SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री उपां ० विषयानुक्रमे || 2 11 वर्णनं, संसारस्य समुद्रेण रूपकं, संयमस्य च पोतेन । ४८ ५० ५२ २९ आभिषेक हस्तिरत्नानयनादेशः । ६१ ३० हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, यानशालिकेन यानानयनम् । ५१ ३१ कोणिकस्यानशाला वेशमर्दनमज्जनविलेपनालङ्कारनिर्गमाष्टमङ्गलपूर्ण - कलशादिच्छत्रयष्टिग्रहादिहयगजरथवर्णनं, महर्ज्या निर्गमश्च । ३२ अर्थार्थ्याद्यभिनन्दनादि, पञ्चाभिगमाः पर्युपासना च । ५२ ७३ ५६ ७६ ३३ कुब्जादिदासी परिवृतसुभद्रार, इयागमनादिवर्णनम् । ३४, १.५* श्रीवीरस्य पर्षत्स्वरयोर्वर्णनं, कालो कास्तित्वादिप्राणातिपातविरमणादिदेशना, नरकादिगतिहेत्वादि, २२ असुरकुमारागमनवर्णनम् । २३ शेषभवनवास्यागमनवर्णनम् । २४ व्यन्तरागमनवर्णनम् । २५ ज्योतिष्कागमनवर्णनम् । २६ वैमानिकागमनवर्णनम् ( देव्यागमन वर्णनम् । २७ चम्पायां जनसमवायः, वीरागमनसमाचारः, उग्रपुत्रादीनां वन्दनपूजनाद्यर्थमागमेच्छा, स्नानादि, हयरोहादि, प्रदक्षिणादि । २८ प्रवृत्तिव्यापृतकृता वर्धीपनिका, प्रीति ६१ दानादि च । ६५. ६४ ७७ ८२ पञ्च महावतद्वाद व्रतस्वरूपम् । ३५-३७ श्रोतॄणां दीक्षाद्वा शत्रतप्रतिपत्ति सम्यक्त्वानि ३५ कोणिककृताप्रशंसा, ३६ सुभद्रादिराज्ञीकृताप्रशंसा ३७ । ३८ ६-७* गौतमस्य वर्णनं, जातश्रद्ध त्वादि, प्रश्नश्च (१२) (१) असंयतस्य पापाश्रवः, (२) मोहाश्रवः (३) मोहनीयवेदने मोहबन्धभजना ( ४ ) उत्सन्नत्रसघातिनां नरके उपपात:, (५) अकामतृक्षुधादिमतां दशसहस्र स्थितिषु देवेषूपपात ( ६ ) अन्दुबद्धादीनां द्वादशवर्षसहस्रस्थितिकेषु (७) प्र ८३ श्रीऔपपा ० बृहद् विषयानुक्रमः ॥ ८ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy