SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीउपां. विषयानुक्रमे प्रज्ञा विषयसुचिः ॥४२॥ २२४ का लेश्याः कतिषु ज्ञानेषु २३४ कायस्थितीन्द्रियद्वारम् । लभ्यन्ते। ३५७/ २३५ कायद्वारम् । २२५, २१०* लेश्याणां परिणाम- २३६ कायद्वारे सूक्ष्मकायिकादीनां लक्षणम्। ३५८] कालनिरूपणम् । | २२६ लेश्यानां वर्णाधिकारः। ३६०/ २३७ योगद्वारम् । २२७ लेश्यानां रसाधिकारः। ३६४ | २३८ वेदद्वारम् । 2 २२८ लेश्याना गन्धाधिकारः। ३६६/२३९ कषायद्वारम् । ॐ| २२९ लेश्यानां परिणामद्वारम्। ३६७/२४० लेश्याद्वारम् । २३० लेश्यानां स्थानद्वारम् । ३६८/ २४१ सम्यक्त्वद्वारम् । २३१ देवनैरयिकविषयम् । ३७० २४२ ज्ञानद्वारम् । २३२ सामन्यतया लेश्यावर्णनम् । ३७१/ २४३ दर्शनद्वारम् । ॥ इति सप्तदशं लेश्याख्यं पदम् ॥ | २४४ संयतद्वारम् । २३३, २११.२१२* कायस्थितिपरि- |२४५ उपयोगद्वारम् । णामः। ३७४/ २४६ आहारकद्वारम् । ३७७/ २४७ भाषाद्वारम् । ३७८ २४८ परीत्तद्वारम्। २४२ पर्याप्तद्वारम् । ३८१/ २५० सूक्ष्मद्वारम्। ३८२/ २५१ संज्ञिद्वारम् । ३८३ २५२ भवसिद्धिकद्वारम् । ३८५/ २५३ अस्तिकायद्वारम् । ३८६ २२४ चरिमद्वारम् । ३८७ ॥ इत्यष्टादशं कायस्थितिपदम् ॥ ३८९ १५५ सम्यग्दृष्ट्यादिभेदेन जीवाः । ३९५ ३९० इत्येकोनविंशतितम सम्यक्त्वपदम् ॥ ३९१ १५६, २१३* अन्तक्रिया, तीर्थकृत्त्वा३९२ दिप्राप्तिसंग्रहः, जीवादिष्वन्तक्रियाविचारः। ३९६ ॥१२॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy