SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीउपा. विषयानुक्रमे सूर्य विषयसूचिः ॥ ६४॥ अथ श्रीसूर्यप्रज्ञप्तेविषय सूचिः ८ मुहूर्त्तवृद्ध्यपवृद्धी। २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १। ९ दिवसरात्रिविषये मु०। | २२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः । १० सूर्यमण्डलानि। " (२)। आगमस्तुतिः ३। ११ सूर्यमण्डलविषयः। ११] २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीय प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । | २४ प्रकाश्यक्षेत्रपरिमाणम् । ६३ २ समवसरणदिशावर्णनम् । ३ | १४ चीर्णचरणम्। ॥ इति तृतीयं प्राभृतम् ।। ३, १५* प्राभृताधिकाराः १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथमपाभृते प्राभृतप्राभूतनामानि ॥ इति चतुर्थं प्राभृतम् ।। (८)। १६ १७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः। ५, ८* सूर्यस्य प्रतिपत्तयः । १८ विकम्पनमानविप्रतिपत्तयः (६) । ३२] ॥ इति पञ्चमं प्राभृतम् ।। ६, ९११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः । २० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)।३८ ॥इति षष्ठं प्राभृतम् ।। ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथम प्राभृतम् ॥ २८ सूर्यावारकः । ॥ ६४ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy