________________
श्रीउपां ० विषयानुक्रमे
॥ ३० ॥
१७५, ३५* घातकीखण्डसंस्थानचक्रवालविष्कम्भद्वारचतुष्कराजधानीद्वाराबाधाप्रदेशस्पर्शाद्यिन्वर्थनिमित्तघातकी महाधातकीतद्देवचन्द्रादिप्रभासादि ।
१७६, ३१* कालोदसंस्थानादि । १७७, ४८* पुष्करवरद्वीपसंस्थानादि मानुषोत्तराभ्यन्तरपुष्करार्द्ध
संस्थानादि च । १७८, ८३* समयक्षेत्र विष्कम्भचन्द्रसूर्यप्रभासादिचन्द्रादित्यादिपिटकपङ्क्तिमेरुप्रदक्षिणा मण्डलसंक्रमसुखदुःखकारणचार विशेषतापक्षेत्र वृद्धि
३२९
३३१
३३४
शुक्लकृष्णभागपरक्षेत्रचन्द्रादिसंख्याकरणान्तराभिजित्पुष्ययोग:, (ज्यादौ शुभयोगेषणा) ।
३४१.
१७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादिविष्कम्भपरिरयान्वर्थाः, वर्ष वर्षधरादयोऽर्वागेव ।
१८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां चारोपपन्नकादित्वं, इन्द्रच्युतौ सामानिकोपसंपत्, षण्मासीविरहः, बहिश्चारस्थितिकत्वादि । ३४७ १८१ पुष्करोदवरुणवरवरुणोदवर्णनम् ।
हानि संस्थानचन्द्रवृद्धिहा निराहुस्थान- १८२ क्षीरवरक्षीरोदवर्णनम् ।
३४५
१८३ घृवतरघृतोदक्षोदवरक्षोदोदस्वरूपम् । १८४ नन्दीश्वरद्वीप, अनकपर्वतसिद्धायतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपजिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः पुष्करिण्यश्च भवनपत्यादीनां चतुर्मास्यादिषु कल्याणकादिषु च महिमकरणम् । १८५ नन्दीश्वरोदवर्णनसंक्षेपः । १८६ अरुणारुगोदारुणवरारुणवरोदा
रुणवरावभासकुण्डलादिरुचकादिहारादिप्रभृति सूर्यवरावभासदेवदेवोदस्वयम्भूरमणोदान्ताः । ३७०
३५२
३५३ | १८८ द्वीपसमुद्रनाम संख्ये १८७,
३५५
३६५
३६६ ।
श्रीजीवा०
बृहदूविषयानुक्रमः
॥ ३० ॥