SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीउपां. ९८ ओघसंमूछिमगर्भजनराणां |११० असुर दीनां १०५ पृथ्व्यादीनां रूप्यजीवपर्यायाः ११९ पर प्रज्ञा० विषयानुक्रमे शा ९९ व्यन्तरदेवदेवीनां १००१०६ द्वीन्द्रियादीनां १०७ मावादीनां द्रव्यप्रदेशावगाहना विषयानुक्रर ॥ ५ ॥ ज्योतिष्कतवीचन्द्रादितद्देवीनां पञ्चेन्द्रियतिरश्चां१०८मनुष्याणां स्थितिकालादिपर्यायैस्तुल्यहीनपरापरे स्थिती १०१। १७६ १०९व्यन्तरादीनां द्रव्यादिभिः त्वादि१२०, जघन्यमध्यमोत्कृष्ट१०२ वैमानिक.दे देवीसौवर्मेशान पर्यायाः ११०। १८६ प्रदेशानां पर्यायतुल्याधिकत्वादि देवपरिगृहीतापरिगृहीतदेवीसन १११ नारकाणां जघन्यमध्यमोत्कृष्टा. १२१ । २०४ त्कुमारादिदेवानां परापरे स्थिती। | वगाहनास्थितिकालादिज्ञानादि- ।। इति पञ्चमं विशेषपदम् ॥ पर्यायैररूपबहुत्वम् । १८९/ १२२, १८२* नारकादिसिद्ध्यन्तगतीना- IS ॥ इति चतुर्थ स्थितिपदम् ॥ ११७ असुरादीनां ११२ पृथ्व्यादीनां- मुत्पादोद्वर्तनाविरहः । २०५ १०३ जीवनारकासुरकुमारादीनां पर्यायाः ।। ११३ द्वीन्द्रियादीनां ११४ १२४ रत्नप्रभाद्यसुरादिपृथ्व्यादिद्वी १७९ पञ्चेन्द्रियतिरश्चां ११५ मनुष्याणां न्द्रियादिसंमूछिमगर्भजतिर्यग१०४ नारकाणां द्रव्यप्रदेशावगाहना ११६ व्यन्तरादीनां पर्यायाणां नरज्योतिष्कसौधर्मादिसिद्धोत्पादस्थितिकालादिवर्णादिमत्यादिज्ञान- तुल्याधिकत्वादि ११७। १९६ विरहः १२३ रत्नप्रभादिषूद्वर्तनाया दर्शनपर्यायैरल्पबहुत्वम्। १८४ | १२१ अरूप्यजीवभेदाः १०) ११८ । विरहः १२४ । २०७ ॥ ५१
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy