SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीउपां. विषयानुक्रमे श्रीजीवा० विषयानुक्रमः ॥ २८॥ पुस्तकरत्नवाचनधार्मिकव्यवसाय- | स्थितिः। २६०/ १५२ जम्बूपीठमणिपीठिकासुदर्शनायामा- ग्रहणनन्दापुष्करिणीप्रवेशहस्तादि- | १४६ वैजयन्तजयन्तापराजितद्वाराणि | दि चैत्यवृक्षवर्णनं च। २९५ प्रक्षालनपद्मादिग्रहणसिद्धायतना- १४५, परस्परद्वाराबाधा १४६। । १५३, २७-२८* शालचतुष्कप्रासादागमनपरिवारानुगमनदेवच्छन्दा वतंसकसिद्धायतनादिपरिवारजम्बू- .. गमनजिनप्रतिमाप्रणामप्रमार्जन- १४७ द्वीपसमुद्रप्रदेशस्पर्शजीवोत्पाताद्याः। सामानिकादिजम्बूबनखण्डपुष्कस्नानदेवदूष्यनिवेशपुष्पाद्याभरणा २६२/ रिणीप्रासादावतंसकसिद्धायतन न्तारोहणाष्टमङ्गलालेखनधूपोत्क्षेप- १४८ उत्तरकुरुवर्णनं, पद्मगन्धादिमनुष्या- भवनकूटसिद्धायतनतिलकादिवृक्षामहावृत्तस्तुतिशक्रस्तवपाठमण्डला- नुप्सर्जना। २८५ ष्टमङ्गलानि, द्वादश नामानि, अनालेखनद्वारचेटीप्रमार्जनादिचैत्यस्तूप १.४९ यमकपर्वताधिकारः। २८७ दृतराजधानीवर्णनादिः। ३०० प्रमार्जनादिजिनप्रतिमाप्रणामादि- १५० नीलवद्धदतत्पद्मभवनद्वारमणि- | १५४, २९* जम्बूद्वीपे चन्द्रसूर्यादि सुधर्मासभाप्रवेशजिनसक्थिप्रक्षा- पीठिकापरिवारपद्मकर्णिकापरिरय- | प्रभासनादिः। लनार्चनादिशृङ्गाटकाद्यर्चनादेश त्रयाणि। २९० ॥ इति जम्बूदीपाधिकारः॥ सिंहासनोपवेशनानि। २५८ १५१ काञ्चनकपर्वताधिकारः, उत्तर- १५५, ३० टवणसंस्थानविष्कम्भद्वार१४४ सामानिकाद्युपवेशनं, पल्योपम कुरुद्रहाधिकारः। २९ चतुष्कतदबाधाप्रदेशस्पर्शा. SICA ॥२८॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy