SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्री उपांगादि विषयानुक्रमे ॥ ९६ ॥ बन्धनं, संसारेऽप्यनाशकारणं, यवर्षेः चिलातिपुत्रस्य च दृष्टान्तः । २५ ३७१* जीववधत्यागः, आत्मौपम्येन दया, अनन्यधर्मत्वं, वधे सम्बन्धिवधः, दयायां स्वदया, हिंसाफलं दुःखं, अहिंसाफलमारोग्यादि, चण्डाल २६ दृष्टान्तः । ३७६* यतेरपि भाषादोषेन लेपः सत्यं प्रशस्तं, सत्यवचसो विश्वासादि, इतरस्य पाषण्डचाण्डालता, वसुदृष्टान्तः । २६ ३८१* अदत्तदन्तशोधनस्यापि त्यागः, अर्थहारी जीवितहारी, अदत्तं लोक "" धर्मविरुद्धं, दारिद्र्यादिहेतु:, श्रावकपुत्रो दृष्टान्तः । ४०५* कामा दोषहेतवः, दुःखावहा मैथुनसज्ञा, कामो भुजङ्गोपमः, ललकवेदना, वणिजः कुबेरदत्तस्य च दृष्टान्तः, महिला दोषवढ्यः, दुःखसमुद्रपातहेतु:, नदीवद् गुरुगिरिभेदिन्यः, महिलासु भुजङ्गीष्विवाविश्वासः, निधनकारिकाः, हृदयहारिकाः वध्यमालाबद्विनाशिक : मालतीव मर्दनासहाश्च, देवरतिनृपदृष्टान्तः, शोकदुरितादिकारिण्यः अपलापनस्थानं घनमालावन्मोहविषयवर्द्धिन्यः चारित्र प्राणनाशिकाः मुनिमनोविद्राविकाश्च सिंहगुहा वासिमुनिदृष्टान्तः, नंदीवन्निमज्जिकाः, तारुण्यं महार्णववत् । २८ ४०९* सङ्गवर्जनं, सङ्गेन मारणादि, मणिपतिदृष्टान्तः, निःसङ्गस्य चक्रिणोऽप्यधिकं सुखम् । २८ ४१६* निदानस्वरूपं, रागद्वेषमोहभेदाः, गङ्गदत्त विश्वभूति चण्डपिङ्गलदृष्टान्ताः, काचन वैडूर्यहारणं, दुःखक्षयादिप्रार्थनं, निदानादिरहितः शिवसाधकः । ४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा स्थिले नवद् विषयाः, सङ्गे परिश्रमः, कदलीव मिस्सारा विषयाः, प्रोषित २९ प्रकीर्णकानां बृहद्विषयानु क्रमः ॥ ९६ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy