SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्री उपांगादिविषयानुक्रमे ॥ ८२ ॥ उन्मग्ननिमग्नोत्तरणम् | ६६, ४१* गङ्गापश्चिमकूले निध्यष्टमप्रादुर्भाववर्णनादि । ६७ चतुर्दशरत्ननिधिनवक स्त्रीरत्नादि युतस्य मह विनीताप्रवेशः । २६४ ६८ चक्रवर्तिताऽभिषेकवर्णनं, देवादिसत्कारादि ॥ इति तृतीयो वक्षस्कारः ॥ ७३ क्षुल्लक हिमवद्वर्षधरवर्णनम् । २६०७४ पद्महूदतत्पद्ममणिपीठिकाशयनीयश्रीदेवीतत्सामानिकपद्मपरिक्षेपादि २५६ २७६ २७८ ६२ चक्रादिरत्नोत्पत्तिस्थानानि । २७७ ७० चक्रवर्तिऋद्धिवर्णनम् । ७१ आदर्शप्रेक्षणं, कैवल्यं, दशसाहरुया दीक्षा, अष्टापदेऽनशनादि । २८० ॥ इति भरतचरित्रम् | ७२ भरतान्वर्थे पल्योपस्थितिको भरतो देवोऽपि । २८१ २८२ वर्णनम् । २९५ ७५ गङ्गासिन्धुरोहितांशापपातकुण्डद्वीपादिवर्णनम् । ७६ हिमवति सिद्धायतनक्षुल्ल हिमवत्कूटादि (११.) वर्णनम् । २९८ ७७ हिमवद्वर्षाधिकारः । . २९९ ७८ शब्दापातिवृत्त वैताड्य तद्देववर्णनम् । ७९ हिमवद्वर्षान्वर्थः । ८० महाहिमवत्पर्वताधिकारः । २८८ ३०० ३०१ 39 ८१ महापद्महदही देवीरोहिताहरि कान्तानदीप्रपात कुण्डद्वीपादिवर्णनम् । ३०४ ८२ महाहिमवत्कूटानि ( ८ ) | ८३ हरिवर्षीक टापातिवर्णनम् । ८४ निषधपर्वत तिगिन्छिदधृतिदेवी वर्णनम् । ८५ हरिसीतोदाप्रपातादिसिद्धायतनकूटादि (२) वर्णनम् । ८६ पूर्वपश्चिम विदेह देवोत्तरकुरुभेदैमहाविदेहवर्णनम् । ८८ गन्धमादनतत्कूट (७) ८७, उत्तर कुरुतद्भूमेभागवर्णनं, पद्मगन्धाद्याः (६) जातयः ८८ । "" ३०६ ३०७ ३१० ३१२ ३१६ जम्बूद्वीप० बृहद्विषया नुक्रमः ॥ ८२ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy