SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीउपां ० विषयानुक्रमे ॥ ५९ ॥ २६६ असंयत भव्य द्रव्य देवादि (१४) जघन्योत्कृष्टोपपातविचारः । ४०६ २७२ तस्य संस्थानम् । २६७ असश्यायुर्भेदाल्पबहुत्व विचारः । ४०७ ॥ इति विंशतितममन्तक्रियापदम् || २६८, २१४ विधिसंस्थानप्रमाणादि(१०) द्वारसंग्रहगाथा २१४ * शरीरभेदाः, औदारिकस्वामिविचारश्च । २६९ एकेन्द्रियाद्यौदारिकशरीरस्य संस्थानम् । २७०, २१६* एकेन्द्रियपृथिव्याद्य ४१० २७१ वैक्रियशरीरस्य स्वामिनः । ४१२ ४१६ ४१७ २७३ वायुकायरत्नप्रभादिनारकासुरमदीनां वैक्रियमानं (प्रस्तटभेदेन) । २७४ आहारकस्य स्वामिसंस्थानावगाहनाः, (मनः पर्यवादिलब्धिविचारः ) । २७६ तैजसस्य स्वामिसंस्थाने २७२, ४२३ ४२६ केन्द्रियपृथिव्यादिनामनुतरान्तानां मरणसमुद्घाते तैजसाऽवगाहना, कार्मणस्य स्वाम्यादि च २७६ । पर्याप्तपर्याप्तभेदेनौदारिकाव ४३१ गाहनामानम् २१६, २७० । ४१४ २७७ औदारिकादीनां चयोपचयदिशः, परस्परं संवेधश्च । २७९ तेषां द्रव्यपदेशो भयैरल्पबहुत्वं २७८, जघन्योत्कृष्टावगाहनाऽ रुपबहुत्वम् २७२९ / ॥ इत्येकविंशतितमं शरीरपदम् ॥ २८० कायिक्यादिक्रियाणामनुपरतादिभेदाः । ४३३ ४३५ ४३६ २८१ हिंसामृषावादादिभि: षड्जीवनिकायादिषु क्रिया । २८३ प्राणातिपातादीनां सप्तविधबन्धादिविचारः २८२, ज्ञानावरणीयादिबन्धे क्रियात्रयादिविचारः, जीवनरकादीनां जीवनारकादिभ्यस्त्रिक्रियत्वादिविचारः (गुण ४३९ प्रज्ञा ● बृहद् विषयानुक्रमः ॥ ५९ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy