SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीउपां० विषयानुक्रमे ॥ १० ॥ यिकमावर्जीकरणं, अष्टसामयिकः समुद्घातः, औदारिकतन्मिश्रकार्मयोगास्तत्र, निवृत्तानां त्रियोगिता, पीठादिप्रत्यर्पणम् । ४३ सयोगानामसिद्धिः, योगनिरोधः, गुणश्रेणिकर्मक्षपण, सिद्धिः, सिद्धानां स्वरूपं, संहननसंस्थानायूंषि, ईषत्प्राग्भाराया वर्णनं नामानि, उपरितने गव्यूते स्थानम् | ९ * - ३०* सिद्धानां प्रतिघात प्रतिष्ठा-तनुत्यागसंस्थानावगाहना परस्परस्पर्शलक्षणसुखस्वरूपादि । १११ ५.१५ ११९ ।। इत्यौपपातिकसूत्र बृहद्विषयानुक्रमः ।। श्रीराजमनीयोपाङ्गस्य बृहदूविषयानुक्रमः । सूत्राणि ८५. वीरनमस्कारः ॥ गुरु नियोगाद्विवरणकरणप्रतिज्ञा ॥ राजप्रश्रीयोपाङ्गशब्दयोरन्वर्थे । १. आमलकल्पानगर्यतिदेशः । २ आम्रशालवनाद्यतिदेशः । १३ अशोकवर्णनाद्यतिदेशः । ४ वेतनृपधारिणीदेवी वीरसमवसरणाद्यतिदेशः । ४ ९ १४ ५ सूर्याभदेवतद्ऋद्धवीरवन्दनानि । १७ ६ वन्दनाय गमनविचारः । १७ ७ आभियोगिकाय योजनमण्डलकरणा द्यादेशः । १९. ८ आभियोगिकानामुत्तर वैक्रियकरणमागमनं वीरवन्दनादि च । ९ पुराणजीतादिकथनम् । १० वैक्रियसमुद्घातः संवर्त्तकवातविकुणा, अग्रवाल, वृष्टिः, पुष्पवादलं, जलस्थलज पुष्पवर्षणं, प्रत्यागत्य नि. वेदनम् । २० २३ २५ २६ ११. सुस्वरघण्टावादनाऽऽदेश: । १२ वन्दनार्थं गमनाज्ञा । १४ जिनभक्तिधर्मादिभिर्वन्दनपूजनाद्यर्थं देवागमनं १३, यानविमानविकुर्वणादेशः १४ । १५ यानविकुर्वणं, त्रिसोपानतोरणबहुमध्यभूभागकृष्णादिमणितद्वन्धस्पर्श २७ श्रीओप श्रीराजप्रश्नो० बृहद्विषयानुक्रमः ।। १० ।।
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy