SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री उपां० विषयानुक्रमे ॥ २२ ॥ द्वीन्द्रियाणां पुलाकृम्यादिभेदादिः २९ । ३१ त्रीन्द्रियाणामौपयिकादिभेदादिः ३०, चतुरिन्द्रियाणामन्धिकादि भेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः ३१ ३२ ३५ ३२, नारकाणां रत्नप्रभादिमेदादिः संहननविचारः) । ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिम स्थलचराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ । ४१. ३९ गर्भजा जलचराद्याः ३८, जलचराणां मत्स्यादिभेदादिः ३९, ( संहननसंस्थानवर्णनम् ) । ४३ ४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पभेदादिः ४०, चर्मपक्ष्यादयः खेचराः ४१ । ४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४३ असुरकुमारादिभवनपत्यादिदेवानां शरीरादिः । ४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) । ।। इति प्रथमा प्रतिपत्तिः ॥ ५१ ४४ ४८ ४९ ४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरि सर्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६, (स्त्रीत्वादिलक्षणम् ) . ५३ ४८ स्त्रीवेद स्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरखचरकर्मभूमिजादिभवनपत्यादिस्त्रीस्थिति: ४८ । ४९ स्त्रीवेदप्रभेदतिर्यग्मनुष्यदेव स्त्रीकाय स्थितिः । ५७ ६१ ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्योन्यं चापबहुत्वम् । ६४ ५२ स्त्रीवेदबन्धावाघानिषेकप्रकाराः । ६५ SARVAPARVAVA PAAVALE श्रीजीवा० बृहद्विषयानुक्रमः ॥ २२ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy