SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे ॥ ५३ ॥ १२४ रत्नप्रभादीनां चरमाचरमत्वादि विचारः । २३० १५६ रत्नप्रभादीनामचरमचरमतदन्तप्रदेशानां द्रव्यपदेशो भयार्थैरल्प बहुत्वं १५५ अलोकस्य लोकालोकयोरचरमचरमाद्यल्पबहुत्वम् । २३२ १५६ । १५८, १९०* परमाणोश्चरमाचरमा वक्तव्यतादिभङ्गाः (२६) १५७, द्विपदेशादीनां चरमत्वादि १९०* १५८ । १५९ संस्था नतत्संख्याप्रदेशमा नावगाहाः, तच्चरमत्वादि च । १६०, १९१* जीवनारकादीनां गति २४४ २४२ स्थितिभवादिः (११) चरमाचरमत्वं च । २४६ ॥ इति दशमं चरमाचरमपदम् ॥ १६१ अवधारिण्याः भाषायाः सत्यादिता । २४८ १६३ गोमृगादिरुयाज्ञापन्यादिभाषा २५२ १६३ बालादीनां भाषाऽऽहारयोरज्ञानेऽपि प्रवृत्ति: । २५३ १६४ एकबहुवचनस्त्रीपुंनपुंसकादिभाषा । २५५ १६५, १९७* भाषाया आदिप्रवहसंस्थानान्ताः, पर्याप्तापर्याप्तभेदाः, सत्यमृषा मिश्रव्यवहारभाषाभेदाः (१०-१०-१० - १२ ) । २५९ / १६७ जीवादीनां भाषकाभाषक विचारः १६३ जीवादीनां सत्यामृषादिभाषत्वम् । १६७ । १६९, १९८* भाषाया द्रव्यावगाहस्थितिवर्णादिस्वष्टावगाढादि विचारः १६८, १९८", सान्तरनिरन्तरभिन्नाभिन्नग्रहण विचारः १६९ । १७३ खण्डप्रतराद्या ( ५ ) भेदाः, तद रूपत्वादि १७०, नारकादीनां स्थितादिभाषा पुद्गलग्रहण १७१ सत्यादितया ग्रहणनिसर्गौ१७२ एकद्विवचनादि (१६) वचनानि १७३ । २६० २६६ २६७. प्रज्ञा० बृहद्विषयानुक्रमः ॥ ५३ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy