SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादि विषयानुक्रमे जम्बूद्वीप० विषयसूचि बृहद्विषयानुक्रमश्च ॥ ७८॥ वाहकाः। ५२६/ १८० द्वीपनामहेतुः। ५४० १६९ ज्योतिष्कगतिः । | १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः। ॥ इति सप्तमो वक्षस्कारः॥ १७१ तारकान्तराणि। " ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९* अग्रमहिष्यो ग्रहाश्च । ५३२ ।। अथ श्रीजम्बूद्वीपप्रज्ञप्तेबहद१७३ स्थितिः। , विषयानुक्रमः॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय ५३५ सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्राद्यल्पबहुत्वम्। ५३ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या , मलयगिरिकृतवृत्तिमुच्छेदः, गणिता१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, १७८ शाश्वतत्वादि। दशवर्षानन्तरमस्य दानं, उपक्रमादि१७९ परिणामाः। द्वारावतारः जम्बू द्वीप प्रज्ञप्तीनां निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणीवर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)। १४ ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो तराणि (परिध्यानयनम् ) । २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः ४७ ८ विजयादिद्वारराजधान्यतिदेशः . '७, विजयादिद्वारतत्स्थानोच्चत्वादि ।। ७८ ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy