________________
सूर्य विषयसूचिबृहविषयानुक्रमश्च
श्रीउपांसा
९९ चन्द्रसूर्ययोरल्पबहुत्वम् । २६६ अथ श्रीसूर्यप्रज्ञप्तेदविषयानुकमः मुहूर्तायादीनि(२२)दशमे प्राभृतविषयानुक्रमे
॥ इत्यष्टादशं प्रामृतम् ।। | श्रीवीरश्रुतकेबलि जिनवचनानां नमः | प्राभृतानि७। १००, ३१-८७* चन्द्रसूर्यादिपरिमाणम् । | स्कारादि, नियुक्तर्युच्छेदारसूत्रवृत्ति- ८ मुहूर्त्तवृद्ध्यपवृद्धी ।
प्रतिज्ञा।
१० सर्वमण्डलचाराहोरात्रमानं९,सकृद्१.१ पुष्करोदादयः। २८२
१ मिथिलामाणिभद्रचैत्यजितशत्रुधारिणी- द्विर्वा मण्डलचारः १०। ११ ॥ इत्येकोनविंशतितमं प्राभृतम् ॥
समवसरणपर्षन्निर्गमधर्मकथाद्यति- ११ अष्टादशादिमुहूर्ता, रात्रिदिनमानम् । १०२ चन्द्रादीनामनुभावः । २८५/
देशः। १०३ राहुक्रिया।
२८७
| २ इन्द्रभूतिवर्णनातिदेशः। ६ ।। इति प्रथमे प्रथमं प्राभूतप्राभृतम् ॥ १०४ चन्द्रादित्यान्वर्थः। २९१ |
३, १-५ मण्डलादि(२०)प्राभृतार्थाधि- १३ दक्षिणार्द्धमण्डलचारे दिनरात्रिमानं १०. कामभोगाः।
कारः।
७ १ २,उत्तरार्द्धमण्डलचारेऽपि १३॥ २१॥ १०६, ८८-१६* अष्टाशीतिग्रहाः । २०४ १०७, ९७-१०२* शास्त्रोपसंहारः। २९५ ७, ६-५५* मुहूर्त्तवृद्ध्यपवृद्ध्यादि(८). | ॥ इति प्रथमे द्वितीयं प्रा०प्राभृतम् ॥
१४ अर्द्धसंपूर्णमण्डलचीर्णचरणम् । २४ प्राभृतपाभूताधिकाराः४, षडाद्याः ॥ इति विंशतितमं प्रामृतम् ।। ॥ इति श्रीसूर्यप्रज्ञप्तर्विषयमूचिः।।
प्रथमप्राभृतपतिपत्तयः५, उदयास्त- । ॥ इति प्रथमे तृतीय प्रा०प्राभृतम् ।। | . मनाद्या द्वितीये प्रतिपत्तयः६, आवलिका- | १५ सूर्ययोरन्तरे प्रतिपत्तिषः स्थितपक्ष
XAANTINESEXIXRXSEXEXXX