________________
प्रज्ञा०, | विषयसूचिः
श्रीउपां.
हारादिप्रश्नः। ३०४ २०४ जीवादिषु पदेषु नियतप्रयोगा- २१३ लेश्यापदे चतुर्विंशतिदण्डकस्या- विषयानुक्रमे १९७ आदर्शादिच्छाय प्रश्नः ।
भावः।
हारादिपदैनिरूपणम् । १२८, २०४-२०६* कम्बलावकाशा- २०५ गतिप्रपाताः प्रयोगो(१५)पपात- | २१४ लेश्याभेदाः। ३४३
काशस्पर्शनादिप्रश्नः। ३.५ (३)विहायो(१७)गतिभेदाः । ३२५/ २१५ नैरयिकाणां लेश्याः । १९९, २०७-२०८ संस्थानादीनीन्द्रि-- | ॥ इति षोडशं प्रयोगपदम्।। २१६ लेश्यादीनामष्टानामल्पबहुत्वम्। ,
याणां द्वाराणि (९) अनगारादीन्यः | २०६, २०१* समाहारशरीरादीनि द्वाराणि | २१७ नैरयिकेषु लेश्यानामल्पबहुत्वम् ।३४५
लोकान्तानि च (१६)। ३०८ (७) (लेश्यास्वरूपम् ) __ ३३१ | २१८ तिर्यपञ्चन्द्रियेष्वल्पबहुत्वम्। ३४६ २०० इन्द्रियापायेहावग्रहभेदाः ३१० | २०७ समकर्मत्वाद्यधिकारः। ३३२/ २१९ मनुष्येष्वल्पबहुत्वम् । ३४७ २०१ द्रव्येन्द्रियभावेन्द्रियसंख्या, नारका- | २०८ समक्रियाऽधिकारः । ३३४ २२० देवविषयमल्पबहुत्वम् । ३४ दीनामतीतानागतवर्तमानद्रव्य
२.९ असुरकुमारादिष्वाहारादि- २२१ भवनवासिदेवविषयम् । भावेन्द्रियसंख्या च। ३११ पदनवकम् ।
३३५ २२२ नैरयिकेषूषपातविषयम् । ३५२ ISI॥ इति पञ्चदशमिन्द्रियाख्यं पदम् ॥ | २१० समवेदनादि । ३३८ २२३ कृष्णलेश्यादिनैरयिकसत्कावधि
२०२ प्रयोगस्य भेदाः। ३१७/ २११ लेश्यापदे मनुष्यविषये। ३३९/ ज्ञानदर्शनविषयक्षेत्रपरिमाण२०३ नारकादीनां प्रयोगाः। ३१९२१२ ,,,, व्यन्तराणां विषये। ३४०/ तारतम्यम् ।
३५५
-
॥४१॥