________________
श्रीउपां ० विषयानुक्रमे
।। ६८ ।।
श्व, प्रवेशनिर्गमयोर्दिनरात्रिमानम् । २८ २१ सूर्यस्य तिर्यग्गतौ प्रतिपत्त्यष्टकं,
स्थितपक्षश्च ।
॥ इति प्रथमे चतुर्थ प्रा० प्राभृतम् ॥ १६ द्वीपसमु विगाहे पतिपत्तिपञ्चकम् । ३१ १७ स्थितपक्षः ।
॥ इति द्वितीये प्रथमं प्रा० प्राभृतम् ॥ ३१ | २२ मण्डलान्तरसङ्क्रमे प्रतिप्रत्तिद्वयं, मेघातकरणकलाभ्याम् ।
५०
॥ इति द्वितीये द्वितीयं प्रा० प्राभृतम् ॥ २३ प्रतिमुहूर्त सूर्यगतौ प्रतिपत्तिचतुष्कं स्थितपक्षश्च (मुहूर्त्तगतिदृष्टिपथप्राप्तिविचारः) |
॥ इति प्रथमे पञ्चमं प्रा० प्राभृतम् ॥ १८ दिनराज्योर्विकम्पने प्रतिप्रत्तिसप्तकं
स्थितपक्षश्च ।
३५
॥ इति प्रथमे षष्ठं प्रा० प्राभृतम् ॥ १९ मण्डलसंस्थितौ प्रतिपत्त्यष्टकम् । ३७ ॥ इति प्रथमे सप्तमं प्रा० प्राभृतम् ॥ २० मण्डलपदा यामादौ प्रतिपत्तित्रयं, स्थितपक्षः, तत्कारणं च । ॥ इति प्रथमे अष्टमं प्राभृतप्राभृतम् ॥ इति प्रथमं प्राभृतम् ॥
४४
४८
६३
॥ इति द्वितीये तृतीयं प्रा० प्राभृतम् ॥ ॥ इति द्वितीयं प्राभृतम् ॥ २४ चन्द्रसूर्यप्रकाश्य क्षेत्रे प्रतिपत्तिद्वादशकं स्थित पक्षश्च ।
॥ इति तृतीयं प्राभृतम् ।।
६६
२५ चन्द्रसूर्यत त्तापक्षेत्र संस्थित्योः प्रतिपत्तिषोडशकं स्थितपक्षभ । ॥ इति चतुर्थं प्राभृनम् || २६ सूर्यलेश्याप्रतिघाते विंशतिः प्रतिपत्तयः स्थितपक्षश्च ।
७९
॥ इति पञ्चमं प्राभृतम् ॥
२७ ओजः संस्थितौ पञ्चविंशतिः प्रति
पत्तयः स्थितपक्षश्च, त्रिशतं मुहूर्त्तानवस्थिता षण्मासीभ्यां वृद्धिहानी |
।। इति षष्ठं प्राभृतम् ।। २८ सूर्यप्रकाश्ये विंशतिः प्रतिपत्तयः स्थितपक्षश्च ।
॥ इति सप्तमं प्राभृतम् ॥
६७
८३
८४
NARAYANAUGURASS
सूर्य पज्ञ से
बृहद्विषयानुक्रमः
॥ ६८ ॥