SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री उपां विषयानुक्रमे । ॥ ६३ ॥ नारकादीनां समुद्वातसंख्या च ३३४ नारकादीनामतीतानागतवेदना समुद्घाताः । ३३५ वेदनाऽऽहारक केवलि समुद्घाताः । ५६२ समुपातमानम् । ३३९ नाकादीनां नारकादित्वे वेद नादिसमुद्वातमानम् ३४१ समुद्घानां जीवानामरूप ५६५ ३३३ नारकादेर्नारकादित्वेऽतीता नागतवेदन समुद्घातमानम् । ५६९ ३३७ तथैव कषायसमुद्वातमानम् । ५७२ ३३८ सर्वदण्डकानां सर्वदण्डकेषु ५६७ ५७५ ५७८ बहुत्वं ३४०, समुद्घातानां नारकादीनामरूपबहुत्वम् ३४१ ५८१ ३४२ नारकादीनामतीतानागतक्रोधादि समुद्घातसङ्ख्या । ५८८ ३४३ क्रोधादिसमुद्घातापबहुत्वम् । ५९० ३४४ नारकादीनां छाद्मस्थिकसंमुद्घातसंख्या | 33 ३४५ वेदनादिसमुद्घातजविश्वयातपुद्गलेभ्यस्त्रिक्रियत्वादि, मारणान्तिकसमुद्घातव्याप्तिश्च । ५९६ ३४७ वैक्रियसमुद्वाते क्षेत्रकालमानं, तेजससमुद्घाते, आहारके च ३४६, क्षेत्र व्याप्तिकिये, लोकव्या पकचर पनिर्जरा पुद्गलज्ञानाज्ञानादि ३५७१ ३५०, २३०* केवलिनः समुद्घातकारणं ३४८, २३०*, आवजकरणकालमानं ३४२, केवलि - ६०१ समुद्घातस्तत्र योगश्च ३५० । ६०५ ३५१ कृतसमुद्घातस्य मनोवचनकाययोगाः ( न षण्मासी शेषे ) । ६०७ ३५२, २३१* योगनिरोधादिरीतिः, सिद्धस्वरूपं च । ॥ इति पत्रिंशत्तमं समुद्धा तपदम् ॥ ॥ प्रशस्तिः ॥ ६११ ६११ ।। इति श्रीप्रज्ञापनाया बृहद्विषयानुक्रमः ॥ प्रज्ञा ० बृहद्विषयानुक्रमः ॥ ६३ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy