SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादि उपांगादि विषयानुक्रमे जम्बूद्वीप० बृहद्विषयानुक्रमः ॥८६॥ १५१ चन्द्रसूर्ययोरुदनाच्युद्गमनादि- १५७, १०१* नक्षत्राणां चन्द्रेण | १६३, १२०* श्रावणादिषूतराषाढादि- e (दिनरात्रिमानाद्यतिदेशः)। ४८५ दक्षिणोत्तरादियोगः। ४९८ नयनदिनमानपौरुषीमानानि १५२, ९०* नक्षत्रादिसंवत्सरतन्मास- | १५९, १०३* अभिजिदादीनां देवता योगादिसङ्ग्रहगाथा च। ५२१ पर्वरक्षणानि । १५८तारकाणि च १५९, | १६६, १२२* अबस्तनादिस्थान| १५३, ९९* लौकिकलोकोत्तरमास १०३ । ५०० शशिपरिवारादिसङ्ग्रहगाथे पक्षदिवसतत्तिथिरात्रितत्तिथि १६०, ११,* नक्षत्राणां गोत्राणि १२२* चन्द्रसूर्ययोरधस्तना___ मुहूर्त्तनामानि । ४९३ १०७*, संस्थानानि११०, दिषु तारकाः१६४, अष्टाशीति१५४ बचादीनि चलस्थिरकरणानि १.१०। ग्रहादिनामानि परिवारः १६५, तत्तिथिनियमश्च । ४९४ १६१, ११८* अभिजिदादीनां चन्द्र- मन्दरधरणीतलपरस्परज्योति१५५ संवत्सरायेषु चन्द्राद्यादयः, सूर्याभ्यां सह योगकालमानम् । श्चक्र द्यबाधा१६६। ५२४ युगेऽयनादिमानं च । ___ ५०४ १६७, १२७* बाद्याभ्यन्तरोपर्यधो१००* योगादि(१०)द्वारगाथा ! १६२, ११९* कुलोपकुलतदुभयानि नक्षत्रचारश्चन्द्रसंस्थानादि च। ५२५ पूर्णिमाऽमावास्यातन्नक्षत्रकुलो- २६८,१२७* चन्द्रविमानवाहकदेव१५६ नक्षत्रनामानि। पकुलादियोगाः। ५१३/ वर्णनम् । ॥८६॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy