________________
६२
श्रीउपांगादि | ६९४ क्षामितातिचारादिरनन्तभवकर्मः | स्ततस्तत्परीक्षा ।
न्दता, शिष्यवर्गानोदने आज्ञा- प्रकीर्णकानां विषयानुक्रमे क्षपणम्। ६. ७२०* उन्मार्गस्थितमूरिलक्षणम् ।
विराधना।
६४ाबहद्विषया
नुक्रमः ॥१०॥ ७०९* अनुशास्तिः, गिरावप्युत्तमार्थ- ७२२* आचार्यस्याप्यालोचना। ,७२८* गच्छकुगच्छलक्षणं गीतार्थमहिमा )
साधनं, धर्मार्थे शरीरत्यागः, संस्ता- | ७२५* सङ्ग्रहादिहीनः सामाचार्यग्राहकः | अगीतार्थनिन्दा च अगीतार्थकुशीरात्कर्मवल्लीकम्प , ज्ञानिनो बहु- मार्गादेशकश्च सूरिर्वैरी।
लादिसंसर्गवर्जनम् । कर्मक्षयः, संस्तारात्तृतीये भवे । ७२७* स्मारणादिमान् भद्रकः गुर्वबोधकः | ७५९* कुगच्छर क्षणम् मुक्तिः, सङ्घस्य महामुकुटत्वं चन्द्रक शिष्यो वैरी ।
| ७६७* गच्छावासे फलं, गच्छवासिलक्षणं च। वेधसमत्व संस्तारकस्य, उपसंहारश्च। ७२९* गुर्वनुशासनविधिः। .
६१ ७३०* सचारित्रिलक्षणम् । ,७६८* आहारकारणानि। ॥ अथ गच्छाचारप्रकीर्णकम् ॥ ७४०* सन्मार्गोन्मार्गस्थितसूरिलक्षणानि। , ७७५* ज्येष्ठसन्मानं आर्याकल्पाभोगः । ७१०* मङ्गलाभिधेयादि ।
७४५* शुद्धकथकस्य संविग्नपक्षता संविग्न । तदङ्गोपाङ्गाध्यानं च गच्छे। S७१६* गच्छवासेऽपि तन्निरपेक्षाणां भव- | पक्षलक्षण च ।
६३ ७७९* आर्यासंसर्गवर्जनम् । वृद्धिः, निपुणगच्छे वासः । ,७४८* केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- ७८०* भ्रष्टचारित्रस्य निग्रहः । ७१७* गच्छस्य मेढ्यादिभूत आचार्य- श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ | ७८४* संनिहितादिवर्जन, निभृतस्वभाव- ॥१०॥