________________
श्रीउपां ० विषयानुक्रमे
।। ४५ ।।
३१० जीवानामाहारानाहारादि ।
५१२
५१६
३११ सलेश्यजीवानामाहारादि । ३१२ गत्यादिष्वाहारकत्वादिः । ५२० ॥ इत्यष्टाविंशतितममाहाराख्यं पदम् ॥ ३१३ नारकादीनां सागारोपयोगादिभेदाः ।
५३६
५४०
॥ इति द्वात्रिंशत्तमं संयमाख्यं पदम् ॥ ३१८, २२३* अवधिज्ञानभेदौ । ३१९ अवधिज्ञानविषयः । ३२० अवधिज्ञान संस्थानद्वारम् | ३२१ नैरयिकभवनपति व्यन्तरज्योतिष्कवैमानिकानामवधिः । ५४२ ॥ इति त्रयस्त्रिंशत्तममवध्याख्यं पदम् ।। ३२२, २२४-२२५* परिचारणा । ५४३ ३२३ परिचारणा, आहारविषयमाभोगनम् । ३२४ परिचारणाविषयः ।
३२५ परिचारणाभेदाः ।
३२६ शीतपरिचारणा ।
५३४ | ३२७ शुक्लपरिचारणा ।
५२५
॥ इत्ये कोनत्रिंशत्तममुपयोगाख्यं पदम् ।। ३१४ पश्यत्ताभेदाः (९ ) ( मतिज्ञानाज्ञानयो र्न ) ।
५२९ ३१५ आकारादिज्ञानदर्शनपृथक्त्वम् । ५३१. ॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥ ३१६, २२१* संज्ञाभेदाः । इत्येकत्रिंशत्तमं संज्ञाख्यं पदम् ॥ ३१७, २२२ संयतः ।
५३३
५४४
५४७
५४८
"
॥ इति चतुस्त्रिंशत्तमं प्रवीचारपदम् ॥ ५४१३३०, २२६-२२७* वेदनाभेदाः । ५५३ ३३१, ३३२ वेदनाभेदौ । ५५६ ।। इति वेदनाख्यं पञ्चत्रिंशत्तमं पदम् || २२८* वेदनादिसमुद्घाताः । ३३३ समुद्घातभेदाः ।
६५९
५६१
३३४ नैरयिकेषु समुद्घाताः । ५६२ ३३५ नैरयिकेषु वेदनासमुद्घाताः । ५६५ ३३६ स्वपरस्थाने वेदनासमुद्घाताः । ६७५ ३३७ स्व० कषायस्य समुद्घाताः । ५६९ ३३८ नारकादेर्नारकत्वादौ मारणान्ति
काद्याः समुद्घाताः ।
27
३२८ स्पर्शपरिचारणा ।
३२९ कायपरिचारणा ।
"
५४८
५७३
प्रज्ञा०
विषयसूचिः
॥ ४५ ॥