SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादिविषयानुक्रमे निरयावलय बृहद्विषया नुक्रमः ॥ ८९ ॥ निरयावलिकासु कालादी(१०)- ११ गर्भस्यानाशः। ., १८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला न्यध्ययनानि । ३ | १२ कोणिकजन्मोत्कुरुटिकायां त्यागः, | दीनामैकमत्यं, युद्धाय निर्गमः, गण५ चम्पापूर्णभद्रश्रेणिकपुत्रकोणिक श्रेणिकग्रहणं च। १२ । (१८)राजसभा, युद्धाय निर्गमः । १८1 पद्मावतीकालीकालकुमारवर्णनाति- |१३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः। देशः। ५ . दायश्च । ६ कालस्य रथमुशलसङ्ग्रामे गमनम् । ६ |१४ श्रेणिकबन्धनं, कोणिकस्य नृप ॥ इति प्रथमाध्ययनम् ॥ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल- | त्वं च । १३/२० सुकालकुमारवर्णनं, शेषाणा(८)युद्धे कालस्य कालकरणकथनम् । ९ १५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं मतिदेशश्च । ८ कालस्य पङ्कप्रभायां हेमामे दशसाग- परशुहस्तस्य गतिः, तालपुटभक्षणं, ॥ इति निरयावलिकायाः प्रथमो वर्गः॥ रस्थितिकतयोत्पत्तिः। कोणिकविलापः, चम्पानिवेशश्च । १४ २१ पद्मादी(१०)न्यध्ययनानि, काल९ युद्धनिमित्तकथनेऽभयस्य वर्णने चित्र- | १६ कालादीनां राज्यभागदानम् । पद्मावत्योः पुत्रः पद्मः, स्थविरास्यातिदेशः चेल्लणायाश्च प्रभावत्याः। | १७ विहल्लस्य सेचनकक्रीडा, हार- न्ते दीक्षा, सौधर्मे देवत्वम्। २० हस्तियुगलयाचनं, विशालागमनं, २०, सुकालपुत्रमहापद्मस्येशाने १० गर्भागमनदोहदपूर्तिः। त्रिर्दूतप्रेषणम् । १७ गतिः, शेषाण्यष्ट?*
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy