SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीउपां. विषयानुक्रमे प्रज्ञा विषयसूचिः ८० चरमेतराल्पबहुत्वम् । १४३ / ९१ क्षेत्रदिग्भ्यां पुद्गलद्रव्याल्पबहुत्वम् ।१५८| १०१ ज्योतिष्काणां स्थितिः। १७५ ८१ जीवाल्पबहुत्वम् । ,, | ९२ द्रव्यक्षेत्रकालभावाल्पबहुत्यम् । १६० १०२ वैमानिकानां स्थितिः। १७६ ८२ क्षेत्रानुपातेन जीवाल्पबहुत्वम् । १४४ ९३ महादण्डकः (९९ भेदानां)। १६२ ॥ इति चतुर्थ स्थित्याख्यपदम् ॥ | ८३ गत्यपेक्षयाऽल्पबहुत्वम्। १४५ ॥ इति तृतीयमल्पबहुत्वपदम् ॥ १०३ जीवपर्यायाः (पर्यायभेदौ)। १७९ ८४ विशेषेण देवानामल्पबहुत्वम् । १४६/ ९४ सामान्यपर्याप्तापर्याप्तरत्नप्रभादिना- । १०४ नारकपर्यायाः द्रव्यप्रदेशस्थिति८५ एकेन्द्रियाल्पबहुत्वम् । १.१% रकाणांस्थितिः। १६९] १६९/ भदो च। भेदौ च । १८० ८६ क्षेत्रानुपातेन विकलेन्द्रियाल्प- ९५ सामान्यविशेषतो देवानां स्थितिः। १७१ १०५ असुरकुमारादीनां पर्यायाः। १८४ बहुत्वम् । १५२ ९६ पृथ्ज्यादीनां स्थितिः । " | १०६ पृथिवीकायिकादीनां पर्यायाः। १८५ | ८७ क्षेत्रानुपातेन पञ्चेन्द्रियाल्पबहुत्वम् । | ९७ द्वीन्द्रियादीनां स्थितिः । __, | १०७ द्वीन्द्रियादीनां पर्यायाः। १५३ / ९८ जलस्थलखचरपञ्चेन्द्रियतिर्यग- १०८ पंचेन्द्रियतिरश्चां पर्यायाः।। ८८ क्षेत्रानुपातेन पृथ्व्यादीनामल्प योनिकानां सामान्यविशेषतः १०९ मनुष्याणां पर्यायाः। बहुत्वम् । १५४ स्थितिः। ११. वानव्यन्तराणां पर्यायाः। ८९ क्षेत्रानुपातेन त्रसकायिकाल्पबहुत्वम् । | ९९ मनुष्याणां स्थितिः । १११ जघन्यावगाहनादीनां नैरयि९. आयुर्बन्धकाद्यल्पबहुत्वम् । १५५/१०० व्यन्तराणां स्थितिः । काणां पर्यायाः। १७४ ॥३७॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy