________________
श्रीउपां० विषयानुक्रमे
॥ १० ॥
यिकमावर्जीकरणं, अष्टसामयिकः समुद्घातः, औदारिकतन्मिश्रकार्मयोगास्तत्र, निवृत्तानां त्रियोगिता, पीठादिप्रत्यर्पणम् । ४३ सयोगानामसिद्धिः, योगनिरोधः, गुणश्रेणिकर्मक्षपण, सिद्धिः, सिद्धानां स्वरूपं, संहननसंस्थानायूंषि, ईषत्प्राग्भाराया वर्णनं नामानि, उपरितने गव्यूते स्थानम् | ९ * - ३०* सिद्धानां प्रतिघात प्रतिष्ठा-तनुत्यागसंस्थानावगाहना परस्परस्पर्शलक्षणसुखस्वरूपादि ।
१११
५.१५
११९
।। इत्यौपपातिकसूत्र बृहद्विषयानुक्रमः ।।
श्रीराजमनीयोपाङ्गस्य बृहदूविषयानुक्रमः । सूत्राणि ८५. वीरनमस्कारः ॥
गुरु नियोगाद्विवरणकरणप्रतिज्ञा ॥ राजप्रश्रीयोपाङ्गशब्दयोरन्वर्थे ।
१. आमलकल्पानगर्यतिदेशः । २ आम्रशालवनाद्यतिदेशः ।
१३ अशोकवर्णनाद्यतिदेशः ।
४ वेतनृपधारिणीदेवी वीरसमवसरणाद्यतिदेशः ।
४
९
१४
५ सूर्याभदेवतद्ऋद्धवीरवन्दनानि । १७
६ वन्दनाय गमनविचारः ।
१७
७ आभियोगिकाय योजनमण्डलकरणा
द्यादेशः ।
१९.
८ आभियोगिकानामुत्तर वैक्रियकरणमागमनं वीरवन्दनादि च । ९ पुराणजीतादिकथनम् । १० वैक्रियसमुद्घातः संवर्त्तकवातविकुणा, अग्रवाल, वृष्टिः, पुष्पवादलं, जलस्थलज पुष्पवर्षणं, प्रत्यागत्य नि. वेदनम् ।
२०
२३
२५
२६
११. सुस्वरघण्टावादनाऽऽदेश: ।
१२ वन्दनार्थं गमनाज्ञा ।
१४ जिनभक्तिधर्मादिभिर्वन्दनपूजनाद्यर्थं देवागमनं १३, यानविमानविकुर्वणादेशः १४ । १५ यानविकुर्वणं, त्रिसोपानतोरणबहुमध्यभूभागकृष्णादिमणितद्वन्धस्पर्श
२७
श्रीओप श्रीराजप्रश्नो० बृहद्विषयानुक्रमः
।। १० ।।