________________
श्रीउपां० विषयानुक्रमे
।। २५ ।।
शतानि, हरितकायाः, चतुरशीति
लक्षाः ।
१०० स्वस्तिकादि (११) विमानानां
१३७
महत्त्वं देवातिक्रमकालच, तथैवाचिरादिकामादिविजयादीनामपि,
( चण्डादिगतिमानम् ) । १३९ ॥ प्रथमस्तिर्यगुद्देशः ॥ १०१ पृथ्वी कायाद्याः सर्वार्थसिद्धान्ताः ।
१३९
१०३ लक्ष्णाद्याः पृथ्वीभेदाः (६) एकद्वादश चतुर्दशषोडशाष्टादशद्वात्रिंशतिसहस्रस्थितिकाः, नारकादीनां स्थितिः, सर्वदा जीवपृथिव्यादित्वम् १०२, पृथ्या
दिनिर्लेपनविचारः १०३ । १४१ १०४ अविशुद्धासमवहतानगार।विशुद्धलेश्यदेवेतरादिज्ञानादिविचारः । १४२ १०५ सम्यक्त्वमिथ्यात्वक्रिययोर्न योगपद्यम् | १४३
॥ द्वितीय स्तिर्यगुद्देशः || १०७ संमूच्छिमगर्भजमनुष्याः १०६, संमूच्छिम मनुष्योत्पत्त्यतिदेशः
१८७ ।
१०९ कर्मभूमिजादिगर्भजाः १०८, एक रुकाद्या आन्तरद्वीपकाः १०९ ।
१४४.
११० एकोरुकस्य स्थानायामादिवेदिकान्तम् ।
१४४
१४५
१११ वनखण्डतॄणवर्णादिवापीप्रभृतिः । १४५ । ११२ एकोरुके भूमिभागः, उद्दालकहरु - वालतिलकाद्यावृक्षाः, पद्माद्या लताः, सेरिकाद्या गुरुमाः, वनराज्यः, मत्ता.
ङ्गाद्याः कल्पवृक्षाः (१०), तत्र नराणामाकारलक्षणस्वरसंहननाद्युच्छ्रयपृष्ट करण्डकाहारार्थाः, नारीणामपि, पृथ्वीपुष्प फलाहारास्ते, पृथ्यादी. नामास्वादः, वसतिवृक्षाणां संस्थानं, गृहादिप्रामाद्यस्याद्यभावः, हिरण्याद्यनुपभोगः, राजदासाद्यभावः, मात्रादिप्रेमाल्पं, अरिमित्राssवाहेन्द्रमहनटप्रेक्षा शकटाश्वसिंह शालीगर्त्तास्थाणुदंशाहिग्रहदण्डडिम्बमहा
श्रीजीवा ०
बृहद्विषयानुक्रमः
॥ २५ ॥