७६। १७२ जम्बूद्वीपस्यायामविष्कम्भपरि- अथ श्रीनिरयावलिकासूत्रस्य क्षेपोद्वेधोच्चत्वसर्वाग्राणि १७७, | सूत्रतद्वाथासूचा सान्ताब्दा तस्य शाश्वताशाश्वतत्वं१७८, सूत्राणि ३१ सूत्रगाथा: ५ पृथिव्यादिपरिणामः सर्वप्राणो. पत्राङ्क पंक्तयङ्कः शब्दान्तः सूत्राङ्कः त्पातश्च१७९। । १ १२ पुढविसिलापट्टए १ १८१ जम्बूद्वीपस्यान्वर्थः १८०, २ १७ पडिगया उपसंहारः १.८१ । ५४२ ३ १ विहरति ॥ इति सप्तमो वक्षस्कारः॥ | ३ २१ कण्हे १० उ ॥ प्रशस्तिः ॥ ५४६ ४ १९ सुरूवे ६ १७ ओयाए ।। इति श्रीजम्बूद्वीपप्रज्ञप्त | १ ५ पडिगया बृंहद्विषयानुक्रमः ॥ ९ ९ उवक्न्ने ९ १७ अणुपविट्ठा | ११ १८ परिवहति Page #162 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे ॥ ८८ ॥ ११ २४ परिवहति १२ १३ संवढेति १२ २४ दाओ १.३ ८ १४ ६ होत्था हव्वमागच्छति १४ ८ विहरति १७ १८ १९ १९ ११ २० ८ २१ २३ २३ ३ निच्छुहावेह उवबन्ने पन्नत्ते २५ २ भाणियब्बो तहा तिबेमि ॥१॥ सम्मत्तो ४ ५ निक्खेवओ ॥ १ ॥ २० ॥२॥ "" ११ २९ १२ ३५ १३ ३६ १४ ३६ १० ३० १४ २२ १५ ३८ २५ १६ ४२ १७ ४२ १८ १९ २० १९ २१ २९ २२ २६ २३ २७ २४ ३७ निक्खेवओ ॥ ३॥ पण्णत्ते ॥४॥ निक्खेवओ ॥ १ ॥ सम्मत्तो ॥ १. ३ " १० 99 १५ सम्मत्तं इति सूत्राङ्कसूचा अथ सूत्रगाथाङ्कमूचा १६ परियता ॥ १ ॥ २० २१ ॥ १॥ समाद हे । समादहे ।। गंधदेवी य ॥ १ ॥ २५३९ ५ १२ य ॥१॥ २६ ॥ इति मूत्रगाथाङ्कवचा ॥ २७ इति निश्यावलिकासूत्रस्य सूत्रतगाथाक २८ सूचा ॥ २९ ३० ३१ १ २ 211 ३॥ ४॥ 9.11 ॥ अथ श्रीनिरयावलिकाया बृहद्विषयानुक्रमः ॥ १ राजगृहनगरगुणशील चैत्यादिवर्णनातिदेशः । १. २ आर्यसुधर्मवर्णनाद्यतिदेशः केशिवत् । २ ३ जम्बूस्वामिवर्णनातिदेशः । २ ४ निरयाबलिकाकल्पावतंसिका पुष्पिका पुष्पचूलिका वृष्णिदशा वर्गाः, निरयावल्या अङ्कसूचा बृहद्विषयानु क्रमश्च ॥ ८८ ॥ Page #163 -------------------------------------------------------------------------- ________________ श्रीउपांगादिविषयानुक्रमे निरयावलय बृहद्विषया नुक्रमः ॥ ८९ ॥ निरयावलिकासु कालादी(१०)- ११ गर्भस्यानाशः। ., १८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला न्यध्ययनानि । ३ | १२ कोणिकजन्मोत्कुरुटिकायां त्यागः, | दीनामैकमत्यं, युद्धाय निर्गमः, गण५ चम्पापूर्णभद्रश्रेणिकपुत्रकोणिक श्रेणिकग्रहणं च। १२ । (१८)राजसभा, युद्धाय निर्गमः । १८1 पद्मावतीकालीकालकुमारवर्णनाति- |१३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः। देशः। ५ . दायश्च । ६ कालस्य रथमुशलसङ्ग्रामे गमनम् । ६ |१४ श्रेणिकबन्धनं, कोणिकस्य नृप ॥ इति प्रथमाध्ययनम् ॥ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल- | त्वं च । १३/२० सुकालकुमारवर्णनं, शेषाणा(८)युद्धे कालस्य कालकरणकथनम् । ९ १५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं मतिदेशश्च । ८ कालस्य पङ्कप्रभायां हेमामे दशसाग- परशुहस्तस्य गतिः, तालपुटभक्षणं, ॥ इति निरयावलिकायाः प्रथमो वर्गः॥ रस्थितिकतयोत्पत्तिः। कोणिकविलापः, चम्पानिवेशश्च । १४ २१ पद्मादी(१०)न्यध्ययनानि, काल९ युद्धनिमित्तकथनेऽभयस्य वर्णने चित्र- | १६ कालादीनां राज्यभागदानम् । पद्मावत्योः पुत्रः पद्मः, स्थविरास्यातिदेशः चेल्लणायाश्च प्रभावत्याः। | १७ विहल्लस्य सेचनकक्रीडा, हार- न्ते दीक्षा, सौधर्मे देवत्वम्। २० हस्तियुगलयाचनं, विशालागमनं, २०, सुकालपुत्रमहापद्मस्येशाने १० गर्भागमनदोहदपूर्तिः। त्रिर्दूतप्रेषणम् । १७ गतिः, शेषाण्यष्ट?* Page #164 -------------------------------------------------------------------------- ________________ निरयावल्याः Dकीर्णकाना ४२बृहद्विषयानु क्रमः श्रीउपांगादिया ॥ इति द्वितीयो वर्गः ॥ बहुपुत्रिकतयोत्पत्तिः, बिभेले जन्म, निषधस्य धर्मजागरिका, दीक्षा, विषयानुक्रमे | २३, २* चन्द्रस्योत्पत्तिः, पार्धान्तिके । द्वात्रिंशत्पुत्राः, राष्ट्रकूटाज्ञा, श्रावकः | सर्वार्थसिद्धे देवत्वं, विदेहेषु मुक्तिः । | दीक्षा च। धर्माङ्गीकारः प्रव्रज्या च। ३५ २४ सूर्यस्योत्पत्तिः । , २७ पूर्णभद्रदीक्षादि। ॥ इति पञ्चमो वर्गः॥ २५ शुक्रस्योत्पत्तिः, पार्धान्तिके सोमिल- २८ माणिभद्रदीक्षादि, दत्ताद्यतिदेशश्च । ३६] ३१ निरयावलिकाश्रुतस्कन्धवर्गादि। " स्य यात्रादिप्रश्नाः, श्रावकधर्माङ्गी । ॥ इति तृतीयो वर्गः ॥ ॥ इति श्रीनिग्यावलिकाया कारः, मिथ्यात्वं, आम्राद्यारोपणं, २९, ४॥* भूता दारिका, पार्श्वसमवसर- | बृहद्विषयानुक्रमः ॥ होतृकादिषु तापसत्वं, दिशां प्रोक्षणं, णादि, भूतादीक्षा, शरीरबकुशत्वं, देवागमः, दुष्पवजितत्वाख्यान, काष्ट- | हीदेव्याचतिदेशः। ३८॥ अथ श्रीचतुःशरणादिप्रकीर्णकमुद्राबन्धः पञ्चमदिवसे प्रश्नोत्तरे, ॥ इति चतुर्थों वर्गः॥ | दशकस्य बृहद्विषयानुक्रमः॥ अणुव्रतपतिपत्तिश्च । २९ ३०, ५।।* निषधा(१२)द्यध्ययनानि, १॥ अथ चतुःशरणम् ।। २६ सुभद्रायाः पुत्राभिलाषः, सुव्रता- रैवतकनन्दनद्वारवतीकृष्णवर्णनं, १* आवश्यकषट्के षडाधिकाराः। १ ऽऽऽऽगमनं, श्राश्कधर्माङ्गीकारः, नेमिगणभृद्वरदत्तकृता निषधपृच्छा, ६७* सामायिकेन चारित्रस्य चतुर्विंशतिदीक्षा, बालाभ्यङ्गनादि, पृथग्भावः, वीराङ्गदभवे दीक्षा, मनोरमे देवः, स्तवेन दर्शनस्य प्रतिपत्त्या ज्ञानादीनां ॥ ०॥ Page #165 -------------------------------------------------------------------------- ________________ श्री उपांगादि. विषयानुक्रमे ॥ ९१ ॥ AA प्रतिक्रमणेन तत्स्खलितस्य कायोत्सर्गेण चरणाद्यतिचाराणां प्रत्याख्यानेन तपोऽतिचारस्य सर्वेरावश्यकैर्वीर्याचारस्य च शुद्धिः । १ ८* स्वमचतुर्दशकम् | १ ९* कुशलानुबन्ध्यध्ययन कीर्त्तनप्रतिज्ञा । १ १०* चतुःशरणदुष्कृत गर्हा सुकृतानु मोदनानि । १. ११ अर्हदादिचतुष्कशरणलाभो धन्यस्य । १. २२* विविधार्ह गुणकीर्त्तनेन तच्छरणम् । २ २९* विविधसिद्धगुणकीर्त्तनतच्छरणे । २ 80* चतुर्दशपूर्व्यादिसाधुशरणम् । "" ४८* विविधमहिम्ना धर्मस्य शरणम् । ४ ५४* मिथ्यात्वार्हदाद्यवर्णजीवपरितापनाधर्मविरुद्धादीनां । "9 ५८* अर्हदादीनामहत्त्वादेर्जिनवचनाखारिकृत्यानां चानुमोदना ६०* कुशलप्रकृतिबन्धशुभानुबन्धादि । ५ ६३* त्रिकालकर्त्तव्यता जन्मसफलता निर्वृतिकारणत्वं च । ।। २ अधातुरप्रत्याख्यानम् ॥ ६४* बालपण्डितमरणलक्षणम् । ६५* देशविरतिलक्षणम् । ६८* अणुव्रतगुणत्रत शिक्षा व्रतानि । ७० * बाटपण्डितमरणे आशुकार मरणादिकारणानि । ७१* भक्तपरिज्ञोक्तोपक्रमातिदेशः । 8 ५ "" "9 29 ५ ५ ७२* कल्पोपपत्र्यादि तत्फलम् । ७३* पण्डितपण्डितमरणोपक्रमः । ६ १ उत्तमार्थादिप्रतिक्रमणमज्ञानादिध्यानत्रिषष्टिपतिक्रमणं च । ७८* श्रीवर्द्धमानगणधर नमस्कारः, प्राणारम्भादिप्रत्याख्यानं, साम्यं, वैराशानां व्युत्सर्गः समाधिपालनमाहारसञ्ज्ञागौरवकषायममत्वत्यागक्षामणानि साकारप्रत्याख्यानं च। ७ ८६* सिद्धनमकारः, तत्त्वश्रद्धा, पापप्रत्याख्यानं, संस्तारकप्रतिज्ञा, दुष्कृतव्युत्सर्गः, सामायिकोच्चारः, उपधिशरीरादित्युत्सर्गः, साम्यादि, रागाद्युत्सर्गः, आत्मालम्बनं च । 6 ू प्रकीर्णकानां बृहद्विषया नुक्रमः ॥ ९१ ॥ Page #166 -------------------------------------------------------------------------- ________________ प्रकीर्णकानां अबृहद्विषयानु क्रमः श्रीउपांगादिया ८७* आत्मनो ज्ञानादिमयत्वम्। ७ लक्षणम् । त्सर्गः, जिनवचोमार्गलाभः, मरणे विषयानुक्रमे ९४* एकशस्यैवोत्पत्त्यादि, आत्मनः शाश्वत- | १०७* जिनवचनाज्ञस्य बालमरणम्। " निर्भयत्वम् । ॥ ९२। त्वं, संयोगमूलं दुःखं, मूलोत्तर- | १०९ शस्त्रग्रहणादीनि मरणानुबन्धीनि, | १२८* धीरकापुरुषसुशीलदुःशीलाना गुणानाराधनाप्रतिक्रमणं, भयमद- पण्डितमरणप्रतिज्ञा। ९ मरणम् । स ज्ञागौरवाशातनारागद्वेषासंयमा. ..* उद्वेजकजातिमरणवेदनास्मरणम्। ,, १२९* ज्ञानाद्युपयोगकारकस्य मुक्तिः। , ज्ञानमिथ्यात्वममत्वनिन्दागर्हादि। ८ १११* वेदनोत्पादे स्वभावदर्शनम् । ,, | १३०* चिरोषितब्रह्मचर्यादिसिद्धिः। , ९५* बालवदालोचना । ११४* सर्वपुद्गलाहारादि, सरिद्भिर्लवण- १३१* निष्कषायादेः शुभप्रत्याख्यानता । ९६* आलोचकगुणाः। वत्कामभोगैरतृप्तिः, सचित्ताहार९७* अकृतज्ञताक्षामणम् । विपाकेक्षणम्। " १३३* आतुरप्रत्याख्यानस्य फलमुप९८* बालादि(३ मरणत्रयलक्षणानि। ११८* परिकर्मण आवश्यकत्वम् । , संहारश्च। ९९ अनाराधकलक्षणानि। , | १२४ भवविमुक्तिलक्षणं, सर्वज्ञोपदेशः, | ॥३ अथ महाप्रत्याख्यानम् ।। १०६* मरणविराधनायां कान्दपिकाद्या वीतरागहेतुपदस्मृतिः, आराधना. १५७ तीर्थकरा दिनमस्कारः, श्रद्धानं, (५)देवदुर्गतयः, दुलभसुलभफलम् । पापप्रत्याख्यानं, दुष्कृतनिन्दा, बोधिलक्षणं, अनन्तपरीत्तसंसारि- १२६* श्रमणत्वसंयतत्वध्यानं, शेषन्यु सामायिककृतिः, उपध्यादित्यागः, ॥१२॥ Page #167 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां १५हद्विषयानु REEEEESE: क्रमः ॥ ९३॥ रागादिव्युत्सर्गः, क्षामणा, निन्द्य- | १७१* क्षीरनयनोदकयोः सागरसमत्वम्।। संवरणादि, लेश्याभयगुप्त्यादीनां निन्दादि, ममत्वपरिज्ञानादि, त्यागादाने। आत्मनो ज्ञानत्वादि, आराधना- | १८१* यावल्लोकप्रदेशं प्रतियोनि च मरणं, | २१२* संगशल्यत्यागः, गुप्तिसमितिशरणं, निन्दादि, आत्मन एकत्वादि, संयोग बालमरणानि, मात्रादिसम्बन्धबहुता, उपदेशबलेन तपःपोतधरणम्। ,, मूल दुक्खं, असंयममिथ्यात्वादि- एकस्य कर्मकरणादि, गतिचतुष्क | २१७* कन्दरासु दुर्गेऽप्यर्थसाधनं, किं पुनः परिज्ञानादि, अपराधक्षामणा, वेदनादेः स्मरणेन पण्डितमरणम् ।,, साबले जिनोक्तिश्रवणे च, बालबन्मायात्यागेन ऋजोनिर्वाणम्। | २०९* पण्डितमरणे फलं, विधिः, सर्व- शिलातलगता धन्याः। पुद्गलानामाहारपरिणामिते, नरक- | २२१* परिकर्मण आवश्यकता । १६२* भावशल्यदोषाः। म्लेच्छजातिभ्रमणम् , कामार्थ- २२२* तपसा कर्मनाशः। १६५* आलोचनादिना कर्मलघुता, यथा भोजनगन्धशब्दादि, युग्म्यादिसुखै- | २२३* पण्डितमरणान्मरणान्तः। , वत्प्रायश्चित्तकृतिः, यथावृत्तकथनम् । रतृप्तिरत्राणं च, राज्यभोगैरपि, २२५% अनशनादिना पण्डितमरणम् । , तृष्णासुखेच्छायोरच्छेदः, प्रार्थना- | २२६* इन्द्रियसुखसातस्य मोहः। १६७* प्राणारम्भादिप्रत्याख्यानम् । , निन्दा, मुक्तिकारणानि, महाव्रता- २२७* लज्जादिनाऽनालोचकाऽनाराधकाः। १६९* पालनभावविशुद्धस्वरूपम् । रोपः, क्रोधकलहादित्यागः, इन्द्रिय / " ॥१३॥ - Page #168 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां बृहद्विषयानुक्रमः ॥ ९ ॥ २३१* आराधनायाः श्रेयस्त्वं, आत्मनः २५३* सिद्धोपसम्पत्त्यादिना आराधकत्वम्। ॥ ४ अथ भक्तपरिज्ञा ॥ संस्तारकत्वं, जिनवचनानुगमादिना १७ | २८०* वीरनमस्कारः शासनस्तुतिः ज्ञान- ऽमूढसऽज्ञता, प्रमोदे तपोलोपः । १६/२५८* वेदनासु नरकवेदनाना कृतकर्मणा व्यवसायोपदेशः, मोक्षसुखस्या- . २३४* संवरेण कर्मदाहः ज्ञानिनः कर्म- दुःखविपाकानां च स्मरणम्। , बाध्यता, भवसुखस्य परिणामक्षयश्च । १७ २७२* अभ्युद्यतमरणं महापुरुषसेवितं, दारुणता च। २० २३९* मरणे पदस्याप्युपकारः। , तपःस्नेहपानं, आराधनापताकाहरणं, | २८३* आज्ञाऽऽराधनात् शाश्वतसुखं, ज्ञाना२४०* धर्मस्य भूतहितत्वादित्वम् । , कर्मवल्लीच्छेदः, भवत्रयेण मुक्तिः, । द्याराधनं, अभ्युद्यतमरणेनाविकला. २४४* श्रमणत्वाद्यनुध्यानं, निषिद्धत्यागः, रङ्गावतारः, बद्धकक्षता, कषायादि- राधनम् । २० उपध्यादेरचिन्तनीयादेरसंयमादेश्व नाशेन पताकाहरणं, जीवनमरणयो- २९०* भक्तपरिज्ञा(३)द्यभ्युतमरणं, व्युत्सर्गः। रचिन्ता, उद्यतभावत्वं उत्कृष्टजघन्य- सविचाराविचारमाद्यं, धृतिबलविक२४६* एकेनापि पदेन प्रत्याख्यानात्समाधिः। मध्यमाराधनाफलम् । लानां प्रशमसुखपिपासितादीनां २७५ सर्वभूतसाम्यादि धीरमरणं प्रत्या- भक्तपरिज्ञा। २५१* अर्हत्सिद्धाचार्योपाध्यायसाधूना ख्यानफलं च । | २९१* भवस्य दुरन्तता। २० मङ्गलत्वादि। . ३०४ नत्वा भक्तपरिज्ञविज्ञप्तिः, आलो " | Page #169 -------------------------------------------------------------------------- ________________ श्री उपांगादिविषयानुक्रमे प्रकीर्णकानां बृहद्विषयानुक्रमः चनादिप्रतिपत्तिः, वन्दनं, शुद्धि- हारत्यागः, चैत्यवन्दनं, सङ्घक्षामणा, सदर्शनस्यापर्यटनं, दर्शनरहितस्याहेतुराराधना, बाल्यादालोचनादानं, आचार्यादिक्षामणा, अपराधक्षामणा, सिद्धिः, सदर्शनस्य जिननामदर्शनप्रायश्चित्तप्रतिपत्तिः,महाव्रताधारोपणं, मृगावतीवत्पापक्षयः । २३ स्यानर्थ्यता, अक्षयसुखहेतुता च। २४ यावज्जीवप्रतिज्ञाप्रत्यर्पण; उपस्थापना, | ३२७* अनुशास्तिस्वरूपम् । ३५०* अहंदादिभक्तिः, दुर्गतिनिवारणं, देशविरतस्याणुव्रतारोपणा २१| ३३४* मिथ्यात्वच्छेदः, सम्यक्त्वभावना, परम्परसुखप्राप्तिश्च, नाभक्तिमतो ३१.* गुरुसङ्घपूजा, जिनेन्द्रभवनादिषु वीतरागभक्तिः, नमस्काररतिः, निवृतिः, अभक्तिमानूषरे शालीवापी द्रव्यदानादि, संस्तारकाव्रज्या, स्वाध्यायोद्यमः, व्रतरक्षा, शल्य- अबीजसस्येप्सुः अनभ्रवर्षेप्सुश्च चरमप्रत्याख्यानं, भक्तपरिज्ञाप्रति- त्यागः, इन्द्रियदमः, कषायधातः, मणिकारदृष्टान्तः। २४ पत्तिः । मिथ्यात्ववर्जन, दृढसम्यक्त्वता, | ३५६* संसारक्षयकारणो नमस्कारः, ३१.४* क्षेत्रप्रतिलेखना, त्रिविधाहार नमस्कारकुशलता च । संसारोच्छेदः, मेण्ठदृष्टान्तः, तं प्रत्याख्यानं, द्रव्यदर्शन, भुक्त्वा. ३४४* मृगतृष्णावदधर्मात्सुखेच्छा, विना द्रव्यलिङ्गत्वं, आराधनाहस्तः, ऽपि संवेगः, शुभध्यानम् । " अग्यादेरपि तीव्र मिथ्यात्वं, दत्त सुगतौ रथा, सुदर्शनदृष्टान्तः। २५ ३१७* समाधिपानं तल्लक्षणं फलं च। , इच साधुद्वेषद्व्यसनं, सम्यक्त्वप्रति- | ३६३* ज्ञानं, हृदयपिशाचवशीकरण, ३२५* सङ्घनिवेदनमुत्सर्गश्च, चतुर्धाss- छानि ज्ञानादीनि, जिनशासनरक्तता, | हृदयकृष्णसर्पोपशमनं, मनोमर्कट "" ॥ ९५॥ Page #170 -------------------------------------------------------------------------- ________________ श्री उपांगादि विषयानुक्रमे ॥ ९६ ॥ बन्धनं, संसारेऽप्यनाशकारणं, यवर्षेः चिलातिपुत्रस्य च दृष्टान्तः । २५ ३७१* जीववधत्यागः, आत्मौपम्येन दया, अनन्यधर्मत्वं, वधे सम्बन्धिवधः, दयायां स्वदया, हिंसाफलं दुःखं, अहिंसाफलमारोग्यादि, चण्डाल २६ दृष्टान्तः । ३७६* यतेरपि भाषादोषेन लेपः सत्यं प्रशस्तं, सत्यवचसो विश्वासादि, इतरस्य पाषण्डचाण्डालता, वसुदृष्टान्तः । २६ ३८१* अदत्तदन्तशोधनस्यापि त्यागः, अर्थहारी जीवितहारी, अदत्तं लोक "" धर्मविरुद्धं, दारिद्र्यादिहेतु:, श्रावकपुत्रो दृष्टान्तः । ४०५* कामा दोषहेतवः, दुःखावहा मैथुनसज्ञा, कामो भुजङ्गोपमः, ललकवेदना, वणिजः कुबेरदत्तस्य च दृष्टान्तः, महिला दोषवढ्यः, दुःखसमुद्रपातहेतु:, नदीवद् गुरुगिरिभेदिन्यः, महिलासु भुजङ्गीष्विवाविश्वासः, निधनकारिकाः, हृदयहारिकाः वध्यमालाबद्विनाशिक : मालतीव मर्दनासहाश्च, देवरतिनृपदृष्टान्तः, शोकदुरितादिकारिण्यः अपलापनस्थानं घनमालावन्मोहविषयवर्द्धिन्यः चारित्र प्राणनाशिकाः मुनिमनोविद्राविकाश्च सिंहगुहा वासिमुनिदृष्टान्तः, नंदीवन्निमज्जिकाः, तारुण्यं महार्णववत् । २८ ४०९* सङ्गवर्जनं, सङ्गेन मारणादि, मणिपतिदृष्टान्तः, निःसङ्गस्य चक्रिणोऽप्यधिकं सुखम् । २८ ४१६* निदानस्वरूपं, रागद्वेषमोहभेदाः, गङ्गदत्त विश्वभूति चण्डपिङ्गलदृष्टान्ताः, काचन वैडूर्यहारणं, दुःखक्षयादिप्रार्थनं, निदानादिरहितः शिवसाधकः । ४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा स्थिले नवद् विषयाः, सङ्गे परिश्रमः, कदलीव मिस्सारा विषयाः, प्रोषित २९ प्रकीर्णकानां बृहद्विषयानु क्रमः ॥ ९६ ॥ Page #171 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां बृहद्विषयानु क्रमः ॥ ९७ ॥ प्रियादिका(५)दृष्टान्ताः, विषया. | ॥५ अथ तन्दुलबचारिकम् ॥ ७ मातापित्रङ्गानि । पेक्षस्यं भवः। २९/ ४५०* मङ्गलादि, अभिधेयनिर्देशः। ३१/ ८ गर्भगस्य नरके उषपातः । ४२९* इन्द्रियदमः, आराधना, क्रोधा- ४५५* गर्ने दिनरात्रिमुहूर्तश्वासमानम् । ३२ ९ गर्भगस्य देवलोके उपपतः। दिनिग्रहः, सुखदुःखे तद्भावाभावजे, | ४६१* योनिऋतुवीजकालमानम्। , १० गर्मगस्य तानत्वादि । नन्दपरशुरामाद्या दृष्टान्ताः। ३० ४६३ ख्यादीनां रक्ताद्युत्कटत्वं, स्थानं, | ४६८* पधैर्गर्भस्वरूपम्। . ४४७* अनुशास्तिपार्थना, परीषहादि- पितृपुत्रसंख्या, गर्भस्थितिः। ,११,४७,* स्त्रीत्वा(५)बन्यतरजन्म ३६ संभवे प्रतिज्ञास्मारणं, अवन्ती| २ ओजआहारः १२ पादादिना जन्म । सुकुमाल दृष्टान्तः, भवनगण्य, ३ कललार्बुदपेशीप्रभृत्यवस्था, शिराधमनी- | ४७१* द्वादश वर्षाणि गर्भस्थितिः । धर्मयानदुर्लभता, चिन्तामण्यादि- | रोमादिसङ्ख्या । ३३४७३* जन्मदुःखादिना जातिस्मरणाभावः वदपूर्वता, नमस्कारस्मरणेन प्राण ४ गर्भगस्योच्चाराद्यभावः, सर्वाहारस्य । मातुर्वेदना च । त्यागः, जघन्यतः सौधर्मे उत्कृ | श्रोत्रादीन्द्रियतयोपचयः। , ४७७*. अशुचिस्वरूपम् । ष्टतोऽच्युते सर्वार्थसिद्धौ वा. उप- [५ कवलाहाराभावः, सर्वत आहारादि, ४८८* बालादि (१०) दशास्वरूपम् । ३७ संहारः। रसहरणीशिरास्वरूपम् । , १३, ४९१* दशाक्षेपणोपक्षेपाद्यवस्था । ३८ |६ ओज आहारः, रसहरण्याऽऽहारः। ३४| ४१६* सुखिनोऽपि धर्मकर्तव्यता, दुःखिनो Page #172 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे कीर्णकानां वृहाद्वषया नुक्रमः ॥९८॥ बाद ACEARN विशेषेण, सुखप्राप्तये दुःखवारणाय | राज्युच्छ्वासादिमानम्। ४४ नार्यादितत्पर्यायव्युत्पत्तिश्च । ५२/ च धर्मः, जातिकुलादिपुरस्कारश्च | ५२९* आयुषि निद्रादिविभागः, धर्माकरणे | ५७६* स्त्रीचरित्रस्वरूपे। . पुण्येन। ३८ पश्चात्तापः, आत्मज्ञानोपदेशः, जीवि- | ५८३* जडस्य सर्व निरर्थक, पुत्रादि १४ वातिकादिरोगबहुलत्वेन शोभना तादीनां नदीवेगादिसमत्वं, भवस्य नालम्बनं, मरणे द्वितीयो धर्मः, धर्म एव भविष्यन्ती धर्मचिन्ता। जरामरणव्याप्तत्वम् । ४५ त्राणशरणादि प्रीतिकरादिश्च, भोगज्ञाने१५ युगलधार्मिकपुरुषवर्णनम् । ४०/ १७ पृष्ठकरण्डकपांशुलिकादिमानादि, न्द्रत्वादि राज्यादि च धर्मफलम् । ५३ १६ संहननसंस्थानवर्णनम् । ४१ अधोगामिन्यादिषिरास्वरूपं, पित्तधारि- | ५८६* उपसंहारः, उपदेशश्च। ५०१* संहननसंस्थानादिहानिः। ण्यादिशिरामानं रुधिरादिमानं च । १६ ॥६ अथ संस्तारकप्रकीर्णकम् ।। ५२२७ वर्षशताशीर्वादे युगायनर्तुमास- ५३१* अन्तर्बाद्यपरिवर्तजुगुप्सा, आच्छा- | ५८७ वर्धमाननमस्कारादि । पक्षरात्रिदिवसमुहूर्तेच्छिाससंख्या, दनायै रम्यता। ४० ६०० सस्तारकत्यारावा ६००* संस्तारकस्याराधनादिस्वरूपत्वं, तन्दुलसङ्ख्या मुद्गलवणस्नेहपट- | १८ मनुष्यशरीरस्याशुचिता। ४७ भूतग्रहणाद्युपमा च, देवेन्द्रध्येयत्वं, शाटकसङ्ख्या , समयोच्छ्वासप्राण- | १६८, १९% विषयवैराग्यं, स्त्रीनिन्दा, | सत्यस्मिन् सिद्धिपताका, शुक्लध्यानस्तोकलवमुहूर्तस्वरूपं, नालिका- | बहिःपदार्थमनोहरता। ४९ केवलज्ञाननिर्वाणलाभः, श्रामण्यस्योछिद्रस्य तदुदकस्य च स्वरूपं, वर्षे | २० स्त्रीणां प्रकृतिविषमत्वादि(९३)स्वरूपं, | त्कृष्टता। म ASSAR ६४ ॥ Page #173 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे ६१४* संस्तारकस्य परममङ्गलता, तद्वतः, सेवितगच्छा अपि भवे मनाः । ५६ शिष्ययोश्वाराधनायां दृष्टान्ताः। ५९/प्रकीर्णकानां शौयं, परमार्थलाभः, बसुधारोपमा, | ६३८* अन्तेऽपि संस्तारकादात्मनः पथ्यम्। ६७८* सागारप्रत्याख्यान, पानकव्युत्सर्जनं च वृहविषयानु क्रमः कल्याणरत्नमालारत्नाहरणं, निर्वाण सर्वसङ्घक्षामणा, सर्वापराधक्षामणा , लाभाश्रवनिरोधाद्यर्थत्रिकत्वात्तीर्थ- ६४०* आत्मैव संस्तारका, संस्तारके यथा- | ६८४* उत्तमार्थानुमोदनं, चतुर्गतिसुखत्वं, निर्वाणस्य राज्यत्वं, राज्या- ख्यातत्वम् । दुःखस्मरणं, नरकेऽवशातनं, देवभिषेकता, परमार्थता, देवानाम- ६४१ वर्षारात्रे तत्वा हेमन्ते संस्तारकः। मनुजत्वे पराभियोगः, तिर्यक्त्वे पि विनयः, चन्द्रादिवत्प्रेक्षणीय भीमवेदनादि, अतीतजन्ममरणात्वादि । ५९ ७७४* अर्णिकापुत्रस्य स्कन्धकशिष्याणां नन्त्यम् । ६२९* संस्तारके श्रमणस्वरूपं, शुद्धा । दण्डकस्य सुकोशलः, अवन्ती- ६८६* मरणभय जन्मदुःखचिन्तनाच्छरीशुद्धसंस्तारकस्वरूपम् । ५ सुकुमालस्य कार्तिकार्यस्य रात्मान्यत्वचिन्तनाच्च ममत्वोच्छेदः । ६३७* संस्तारके प्रथमदिवसे लाभबहुता, धर्मसिंहस्य चाणक्यस्य अमृत प्रतिसमयं कर्मक्षयः, तत्र चक्रिणोड- घोषस्य चण्डवेगस्य ललितघटायाः ६८८ कायममत्वेन निर्विशेषदुःखम्। ६० प्यधिकं सुखं, नाट्याजिनवचने सिंहसेनस्य कुरुदत्तस्य चिला- ६२२* सङ्घस्य आचार्यादेः श्रमणपस रतिः, वीतरागस्य विशुद्ध सुख, | तीपुत्रस्य मजसुकुमालस्य वीर- | सङ्घस्य जीवराशेश्च क्षामणम् । Page #174 -------------------------------------------------------------------------- ________________ ६२ श्रीउपांगादि | ६९४ क्षामितातिचारादिरनन्तभवकर्मः | स्ततस्तत्परीक्षा । न्दता, शिष्यवर्गानोदने आज्ञा- प्रकीर्णकानां विषयानुक्रमे क्षपणम्। ६. ७२०* उन्मार्गस्थितमूरिलक्षणम् । विराधना। ६४ाबहद्विषया नुक्रमः ॥१०॥ ७०९* अनुशास्तिः, गिरावप्युत्तमार्थ- ७२२* आचार्यस्याप्यालोचना। ,७२८* गच्छकुगच्छलक्षणं गीतार्थमहिमा ) साधनं, धर्मार्थे शरीरत्यागः, संस्ता- | ७२५* सङ्ग्रहादिहीनः सामाचार्यग्राहकः | अगीतार्थनिन्दा च अगीतार्थकुशीरात्कर्मवल्लीकम्प , ज्ञानिनो बहु- मार्गादेशकश्च सूरिर्वैरी। लादिसंसर्गवर्जनम् । कर्मक्षयः, संस्तारात्तृतीये भवे । ७२७* स्मारणादिमान् भद्रकः गुर्वबोधकः | ७५९* कुगच्छर क्षणम् मुक्तिः, सङ्घस्य महामुकुटत्वं चन्द्रक शिष्यो वैरी । | ७६७* गच्छावासे फलं, गच्छवासिलक्षणं च। वेधसमत्व संस्तारकस्य, उपसंहारश्च। ७२९* गुर्वनुशासनविधिः। . ६१ ७३०* सचारित्रिलक्षणम् । ,७६८* आहारकारणानि। ॥ अथ गच्छाचारप्रकीर्णकम् ॥ ७४०* सन्मार्गोन्मार्गस्थितसूरिलक्षणानि। , ७७५* ज्येष्ठसन्मानं आर्याकल्पाभोगः । ७१०* मङ्गलाभिधेयादि । ७४५* शुद्धकथकस्य संविग्नपक्षता संविग्न । तदङ्गोपाङ्गाध्यानं च गच्छे। S७१६* गच्छवासेऽपि तन्निरपेक्षाणां भव- | पक्षलक्षण च । ६३ ७७९* आर्यासंसर्गवर्जनम् । वृद्धिः, निपुणगच्छे वासः । ,७४८* केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- ७८०* भ्रष्टचारित्रस्य निग्रहः । ७१७* गच्छस्य मेढ्यादिभूत आचार्य- श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ | ७८४* संनिहितादिवर्जन, निभृतस्वभाव- ॥१०॥ Page #175 -------------------------------------------------------------------------- ________________ श्रीउपांगादिविषयानुक्रमे प्रकीर्णकाना बृहाद्वषयानु क्रमः ॥१०१॥ त्वादि, नानाभिंग्रहाः, पृथ्व्याद्यः । आर्याऽध्यापनवर्जन, स्त्रीराज्यकुत्सा, कथा, क्लेशः, अनालोचन, वेष्टः पीडकत्वं च। मण्डल्यामार्याऽनागमः, कषाया- लादिप्रयोगे दुर्गच्छता आर्याणाम् ।६९ ७८५* खर्याप्रमार्जनेन दयाहीनत्वम्। ,, नुदीरकत्वं, कषायरोधः, बहवो- ८३१* प्राघूर्णकाबत्सलत्वं गतिविभ्रमादियु७८६* जलवर्जनं, ज्वलनोज्ज्वालनबर्जन, गीतार्थाः, अशूनत्वं, चारित्रोज्ज्व- तत्वं बहुश उच्छोलनादि च न गच्छे। यतनया स.रूपिकादिभिः कारणं, लत्वं, क्रयविक्रयवर्जन, सुविहिते ६९ पुष्पादिसंघट्टनादिवर्जनं, हास्यकी वासश्च । ६८ ८४०* तरुणी स्थविरान्तरा, धावनादि- . डादेः स्त्रिया बालादिकानामपि ८१६* उपाश्रयस्यैकक्षुल्लादिना क्षुल्लि वर्जिका, समीपे न खराद्याः, पशवः न करतनुस्पर्शस्य च वर्जनम् । ६७ कादिना वा न रक्षा। भुक्तयोगादि, अनालस्यादिगुणा- | ७९४" अर्हतोऽपि स्त्रीकरस्पर्श निर्गुणत्वम् ।। ८१७* बहिःश्रमणीवसतौ दुर्गच्छत्वम् । , श्चार्याः संविनादिगुणाः, उत्तरप्रत्युत्तर | ८२०* एकाकिश्रमणश्रमणीजल्पे जकार- वर्जिकाः गणिनीपृष्ठिस्थितभाषिका, ८१४* अयोग्यादीक्षणं, निर्गुणनिर्धाटनं, __ मकारादिजल्पे गृहस्थभाषाजरूपे च गुप्तिविभेदानाख्यायिकाश्च । ७० शुषिराणामपरिभोगः, शुक्ल वस्त्र, दुर्गच्छत्वम् । ,, ८४२* विहारभेदेऽदर्शनादि, धर्मोपदेश हिरण्याद्यस्पर्शः,आर्या प्रतिग्रहाभोगः, ८२८ चित्ररूपत्वं, सीवनादि, सविलास- मुक्त्वा न भाषणम् ।। तदौषधाभोगः, एकस्त्रीसङ्गवर्जनं, गत्यादि, गृहस्थगृहे कथा, रात्री- ८४३* गृहस्थभाषायां मासोपवासाद्यपि 363RESECSSC man ॥१०॥ Page #176 -------------------------------------------------------------------------- ________________ प्रकीर्णकानां बृहद्विषयानुक्रमः श्रीउपांगादिनिष्फलम् । चैत्यपूजादिषु वया॑वयनक्षत्राणि।। ॥९ अथ देवेन्द्रस्तवाकीर्णकम् ॥ विषयानुक्रमे ८४६* महानिशीथादेरुद्धारः, उत्तमता ७३/ ९२९* मङ्गलाभिधेयादि । गच्छाचारस्य फलं च। , ८९१* बवादीनि करणानि, तदानयनो- | ९३४* श्रावककृता वीरस्तुतिः । ॥ ८ अथ गणिविद्याप्रकीर्णकम् ॥ पाय:, निष्क्रमणादिषु ग्राह्याणि च । | ९३८* देवेन्द्रतद्वाससंख्यास्थिति८४७* अभिधेयप्रामाण्यम् । भवनबाहल्यादिरतिलयनो. ८४८* दिवसतिथिनक्षत्राद्यभिधेयनिर्देशः, ८९३* निष्क्रमणादिषु गुर्बादयो वाराः ।। रवासावध्यादिप्रश्नाः। ८४२* दिवसरात्र्योर्बलाबलत्वम् । ९०१* रुद्रादिमुहूर्तानां छायामानं, तत्कृ- | ९४२* उत्तरस्योपक्रमः। ८५६* प्रतिपदादितिथीनां फलं बलाबलं च। त्यानि च । ९७३* भवनपतीनामिन्द्राः , तद्भवनसङ्७१/ ५१४* शकुनानां पुंस्वादित्वं, तत्कृत्यानि, ख्या, उत्तरदक्षिणभेदेन स्थितिः। 10 ८८६* गमनादिषु नक्षत्राणि सन्ध्याग चलस्थिरराशिहोरादिकृत्यानि। ७४ तद्भवनस्थान, तद्भवनस्वरूपाऽऽ. तादीनां स्वरूपं फलं च, पादपोप- ९२२* निमित्तानां स्वरूपं, तत्कार्य, तत्प्रा- यामादि, दक्षिणोत्तरभेदेनेन्द्राणां गमनविद्यालोचोपस्थापनादिबल्यं च । नामानि, भवनसङ्ख्या , अग्रमहिषीकार्यारम्भविद्याधारणमृदुकर्म- ९२८ तिथ्यादिषु निमित्तान्तेषु बला- सङ्ख्या। भिक्षागुरुपतिमातपः कर्मोपकरण- बलविचारः । २७८ जम्बूद्वीपादिसमश्रण्या आवासादी ॥१०२॥ Page #177 -------------------------------------------------------------------------- ________________ श्रीउपांगादि-भा सङ्ख्या , असुरादीनामावासस्थानम्।। महाऽल्पद्धिकत्वं, अभ्यन्तर ऽऽवरणं च । प्रकीर्णकानां विषयानुक्रमे बाह्यनक्षत्रत्वं च। ८२/१०८६* नृक्षेत्राबहिरवस्थिता ज्योतिष्काः, बृहद्विषया नुक्रमः ॥१.३॥ ९९४* चमरादीना(२०)वैक्रियशक्तिमानम्। १००८* जघन्योत्कृष्टनिर्व्याघातेतरत्तार- परस्परान्तरितत्वं, अन्तरमानं, | कान्तरम् । एकशशिपरिवारश्च। ८६|| १००८ व्यन्तराणां भेदास्तन्नामानि च, तद्व- १०३६* अभिजिदादीनां चन्द्रसूर्य- १.९०* ज्योतिष्काणां परापरे स्थिती। , सतिः, भवनस्थान, भवनविस्तारः, योगकालः । ८३ १०९६* द्वादश कल्याः , अवेयकेषु नान्य- 2 दक्षिणोत्तरभेदेनेन्द्राः, तरिस्थतिश्च ।। १०६३* जम्बूद्वीपादिषु चन्दसूर्यग्रहनक्षत्र- | लिङ्गेनोत्पादः, व्यापनदर्शनानां तारकसङ्ख्या, पिटकानि, अवेयकेषूत्पादः। १०१२* ज्योतिष्कानां भेदाः, विमा- पतयः, मेनुचराः। ८५११११* सौधर्मादिषु विमानसङ्ख्या, नाकारः, ज्योतिश्चक्रबाहल्यं, १८६७* ज्योतिष्कचारेण सुखदुःखविधिः। स्थितिः, नवौवेयकनामानि, चन्द्रसूर्यनक्षत्रग्रहताराणां तद्विमानसङ्ख्या, स्थितिश्च । ८८ विष्कम्भादि। ८१ १०६९* तापक्षेत्रस्य वृद्धिहानी, बहि- १११४* अनुत्तराणां नामानि, दिव्यवस्था, १०२१* विमानवाहकामराः। ८२ रन्तः संस्थानम् । स्थितिश्च। १०२६* चन्द्रादीनां मन्दीघ्रगतित्वं, १०७५* चन्द्रस्य वृद्धिहान्यादि, राहुगा- | १११८* कल्पनैवेयकानुत्तरसंस्थानानि, XIXUEUWVLIVNE Page #178 -------------------------------------------------------------------------- ________________ श्रीउपांगादिविषयानुक्रमे क्रमः ॥१०४॥ सिटिता 'तदाधारः। विमानानां सङ्ख्या, वैमानिका- | १२३०* सिद्धानां स्थानं, प्रतिघातादि, प्रकीर्णकानां ११२५* भवनपत्यादीनां लेश्यावर्णः, द्यल्पबहुत्वं च । ९० ____ संस्थानं, त्रिभेदावगाहना, अन्यो- बृद्विषयानुशरीरमानं, स्थित्यनुसारेण शरीर- ११५२* सौधर्मेशानयोर्देवीविमानसङ्ख्या , | न्यावगाहना, लक्षणं, स्पर्शना, मानकरणम्। ८९ अनुत्तराणां सुखस्पर्शगन्धाः, ज्ञानदर्शने, सुख, म्लेच्छदृष्टान्तः, | ११२६* विमानपृथ्व्योर्मानं द्वात्रिंशच्छ एकगर्भाश्च । नामानि, अव्याबाधत्वं च । ९५ तानि । ,११६०* स्थितिविशेषेण देवानामाहारो | १२३५* अर्हतां वन्दनमहिमस्तुति११३०* कायस्पर्शरूपशब्दमन:प्रवीचारा- | वासकालः। सिद्धिदानकीर्तनेनोपसंहारः। ९६ प्रवीचाराः। .११६८* सौधर्मादीनामवधिविषयः, ॥१० अथ मरणसमाधिप्रकीर्णकम् ।। 191 ११४४* विमानानां गन्धस्पर्शवर्णनं, नारकाद्या अबधेरबाह्याः। , १२३६* मङ्गलाभिधेयादि। ९६ ऊर्ध्वलोकविमानानां आवलिका- १२००* सौधर्मादिषु पृथ्व्या बाहल्यं. १२४५* अभ्युद्यतमरणे गुणवदाचार्याय प्रविष्टानां पुष्पावकीर्णानां च विमानानां वर्णः देवदेवीवर्णनं, शिष्यपृच्छादि । सङ्ख्या स्थान संस्थानं पर प्रासादासनवर्णनं च । ९३/१२५१* आराधनोपदेशः दर्शनज्ञानास्परस्थितिः प्राकारादिभेदाश्च । ९० १२०६* सिद्धशिलाया अन्तरं संस्थान- | द्याराधना च। ११४७* भवनानां भौमनगराणां ज्योतिष्क- मायामादि बाहल्यं च। ९० १२५५* दर्शनाऽऽराधना तत्फलं च । ॥१०४॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीउपांगादि विषयानुक्रमे १०६ प्रकीर्णकानां ॥१०५|| १२५८* बालपण्डितमरणानां फलं, पण्डित- अष्टादशविधः, कल्पः आलोचकमरणस्वरूपम् । गुणाः, उपस्थापनास्थानानि(१०), | १३९३* सम्यक्त्वचारित्रप्रशंसा।। १०७हाद्वषयानुः क्रमः १२७७* परिकर्मविधिः। अतिचारालोचना, यथावत्कथनं, | १४२३* शुद्धिरुपध्यादित्यागः, तप१२९३* पण्डितमरणविधिः। १०० द्रव्यभावशल्यवर्जन च। १०२ उद्यमः, परिकर्म, विषयत्यागः, १३०१* कान्दर्पिकाद्या (५)भावनाः। ,, | १३४४* अनाराधकाराधकलक्षणं आलो- | संलेखना च। १०९/ १३०४* समाधिप्राप्त्यप्राप्तियोग्याः। १०१ चनायाः तत्फलं तद्विधिश्च । १०३, १४४२* 'कषायविषयवर्जनं, समिति| १३१०* धर्मप्राप्तिदुर्लभता, कामानां १३५७* शस्त्रादिभ्योऽधिकं शल्यं दुर्लभ- गुप्तियुक्तता, रागादेर्दुःखादि। . तुच्छता, विषयतृष्णानिन्दा च।,, बोधित्वहेतुश्च, शल्यभेदाः, बति- हेतुत्वं, अनिदानता च । ११० १३१२* बालमरणस्वरूपम् । सेवाकारणानि, अज्ञातापराधक्षा- | १५३५* आतुरप्रत्याख्यानाध्ययनम् । ११६ १३१३* मोहिनोऽप्यालोचनायामाराधक- ... मणा च। १०४ १५५८* सिद्धाद्युपसंपत्तिः, वेदनायांत्वम्। १३६१* आलोचनादोषाः(१०),प्रायश्चित्त. सालम्बन, अभ्युद्यतमरण, आराधना१३२७.* आलोचनसंलेखनाक्षामणादि विधिश्च । " विधिः, उत्कृष्टमध्यमजघन्या(१४)मरणविधिः। १०२ १३६३" द्वादशभेदं तपः। १०५ राधनाफलं, धीराधीरयोमरण ५.३३२ विनयफलं, शुद्धिकारकस्वरूपं, १३८४ स्वाध्यायप्रशंसा, श्रुतयोगफलं च।। सुविहितस्य वैमानिकत्वादि। ११८ Page #180 -------------------------------------------------------------------------- ________________ उपांगादि- षयानुक्रमे प्रकीर्णकांन बृहद्विषयानुक्रमः १०६॥ - १५६९* अविचारानशनकारकगुणाः, घातादि वैतरण्यादि च, तिर्यक्षद्वेगः, निर्यामकगुणाश्च। " नरत्वे भीषणता, समुद्रे वृक्षाग्रे च १५८९* आचार्यादिक्षामणा, अनशन वासः, कृतं मातुर्दुग्धं नयनोदकं च कारकस्वरूपं, स्नेहदीपक्षयवत्क्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३. संस्तारकस्य, तस्य विधिः स्थानं, | १७६०* आराधकलक्षणं आतंरौद्रयोः । चतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जनं वेदनासहन,सन १६१४* निर्यामणाविधिः, अप्रमादक्षमादि कुमारस्य, जिनधर्मश्रेष्ठिन: कुटुम्बवैराग्यं च।। १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु१६३९* गतिषु सुखदुःखे वेदना क्लेशः ।। मालस्य नमःसेनस्य अवन्तीसुकु जन्ममरणे च गर्भवासदुःख, जन्म- मालस्य चन्द्रावतंसकस्य दमदुःखं, गर्भेऽशुचिता, वैमानिक दन्तस्य स्कन्दकशिष्याणां स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां ऽवतारः गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य । अप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः अहन्नकस्य चाणाक्यस्य द्वात्रिंश- द्घटायाः इलापुत्रस्य हस्तिमित्रस्य सुमनोभद्रादेः जातिमूकस्य स्थूलभद्रस्य दत्तस्य कुरूदत्तसुत स्य सोमदत्तस्य अर्जुनस्य कृष्णस्य ढण्ढनस्य कालवेश्यस्य नन्दकस्य इन्ददत्तस्य अशकटपितुः आषाढभूतेः तिरश्चः वानरयूथपतेः सिंहसेनगजस्य गन्धहस्तिनः भुजङ्गयोश्च दष्टान्ताः। १३२ १७७२* पादपोपगमनविधिः। १३ १७७८* इङ्गिनीमरणविधिः । १७८४* आहारत्यागोपदेशः शिलातलादावनशनं च। १३५ ॥१०६॥ Page #181 -------------------------------------------------------------------------- ________________ १४२ श्रीउपांगादि विषयानुक्रमे १७८५* भक्तपरिज्ञास्थानम् १३४ | १८९६* मनुष्यजातेवैचित्र्यं नरत्वादेदी । १८९२* उपसंहारः। प्रकीर्णकनां १८०४* उपसर्गे जन्मादेः गतिदुःखानां लभ्य मात्रादेस्त्राणत्वं, दुःखा ॥ इति मरणसमाधिप्रकीर्णकम् ॥ : बृहद्विषया नुपशमकत्वं, रोगादिपीडा, च चिन्तनम् । धर्मस्य दुःखप्रतिपक्षत्वं जिन ॥ इति श्रीचतुःशरणादिप्रकीर्णक नुक्रमः १८७५ भावनाद्वादशकम् । १४० मतमहिमा च । १४२ दशकस्य बन विषयानुक्रमः |शुद्धिपत्रक च शुद्धिपत्रकम् पृष्ठांकः भागः पंक्तिः अशुद्धम् शुद्धम् पृष्ठांकः भागः पंक्ति अशुद्धम् शुद्धम् २९ २१ भिच्छो मिच्छो ६१ २ ९ आहाराभव्यादि, आहारभव्यादि ६१.२ ११ भव्यसञ्झ्यादिजीवा भव्यसझ्यादिजीवा Ni १० २ ४ त्रिंशाधिध त्रिशद्विध० ७६२ १४ कृताभिषेकजिनानयम् कृताभिषेकजिनामा १४ ३ ८ समूच्छिमपंचद्रिय संमूच्छिमपंचेन्द्रिय नयनम् २ १० पृथिव्यादिनाम० पृथिव्यादीनाम०८८ २ १० २ २ पृथ्व्यादिनामा० पृथ्व्यादीनामा० ८ २ ११ I इति श्रीऔपपातिक-राजप्रश्नीय-जीवाजीवाभिगम-प्रशापना-चंद्रसूर्यप्रशप्तियुग्म-जंबूद्वीपप्राप्ति-उपांगपंचकमयनिरयापलिकाचतुःशरणादिप्रकीर्णकदशकानां सूत्रसूत्रगाथानामकारादिक्रमः लघुवृहंश्च विषयानुक्रमः समाप्तः। 8॥१०७॥ श्रीआगमोद्धारसंग्रहे भागः २ Page #182 -------------------------------------------------------------------------- ________________ आचारांगचूणिः उपदेशमाला (पुष्पमाला) उत्पादादिकसिद्धिः उपांगादि-अकारादिक्रमः कथाकोषः कल्पकौमुदी , समर्थनम् , सुबोधिका कृष्णचरित्रम् दशवकालिकम् भा.१,२.(टीकाहार) 10 नमस्कारमाहात्म्यम् नवस्मरणं गीतमराशश्च पर्दूषणादसशतकम् પર્વ દેશના पंचाशकप्रकरणम् 6 शास्त्रकोषोपयुक्ताः ग्रंथाः પંચવસ્તુભાવાર્થ प्रवचनपरीक्षा भा. 1 , , भा. 2 પ્રવચનપરીક્ષાની મહત્તા प्रवज्याविधानकुलकम् प्रज्ञापनासूत्र भा. 1 (टीकाहारि)२ प्राचीनप्रकरणादिसमुच्चयः बृहत्-अंगाकारादि भवभावना भा. 2 ભવભાવના છાયા our भगवतीजी भा.३ (शतक १५थी२३) 4 महावीरचरित्रम् विशेषावश्यक टीका (कोट्याचार्यः) भा. 2 6 श्राद्धदिनकृत्यः भा. 1 3 // प्राप्तिस्थानम्-श्रीजैनानंदपुस्तकालय गोपीपुरा, सुरत. श्राद्धदिनकृत्यः भा. 2 श्रावकधर्मदेशना श्रेणिकचरित्रम् साधर्मिकवात्सल्यम् સાગર-સમાધાન ભા. 1 " , मा.२ सूयगडांगचूर्णिः સૂયગડાંગસૂત્ર (વ્યાખ્યાન૦) सुपात्रदानम् संघाचारभाष्यम् स्वाध्यायप्रकाशः शासनजयपताका शोभनस्तुतिः स्यानसूत्र (व्याभ्यान स... 1) 5 0/