SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादि विषयानुक्रमे १०६ प्रकीर्णकानां ॥१०५|| १२५८* बालपण्डितमरणानां फलं, पण्डित- अष्टादशविधः, कल्पः आलोचकमरणस्वरूपम् । गुणाः, उपस्थापनास्थानानि(१०), | १३९३* सम्यक्त्वचारित्रप्रशंसा।। १०७हाद्वषयानुः क्रमः १२७७* परिकर्मविधिः। अतिचारालोचना, यथावत्कथनं, | १४२३* शुद्धिरुपध्यादित्यागः, तप१२९३* पण्डितमरणविधिः। १०० द्रव्यभावशल्यवर्जन च। १०२ उद्यमः, परिकर्म, विषयत्यागः, १३०१* कान्दर्पिकाद्या (५)भावनाः। ,, | १३४४* अनाराधकाराधकलक्षणं आलो- | संलेखना च। १०९/ १३०४* समाधिप्राप्त्यप्राप्तियोग्याः। १०१ चनायाः तत्फलं तद्विधिश्च । १०३, १४४२* 'कषायविषयवर्जनं, समिति| १३१०* धर्मप्राप्तिदुर्लभता, कामानां १३५७* शस्त्रादिभ्योऽधिकं शल्यं दुर्लभ- गुप्तियुक्तता, रागादेर्दुःखादि। . तुच्छता, विषयतृष्णानिन्दा च।,, बोधित्वहेतुश्च, शल्यभेदाः, बति- हेतुत्वं, अनिदानता च । ११० १३१२* बालमरणस्वरूपम् । सेवाकारणानि, अज्ञातापराधक्षा- | १५३५* आतुरप्रत्याख्यानाध्ययनम् । ११६ १३१३* मोहिनोऽप्यालोचनायामाराधक- ... मणा च। १०४ १५५८* सिद्धाद्युपसंपत्तिः, वेदनायांत्वम्। १३६१* आलोचनादोषाः(१०),प्रायश्चित्त. सालम्बन, अभ्युद्यतमरण, आराधना१३२७.* आलोचनसंलेखनाक्षामणादि विधिश्च । " विधिः, उत्कृष्टमध्यमजघन्या(१४)मरणविधिः। १०२ १३६३" द्वादशभेदं तपः। १०५ राधनाफलं, धीराधीरयोमरण ५.३३२ विनयफलं, शुद्धिकारकस्वरूपं, १३८४ स्वाध्यायप्रशंसा, श्रुतयोगफलं च।। सुविहितस्य वैमानिकत्वादि। ११८
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy