________________
श्रीउपां ० विषयानुक्रमे
112011
भद्रासनवर्णनम् ।
२१६
१३४ अष्टमङ्गलकृष्ण चामरादिवर्णनम् । २१७ १३. विजयदेव सामानिकादिवर्णनम् १३६ विजयदेवराजधानी तत्प्राकारकपिशीर्षक द्वार नैधिकीकण्ठक सप्तदशभौमादिवर्णनम् ।
५.३७ अशोकसप्तपर्णचम्पक चूतवनप्रासादावतंसकतदधिष्ठायकवर्णनम्, उपरिकालयतायामादिमणिपीठिकादिप्रासादावतंसक तत्परिवारप्रासादोच्चत्वादिवर्णनम् | २२३ १३८ सुधर्मसभाऽऽयामादितद्वारमुख
मण्डप|ष्टमङ्गलप्रेक्षागृहाक्षाटकमणिपीठिकाचैत्यस्तूपजिनप्रतिमाचैत्य
""
२२०
वृक्षतिलक लवकादिवृक्ष महेन्द्रध्वजपुष्करिणीत्रिसोपानमनोगुलिकागोमानसी फलक धूपघटिकावर्णनम् । २३०
१३९ माणवकचै त्यस्तम्भायामादिफलकसिक्क समुद्रकार्चनीयजिनसक्थिमहामणिपीठिका महा सिंहासनदेवशयनीयादिवर्णनम् । १४० सिद्धायतनादिदेवच्छन्दकजिनप्रतिमातदवयव चामरधारादिप्रतिमाघण्टा चन्दनकलशादिवर्णनम् । २३५ १४१ उपपातसभादेवशयनीयाभिषेकाल कारव्यवसाय सभावर्णनं, पुस्तकरत्नवर्णनं च ।
२३७
२३२
१४२ विजय देवस्योपपातः, सङ्कल्पः, जिनप्रतिमा सक्थ्यचता संकल्पः, देवदूष्य परिधान जलमज्जनेन्द्राभिकोपस्थापनाऽऽज्ञासौवर्णिकादिकलशादिवैक्रिय पुष्करोदकादिमागधादितीर्थ मृत्तिकागङ्गादिजलहिमवदादितूबरादिपद्महदाद्युदकादिभद्रशाला दितूवरादिग्रहणोपस्थापनसामानिकाद्यभिषेकगन्धोदकवर्षादिद्रुतादि(३२)नाट्याशीर्वादा: ।
१४३ अलङ्कारसभाप्रवेशगात्र रूक्षणयुगलनिवेशहारादिपरिधानचतुर्विधालङ्कारविभूषाव्यवसाय सभाप्रवेश
२४८
ANANANA AMAMMA NA NA N
श्रीजीवा ०
बृहद्विषयानुक्रमः
॥२७॥