________________
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप० विषयसूचि बृहद्विषयानुक्रमश्च
॥ ७८॥
वाहकाः।
५२६/ १८० द्वीपनामहेतुः। ५४० १६९ ज्योतिष्कगतिः ।
| १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः।
॥ इति सप्तमो वक्षस्कारः॥ १७१ तारकान्तराणि। " ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९* अग्रमहिष्यो ग्रहाश्च ।
५३२ ।। अथ श्रीजम्बूद्वीपप्रज्ञप्तेबहद१७३ स्थितिः।
, विषयानुक्रमः॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय
५३५
सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्राद्यल्पबहुत्वम्। ५३ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या , मलयगिरिकृतवृत्तिमुच्छेदः, गणिता१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, १७८ शाश्वतत्वादि।
दशवर्षानन्तरमस्य दानं, उपक्रमादि१७९ परिणामाः।
द्वारावतारः जम्बू द्वीप प्रज्ञप्तीनां
निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणीवर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)।
१४ ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो
तराणि (परिध्यानयनम् ) । २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः ४७ ८ विजयादिद्वारराजधान्यतिदेशः . '७, विजयादिद्वारतत्स्थानोच्चत्वादि
।। ७८ ॥