SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे ॥१४॥ श्रीजीवाजीवाभिगमस्य विषयसूचिः १६ अप्कायभेदाः १ शास्त्रभूमिका प्रामाण्यं च २१७ बादराप्कायभेदाः २ अभिगमभेदौ ४ ३ अजीवाभिगमभेदाः ४ अरूप्यजीवाभिगमभेदाः ५ रुप्यजीवाभि० ६ जीवाभिगमभेदाः ७ असंसारसमापन्नभेदाः ८ संसारसमापन्नभेदाः ९ प्रतिपत्तिभेदाः १० स्थावरमेदाः ११ पृथ्वी कायिकभेदाः १२ - १३ सूक्ष्मपृथ्वीकायिक भेदाः १४-१५ श्लक्ष्णबादर पृथ्वीकायौ १७ - १८ वनस्पतिभेदाः, सूक्ष्मवनस्पति भेदाः १९ बादरबनस्पतिभेदाः २० प्रत्येक वनस्पतिभेदाः ७ २१ साधारणबादरवनस्पतिभेदाः ८ २२ त्रसभेदाः ८२३ तेजस्कायभेदा: ९२४ सूक्ष्मतेजस्कायभेदाः ९ २५ बादरतेजस्काय भेदाः १० २६ वायुकायभेदाः २७ औदारिकत्रसभेदाः - २४ २९ त्रींद्रियभेदाः २४३० चतुरिंद्रियभेदाः ३१ पंचेंद्रियभेदाः २५३२ नैरयिकभेदाः २६ ३३ तिर्यक्पंचेंद्रियभेदाः २६ ३४ समूच्छिमभेदाः १० २२ २८ द्वीन्द्रियभेदाः २७ ३५ जलचरभेदाः २७ ३६ समूच्छिम पंचद्रियतिर्यग्भेदाः २८ ३७ गर्भजतिर्यग्भेदाः २८ ३८ गर्भजजलचरतिर्यग्भेदाः २८ ३९ गर्भजस्थलचरभेदाः २९ ४० गर्भजखेचरभेदाः ३० ४१ मनुष्यभेदाः ३० | ४२ देवभेदाः ३१ ३२ ३२ ३३ ३५ ३५ ३६ ३७ ४१ ४२ ४३ ४४ ४५ ४८ श्रीजीवा० विषयसूचिः ॥ १४ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy