SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे ॥ ३० ॥ १७५, ३५* घातकीखण्डसंस्थानचक्रवालविष्कम्भद्वारचतुष्कराजधानीद्वाराबाधाप्रदेशस्पर्शाद्यिन्वर्थनिमित्तघातकी महाधातकीतद्देवचन्द्रादिप्रभासादि । १७६, ३१* कालोदसंस्थानादि । १७७, ४८* पुष्करवरद्वीपसंस्थानादि मानुषोत्तराभ्यन्तरपुष्करार्द्ध संस्थानादि च । १७८, ८३* समयक्षेत्र विष्कम्भचन्द्रसूर्यप्रभासादिचन्द्रादित्यादिपिटकपङ्क्तिमेरुप्रदक्षिणा मण्डलसंक्रमसुखदुःखकारणचार विशेषतापक्षेत्र वृद्धि ३२९ ३३१ ३३४ शुक्लकृष्णभागपरक्षेत्रचन्द्रादिसंख्याकरणान्तराभिजित्पुष्ययोग:, (ज्यादौ शुभयोगेषणा) । ३४१. १७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादिविष्कम्भपरिरयान्वर्थाः, वर्ष वर्षधरादयोऽर्वागेव । १८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां चारोपपन्नकादित्वं, इन्द्रच्युतौ सामानिकोपसंपत्, षण्मासीविरहः, बहिश्चारस्थितिकत्वादि । ३४७ १८१ पुष्करोदवरुणवरवरुणोदवर्णनम् । हानि संस्थानचन्द्रवृद्धिहा निराहुस्थान- १८२ क्षीरवरक्षीरोदवर्णनम् । ३४५ १८३ घृवतरघृतोदक्षोदवरक्षोदोदस्वरूपम् । १८४ नन्दीश्वरद्वीप, अनकपर्वतसिद्धायतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपजिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः पुष्करिण्यश्च भवनपत्यादीनां चतुर्मास्यादिषु कल्याणकादिषु च महिमकरणम् । १८५ नन्दीश्वरोदवर्णनसंक्षेपः । १८६ अरुणारुगोदारुणवरारुणवरोदा रुणवरावभासकुण्डलादिरुचकादिहारादिप्रभृति सूर्यवरावभासदेवदेवोदस्वयम्भूरमणोदान्ताः । ३७० ३५२ ३५३ | १८८ द्वीपसमुद्रनाम संख्ये १८७, ३५५ ३६५ ३६६ । श्रीजीवा० बृहदूविषयानुक्रमः ॥ ३० ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy