________________
श्री उपां ० विषयानुक्रमे
|| 2 11
वर्णनं, संसारस्य समुद्रेण रूपकं, संयमस्य च पोतेन ।
४८
५०
५२
२९ आभिषेक हस्तिरत्नानयनादेशः । ६१ ३० हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, यानशालिकेन यानानयनम् । ५१ ३१ कोणिकस्यानशाला वेशमर्दनमज्जनविलेपनालङ्कारनिर्गमाष्टमङ्गलपूर्ण - कलशादिच्छत्रयष्टिग्रहादिहयगजरथवर्णनं, महर्ज्या निर्गमश्च । ३२ अर्थार्थ्याद्यभिनन्दनादि, पञ्चाभिगमाः पर्युपासना च ।
५२
७३
५६
७६
३३ कुब्जादिदासी परिवृतसुभद्रार, इयागमनादिवर्णनम् । ३४, १.५* श्रीवीरस्य पर्षत्स्वरयोर्वर्णनं, कालो कास्तित्वादिप्राणातिपातविरमणादिदेशना, नरकादिगतिहेत्वादि,
२२ असुरकुमारागमनवर्णनम् ।
२३ शेषभवनवास्यागमनवर्णनम् ।
२४ व्यन्तरागमनवर्णनम् ।
२५ ज्योतिष्कागमनवर्णनम् । २६ वैमानिकागमनवर्णनम् ( देव्यागमन
वर्णनम् । २७ चम्पायां जनसमवायः, वीरागमनसमाचारः, उग्रपुत्रादीनां वन्दनपूजनाद्यर्थमागमेच्छा, स्नानादि, हयरोहादि, प्रदक्षिणादि । २८ प्रवृत्तिव्यापृतकृता वर्धीपनिका, प्रीति
६१
दानादि च ।
६५.
६४
७७
८२
पञ्च महावतद्वाद व्रतस्वरूपम् । ३५-३७ श्रोतॄणां दीक्षाद्वा शत्रतप्रतिपत्ति
सम्यक्त्वानि ३५ कोणिककृताप्रशंसा, ३६ सुभद्रादिराज्ञीकृताप्रशंसा ३७ ।
३८ ६-७* गौतमस्य वर्णनं, जातश्रद्ध त्वादि, प्रश्नश्च (१२)
(१) असंयतस्य पापाश्रवः, (२) मोहाश्रवः (३) मोहनीयवेदने मोहबन्धभजना ( ४ ) उत्सन्नत्रसघातिनां नरके उपपात:, (५) अकामतृक्षुधादिमतां दशसहस्र स्थितिषु देवेषूपपात ( ६ ) अन्दुबद्धादीनां द्वादशवर्षसहस्रस्थितिकेषु (७) प्र
८३
श्रीऔपपा ०
बृहद्
विषयानुक्रमः
॥ ८ ॥