SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्री उपांगादि. विषयानुक्रमे ॥ ९१ ॥ AA प्रतिक्रमणेन तत्स्खलितस्य कायोत्सर्गेण चरणाद्यतिचाराणां प्रत्याख्यानेन तपोऽतिचारस्य सर्वेरावश्यकैर्वीर्याचारस्य च शुद्धिः । १ ८* स्वमचतुर्दशकम् | १ ९* कुशलानुबन्ध्यध्ययन कीर्त्तनप्रतिज्ञा । १ १०* चतुःशरणदुष्कृत गर्हा सुकृतानु मोदनानि । १. ११ अर्हदादिचतुष्कशरणलाभो धन्यस्य । १. २२* विविधार्ह गुणकीर्त्तनेन तच्छरणम् । २ २९* विविधसिद्धगुणकीर्त्तनतच्छरणे । २ 80* चतुर्दशपूर्व्यादिसाधुशरणम् । "" ४८* विविधमहिम्ना धर्मस्य शरणम् । ४ ५४* मिथ्यात्वार्हदाद्यवर्णजीवपरितापनाधर्मविरुद्धादीनां । "9 ५८* अर्हदादीनामहत्त्वादेर्जिनवचनाखारिकृत्यानां चानुमोदना ६०* कुशलप्रकृतिबन्धशुभानुबन्धादि । ५ ६३* त्रिकालकर्त्तव्यता जन्मसफलता निर्वृतिकारणत्वं च । ।। २ अधातुरप्रत्याख्यानम् ॥ ६४* बालपण्डितमरणलक्षणम् । ६५* देशविरतिलक्षणम् । ६८* अणुव्रतगुणत्रत शिक्षा व्रतानि । ७० * बाटपण्डितमरणे आशुकार मरणादिकारणानि । ७१* भक्तपरिज्ञोक्तोपक्रमातिदेशः । 8 ५ "" "9 29 ५ ५ ७२* कल्पोपपत्र्यादि तत्फलम् । ७३* पण्डितपण्डितमरणोपक्रमः । ६ १ उत्तमार्थादिप्रतिक्रमणमज्ञानादिध्यानत्रिषष्टिपतिक्रमणं च । ७८* श्रीवर्द्धमानगणधर नमस्कारः, प्राणारम्भादिप्रत्याख्यानं, साम्यं, वैराशानां व्युत्सर्गः समाधिपालनमाहारसञ्ज्ञागौरवकषायममत्वत्यागक्षामणानि साकारप्रत्याख्यानं च। ७ ८६* सिद्धनमकारः, तत्त्वश्रद्धा, पापप्रत्याख्यानं, संस्तारकप्रतिज्ञा, दुष्कृतव्युत्सर्गः, सामायिकोच्चारः, उपधिशरीरादित्युत्सर्गः, साम्यादि, रागाद्युत्सर्गः, आत्मालम्बनं च । 6 ू प्रकीर्णकानां बृहद्विषया नुक्रमः ॥ ९१ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy