________________
CB
श्रीउपां. विषयानुक्रमे
श्रीऔपपा०
AME
बृहद्
विषयानुक्रमः
॥९॥
कृतिभद्रकमातापितृशुश्रूष कादीनां च- - व्युत्सर्गः, अनशनं च, दशसागरोप- रश्चां चाष्टादशसागरेषूत्पत्तिराराधकाश्च, तुर्दशवर्षसहस्रस्थितिकेषु (८) पति- मेषूपपातः, नवरमाराधकाः। ९६ (१७) द्विगृहान्तरिकाद्याजीविकानां गतिकानां चतुःषष्टी (९) दक- ४० (१४) अम्बडस्य वैक्रियलब्धिरव- द्वाविंशती (१८) आत्मोत्कर्षिता द्वितीयादीनां चतुरशीतौ (१०) धिज्ञानं शतगृहे वसतिः अभिगत- दीनां द्वाविंशतौ,(१९)बहुरतादीनाहोत्रिकादिवानपस्थानां (११) का. जीवत्वादि आधाकमादिवर्जनं अ. मेकविंशतो, अनाराधकाश्च, (२०) न्दपिकादिनामपि (१०) सांख्य. नर्थदण्ड (४) त्यागः जलमानादि अल्पारम्भदेशविरतिजीवाजीवावज्योतिगदिपरिव्राजकानां दानशौच- अन्यतीर्थिकबन्दनत्यागश्च, अनश- बोधादियौषधालोचनसमाधियुताना तीर्थाभिषेकवादिनां च दशसागरोप- नेन ब्रह्मलोके उत्पत्तिः, महाविदेहे- द्वाविंशतौ (२१) अनारम्भसर्वपापमेषूपपात; *
९४ ऽवतारः दृढप्रतिज्ञेयभिधानं, द्वास- निवृत्तिमतां साधूनां तु त्रयस्त्रिंशति, ३२ (१३)अम्बडशिष्यसप्तशत्या अदत्ता- ततिः कलाः कलाचार्यसत्कारः (२२) क्षीणक्रोधादीनां मोक्षः। १०७
दानरक्षा वालुकासंस्तारकः अर्ह- भोगेऽव्यासङ्गः, प्रव्रज्या सिद्धिश्च १.३ ४२,८ केवलि समुद्घाते (प्रदेशैर्निर्जरापुद्वाराम्बडनमस्कारः अम्बडसमीपप्र- ४१ (१५) आचार्यप्रत्यनीकादीनां त्रयो. द्गलैश्च लोकव्याप्तिः, व्याप्तघ्राणपुद्गत्याख्यातहिंसादेवीरसाक्षिक प्रत्या- दशसागरोपमेषूत्पत्तिरनाराधकाचः लवच्छद्मस्थैरज्ञानादि, वेदनीयादि. ख्यानं चतुर्विघाहारत्यागः शरीर- . (१६) जातिस्मारकाणुव्रतादिमता, तिः | क्षयार्थ समुद्घातः, असंख्यातसाम