________________
श्री उपां विषयानुक्रमे ।
॥ ६३ ॥
नारकादीनां समुद्वातसंख्या च
३३४ नारकादीनामतीतानागतवेदना
समुद्घाताः । ३३५ वेदनाऽऽहारक केवलि समुद्घाताः ।
५६२
समुपातमानम् ।
३३९ नाकादीनां नारकादित्वे वेद
नादिसमुद्वातमानम् ३४१ समुद्घानां जीवानामरूप
५६५
३३३ नारकादेर्नारकादित्वेऽतीता
नागतवेदन समुद्घातमानम् । ५६९ ३३७ तथैव कषायसमुद्वातमानम् । ५७२ ३३८ सर्वदण्डकानां सर्वदण्डकेषु
५६७
५७५
५७८
बहुत्वं ३४०, समुद्घातानां नारकादीनामरूपबहुत्वम् ३४१
५८१
३४२ नारकादीनामतीतानागतक्रोधादि
समुद्घातसङ्ख्या ।
५८८
३४३ क्रोधादिसमुद्घातापबहुत्वम् । ५९० ३४४ नारकादीनां छाद्मस्थिकसंमुद्घातसंख्या |
33
३४५ वेदनादिसमुद्घातजविश्वयातपुद्गलेभ्यस्त्रिक्रियत्वादि, मारणान्तिकसमुद्घातव्याप्तिश्च । ५९६ ३४७ वैक्रियसमुद्वाते क्षेत्रकालमानं, तेजससमुद्घाते, आहारके च ३४६, क्षेत्र व्याप्तिकिये, लोकव्या
पकचर पनिर्जरा पुद्गलज्ञानाज्ञानादि ३५७१ ३५०, २३०* केवलिनः समुद्घातकारणं ३४८, २३०*, आवजकरणकालमानं ३४२, केवलि -
६०१
समुद्घातस्तत्र योगश्च ३५० । ६०५ ३५१ कृतसमुद्घातस्य मनोवचनकाययोगाः ( न षण्मासी शेषे ) । ६०७ ३५२, २३१* योगनिरोधादिरीतिः, सिद्धस्वरूपं च । ॥ इति पत्रिंशत्तमं समुद्धा तपदम् ॥ ॥ प्रशस्तिः ॥
६११
६११ ।। इति श्रीप्रज्ञापनाया बृहद्विषयानुक्रमः ॥
प्रज्ञा ०
बृहद्विषयानुक्रमः
॥ ६३ ॥