SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादि| वर्णनातिदेशः ८। ६५/ १६ वैताढ्यस्यान्वर्थतद्देवनामशाश्वत- २१ मत्ताङ्गदादिकल्पवृक्षवर्णनातिदेशः।। जम्बूद्वीप० विषयानुक्रमे ९, १* परस्परं द्वाराणामबाधा। त्वानि१५, उत्तरभरताद्धस्थानाकार १०८ बृहद्विषया नुक्रमः ॥७९॥श १० भरतक्षेत्रस्थानस्वरूपाकारविभागाः। | भागायामाकारमनुष्याकाराः१६, २२ भरते सुषमसुषमारकनरवर्णनम् । ११८ ६७ (जीवानयनयनरीतिर्जीवा च)। ८६ २३ तन्मनुजानामाहारार्थास्वादौ । ११९31 १. दक्षिणाद्धभस्तविभागायामादि भूमि १७ ऋषभकूटवर्णनम् । ८८ २५ तद्वसतिः२४,गृहग्रामासिहिरण्यभागतन्मनुजवर्णनं च। ७० | ॥ इति प्रथमो वक्षस्कारः ।। राजदासाम्रात्ररिमित्राबाधेन्द्रमहनट१२ वैताढ्यस्य स्थानायामादिवनखण्ड- | प्रेक्षाशकटगवाश्वसिंहशादुलाहिगुहाविद्याधरश्रेणिनगरतन्मनु जाभि- १८, ४.६* सुषमसुषमाद्याः काल स्थाणुदंशमशकडिम्बदुर्भूतादिभावायोग्यश्रेणिदेवशिखरतलकूटसङ्ख्याः ।। भेदाः, शीर्षप्रहेलिकान्तानां कालानां । भावविचारः५ १२५ _ वर्णनं च। ९२ २ तद युग्मिनामायुहच्चत्वसंहननसंस्थान१३ सिद्धायतनकूटदेवच्छन्दकजिन १९.७८-* निश्चयव्यवहारपरमाणोरारभ्य | गतियुगलप्रसवाः पद्मगन्धादि(६)प्रतिमावर्णनादि। योजनान्तानां पल्योपमसागरोपमा- भेदाश्च । १२८ १४, २३* दक्षिणार्द्धभरतकूटादितद्वासि- | दीनां च निरूपणम् । ९३ २७ द्वितीयारकतयुग्म्युच्चत्वादि, एकादेवराजधान्यादिवर्णनादि । ८४/ २० भरतसुपमसुषमारकस्य वर्णनम् । ९९ दि(४)भेदाश्च । १३१ ॥ ७९ ॥ ECTREXXXX
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy