________________
श्री उपांगादिविषयानुक्रमे
॥ ८२ ॥
उन्मग्ननिमग्नोत्तरणम् | ६६, ४१* गङ्गापश्चिमकूले निध्यष्टमप्रादुर्भाववर्णनादि । ६७ चतुर्दशरत्ननिधिनवक स्त्रीरत्नादि
युतस्य मह विनीताप्रवेशः । २६४ ६८ चक्रवर्तिताऽभिषेकवर्णनं, देवादिसत्कारादि
॥ इति तृतीयो वक्षस्कारः ॥ ७३ क्षुल्लक हिमवद्वर्षधरवर्णनम् । २६०७४ पद्महूदतत्पद्ममणिपीठिकाशयनीयश्रीदेवीतत्सामानिकपद्मपरिक्षेपादि
२५६
२७६
२७८
६२ चक्रादिरत्नोत्पत्तिस्थानानि । २७७ ७० चक्रवर्तिऋद्धिवर्णनम् । ७१ आदर्शप्रेक्षणं, कैवल्यं, दशसाहरुया दीक्षा, अष्टापदेऽनशनादि । २८० ॥ इति भरतचरित्रम् |
७२ भरतान्वर्थे पल्योपस्थितिको भरतो
देवोऽपि ।
२८१
२८२
वर्णनम् ।
२९५
७५ गङ्गासिन्धुरोहितांशापपातकुण्डद्वीपादिवर्णनम् । ७६ हिमवति सिद्धायतनक्षुल्ल हिमवत्कूटादि (११.) वर्णनम् । २९८ ७७ हिमवद्वर्षाधिकारः । . २९९ ७८ शब्दापातिवृत्त वैताड्य तद्देववर्णनम् ।
७९ हिमवद्वर्षान्वर्थः ।
८० महाहिमवत्पर्वताधिकारः ।
२८८
३००
३०१
39
८१ महापद्महदही देवीरोहिताहरि
कान्तानदीप्रपात कुण्डद्वीपादिवर्णनम् ।
३०४
८२ महाहिमवत्कूटानि ( ८ ) | ८३ हरिवर्षीक टापातिवर्णनम् ।
८४ निषधपर्वत तिगिन्छिदधृतिदेवी
वर्णनम् । ८५ हरिसीतोदाप्रपातादिसिद्धायतनकूटादि (२) वर्णनम् ।
८६ पूर्वपश्चिम विदेह देवोत्तरकुरुभेदैमहाविदेहवर्णनम् ।
८८ गन्धमादनतत्कूट (७) ८७, उत्तर
कुरुतद्भूमेभागवर्णनं, पद्मगन्धाद्याः
(६) जातयः ८८ ।
""
३०६
३०७
३१०
३१२
३१६
जम्बूद्वीप० बृहद्विषया
नुक्रमः
॥ ८२ ॥