SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीउपा. विषयानुक्रमे श्रीजीवा० बृहद्विषयानुक्रमः ५ रूप्यरूप्यजीवाभिगमौ ३,धर्मास्तिका- सज्ञालेश्येन्द्रियसमुद्घातसज्ञिवेद- | २२,१-४* सूक्ष्मबादरवनस्पतयः १८, यादयोऽरूपिणः (१०) ४, स्कन्धा- पर्याप्त्यपर्याप्तिदृष्टिदर्शनज्ञानयोगोप- पर्याप्तापर्याप्ताः१९, प्रत्येकसाधारणदयो रूपिणः ५, (धर्मास्तिकायादि- योगाः, अनन्तप्रदेशत्वाद्याहारस्वरूपं भेदौ २०, वृक्षगुल्मादि(१२). सिद्धिः क्रमोपन्यासप्रयोजनम् )। ७ आगतिस्थितिमरणसमुद्घात भेदाः, (एकबहुबीजादि, एकाखण्ड. संसारासंसारसमापन्नजीवाः ६, अन- गतिनिरूपणं (स्वल्पानाभोगसंभवात् शरीरसमाधानम् ) २१, १-४*, न्तर(१५) परम्परसिद्धभेदाः ७। ८ पृच्छा, शरीरपञ्चकव्युत्पत्त्यादि, आलूकादिसाधारणभेदादिः २२॥ २८ संसारसमापन्न प्रतिपत्तिनवकम् । ९ संहननसंस्थानवर्णनं, इन्द्रियस्वरूपं, | २६ तेजोवायुद्वीन्द्रियाद्यास्त्रसाः २३, ९ सस्थावराः। समुद्घातस्वरूपम् )। २१ सूक्ष्मवादरतेजसी २४, सूचीकलाप१० पृथिव्यबवनस्पतयः स्थावराः।, १५ श्लक्ष्णखरबादरपृथिवीकायिकाः १४, | संस्थिताः सूक्ष्माः २५, बादरेऽङ्गा११ सूक्ष्मवादरपृथ्वीकायिकाः। १० लक्ष्णा सप्तधा, पर्याप्ताऽपर्याप्ता च, | रादिभेदादिः २६ । २९ १२ पर्याप्तापर्याप्तसूक्ष्माः (पर्याप्तिस्वरूपं, | शरीरादीनि द्वाराणि, (चत्वारिंशत्- |२७ सूक्ष्मबादरा वायवः, प्राचीनादि शरीरावगाहनादीनि गत्यागत्यादीनि खरपृथ्वीभेदाः) १५। २४ भेदादिः, पताकासंस्थानं, शरीरच द्वाराणि)। २१ १७ अप्कायस्य सूक्ष्मादिभेदादिः १६, । चतुष्कम् । १३ शरीरावगाहनसंहननसंस्थानकषाय- | बादरेऽवश्यायादिभेदादिः। २५/२९ द्वीन्द्रियाद्याः (४) उदारत्रसाः २८, ॥२१॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy