________________
श्री उपांगादिविषयानुक्रमे
1100 11
४५ चन्द्रमण्डलानि नक्षत्रैर्युक्तान्ययुक्तानि
च ।
१४५
॥ इति दशमे एकादशं प्रा० प्राभृतम् ॥ ४६ नक्षत्राणां देवताः ।
१४६
॥ इति दशमे द्वादशं प्रा० प्राभृतम् ॥ ४७, १८* रौद्रादिमुहूर्त्तनामानि । १४७ ॥ इति दशमे त्रयोदशं प्रा० प्राभृतम् ॥ ४८, २२॥ * दिवसरात्रिनामानि । १.४८ ॥ इति दशमे चतुर्दशं प्रा० प्राभृतम् ॥ ४९ दिवसरात्रितिथिनामानि । १५० ॥ इति दशमे पञ्चदशं प्रा० प्राभृतम् ॥ ५० अभिजिदादीनां गोत्राणि । १५१ इति दशमे षोडश प्रा० प्राभृतम् ॥ ५१ नक्षत्रभोजनानि ।
१५२ |
॥ इति दशमे सप्तदर्श प्रा० प्राभृतम् ॥ ५२ युगे नक्षत्र मासादिसंख्या । १५३ ॥ इति दशमे अष्टादशे प्रा० प्राभृतम् ॥ ५३, २४* अभिनन्दादिमासनामानि । १५३ ॥ इति दशमे एकोनविंशतितमं प्रा० प्राभृतम् ॥
५५ नक्षत्रादयः संवत्सराः ५४, नक्षत्रादिसंवत्सरमासाः ५५ ।
१५४ ५६ चन्द्रादिसंवत्सर स्तत्पर्वाणि च । १६८ ५७ प्रमाणसंवत्सरे नक्षत्र चन्द्रादिवर्षभेदाः ।
१७१
५८, २९* लक्षण संवत्सरभेदाः, नक्षत्रसंवत्सरादीनां लक्षणानि, शनैश्वर संवत्सरभेदाः ।
॥ इति दशमे विंशतितमं प्रा० प्राभृनम् ॥ ५९ नक्षत्राणां द्वारेषु प्रतिपत्तिपञ्चकं, अभिजिदादीनां पूर्वादिद्वारेण स्थित
पक्षः ।
१७५
॥
इति दशमे एकविंशतितमं प्रा० प्राभृतम् ॥ ६० जम्बूद्वीपे सूर्यचन्द्रनक्षत्राणां मानं नक्षत्राणां योगमानं च | १७६ ६२ नक्षत्राणां सीमविष्कम्भः ६१, प्रातःसन्ध्यादियोगश्च ६२ । १८० ६३ द्वाषष्टिपूर्णिमा चन्द्रयोगाः । १८१ ६६ द्वाषष्टिपूर्णिमासूययोगा : ६४, द्वाषष्ट्यमावास्याचन्द्रयोगाः ६५, द्वाषष्ट्यमावास्या सूर्ययोगाः ६६ । १८५ ११०
१७३ | ६७ द्वाषष्टिपूर्णिमानक्षत्राणि ।
सूर्यपज्ञतेबृहद्विषया
नुक्रमः
11 00 ||