________________
श्रीउपां. विषयानुक्रमे
॥ श्रीउपांगादीनां बृहविषयानुक्रमः
श्रीऔपपा०
बृहद्विषयानुक्रमः
श्रीऔपपातिकोपांगस्य बृहद् ७ धारिणीराज्ञीवर्णनम् ।
दि, कनकावल्यादितपो, मासिक्याविषयानुक्रमः
८ प्रवृत्तिव्यापृतिवर्णनम् । १४ दिप्रतिमाकारकसाधुवर्णनं, जात्यादिसूत्राणि ४३; सूत्रगाथा: ३०. | ९ कोणिकराजोपस्थानशालोपवेशनम् । १४ साधुगुणवर्णनम् । ३४ __मङ्गलोपोद्घातादि । १/१० श्रीमहावीरवर्णनं, उपग्रामे श्रीवीरा- | १७ ईसिमित्यादिगुणानामप्रतिबद्ध१ चम्पावर्णनम् । | गमनं च ।
२२ तायाश्च वर्णनम् । २ पूर्णभद्रचैत्यवर्णनम् ।
| ११ प्रवृत्तिव्यापृतकृता व पनिका। २४ १८ बाह्याभ्यन्तरे तपसी। ३ वनखण्डवर्णनम् ।
| १२ कोणिककृतमभ्युत्थाननमस्कारप्रीति- | १९ अनशनादीनां बाह्यभेदानां वर्णनम् । ४१ ४ अशोकवृक्षवर्णनम् । १० दानादि।
२६ २० प्रायश्चित्तादीनामभ्यन्तरभेदानां ५ पृथ्वीशिलापट्टकवर्णनम् । ११] १३ श्रीवीरस्य पूर्णभद्रे समवसरणम् । २६ वर्णनम् ।। ६ कोणिकराजवर्णनम् । १२/ १६ उग्रप्रव्रजितादिसाधुवर्णनं मतिज्ञान्या- | २१ मुनीनां वाचनापृच्छाधर्मकथादि