SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे ।। ६१ ।। ॥ इति षड्विंशतितमं कर्मवेदबन्धपदम् ॥ ३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् । ॥ इति सप्तविंशतितमं कर्म वेद वेदपदम् || ३०५, २१९* सचित्ताहारार्थादि (८) ४९८ द्वाराणि २१८*, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९*, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोवासयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तभागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता नामाहारार्थादि३०५। ५०५ हारकत्वादिभङ्गाः । ५२० हारादिपर्याप्तादिष्याहारकत्वादिभङ्गाः । ५२४ ३०६ पृथ्यादिनामाहारार्थतद्दिगादि । ५०६ ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीरा - ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहारलोमाद्याहारविचारश्च । ३०९ नारकादीनामोजोमनोभक्षितादि • विचारः । ५१० ॥ इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् ॥ ३१३ नारकासुरादीनां साकारानाकारोपयोगसंख्या । ५११ || इत्याहारपदे प्रथमोदेशकः ॥ २२०* आहाराभव्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारक त्वभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टिसंयतसक पाय्यादिष्वा ५२८ ॥ इत्ये कोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) sनाकार(३) पश्यत्ताविचारः । ३१५ केवलिन एकसमयेन ज्ञानदर्शना ५३१ भावः । ५३३ ॥ इति त्रिंशत्तमं पश्यत्तापदम् || प्रज्ञा • बृहद्विषयानुक्रमः ॥ ६१ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy