SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे 112011 भद्रासनवर्णनम् । २१६ १३४ अष्टमङ्गलकृष्ण चामरादिवर्णनम् । २१७ १३. विजयदेव सामानिकादिवर्णनम् १३६ विजयदेवराजधानी तत्प्राकारकपिशीर्षक द्वार नैधिकीकण्ठक सप्तदशभौमादिवर्णनम् । ५.३७ अशोकसप्तपर्णचम्पक चूतवनप्रासादावतंसकतदधिष्ठायकवर्णनम्, उपरिकालयतायामादिमणिपीठिकादिप्रासादावतंसक तत्परिवारप्रासादोच्चत्वादिवर्णनम् | २२३ १३८ सुधर्मसभाऽऽयामादितद्वारमुख मण्डप|ष्टमङ्गलप्रेक्षागृहाक्षाटकमणिपीठिकाचैत्यस्तूपजिनप्रतिमाचैत्य "" २२० वृक्षतिलक लवकादिवृक्ष महेन्द्रध्वजपुष्करिणीत्रिसोपानमनोगुलिकागोमानसी फलक धूपघटिकावर्णनम् । २३० १३९ माणवकचै त्यस्तम्भायामादिफलकसिक्क समुद्रकार्चनीयजिनसक्थिमहामणिपीठिका महा सिंहासनदेवशयनीयादिवर्णनम् । १४० सिद्धायतनादिदेवच्छन्दकजिनप्रतिमातदवयव चामरधारादिप्रतिमाघण्टा चन्दनकलशादिवर्णनम् । २३५ १४१ उपपातसभादेवशयनीयाभिषेकाल कारव्यवसाय सभावर्णनं, पुस्तकरत्नवर्णनं च । २३७ २३२ १४२ विजय देवस्योपपातः, सङ्कल्पः, जिनप्रतिमा सक्थ्यचता संकल्पः, देवदूष्य परिधान जलमज्जनेन्द्राभिकोपस्थापनाऽऽज्ञासौवर्णिकादिकलशादिवैक्रिय पुष्करोदकादिमागधादितीर्थ मृत्तिकागङ्गादिजलहिमवदादितूबरादिपद्महदाद्युदकादिभद्रशाला दितूवरादिग्रहणोपस्थापनसामानिकाद्यभिषेकगन्धोदकवर्षादिद्रुतादि(३२)नाट्याशीर्वादा: । १४३ अलङ्कारसभाप्रवेशगात्र रूक्षणयुगलनिवेशहारादिपरिधानचतुर्विधालङ्कारविभूषाव्यवसाय सभाप्रवेश २४८ ANANANA AMAMMA NA NA N श्रीजीवा ० बृहद्विषयानुक्रमः ॥२७॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy