SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीउपांगादि जम्बूद्वीप. बृहद्विषयानुक्रमः २८ सुषमदुष्षमाभागत्रयादि। .. १३२) ३४ अष्टापदे निर्वाणं, देवेन्द्र द्यागमन, ॥ इति द्वितीयो वक्षस्कारः ।। विषयानुक्रमे २९ सुमत्याद्याः(१५)कुलकराः। १३३ जिनादिशरीरस्नानादि चितिका ४२ विनीतावर्णनम् ॥८ ॥ ३. कुलकराणां हकाराद्या दण्डनीतयः । सक्थिग्रहणं नन्दीश्वराष्टाहिकाकृत- ४३ भरतचक्रिणो लक्षणादिवर्णनम् । १८४ समुद्गकक्षेपार्चाः। ६४ | ४४, ९-११* रत्नोत्पत्तिवर्दापनिकातद३१ ऋषभदेवस्य कुमारवासमहाराज्य | ३७ दुष्षमसुषमायाः३५ दुप्षमायाः र्चाप्रीतिदानतन्महोत्सवमज्जनेश्व कलामहिलागुणशिल्पदर्शनपुत्रा- ___३६ दुप्षमदुप्पमायाश्च वर्णनम् । रादिपरिवारानुगमनचक्ररत्नप्रमाभिषेकदीक्षात्सवाः। १४५/ र्जनाष्टमङ्गलालेखनाधुच्छुल्ककादिSI३२ ऋषभस्य साधिकवर्षचीवरधारितोप- | ३८ उत्सर्पिणीदुष्षमादुप्पमारक करणानि। १९४ सर्गसहनेर्यासमित्यादिश्रमण गुणाः वर्णनम् । १७३, ४५, १२-१५* मागधाभिमुखचक्रगमनकेवलज्ञानोप्तादः सभावनाकमहाव्रत- |३९ पुष्करसंवतक्षीरघृतामृतरसमेघाः। १७५/ भरतनिर्गमनपौषधशालाकरणाष्टमप्ररूपणाः ऋषभसेनादिपरिवारादि. | ४१ मांसादिवर्जनमर्यादा१०,तत्र दुप्पम | पौषधरथारोहाः । १९८ वर्णनं च। दुष्पमसुषमसुषमदुप्पमात्रिभाग- ४६ लवणावतारदेवनत्यादिचापमोचनऋषभस्य पञ्चोत्तराषाढाऽभिजित्- सुमत्यादि(१५)कुलकरवर्णनम् क्रोधनामाङ्कदर्शनप्राभृतानयनाज्ञप्ति षष्ठत्वम् । १५६ ११॥ १७८ किंकरत्वप्रत्युत्तारमज्जनगृहादि । २०५ ANSEXSTERESENTELEASE ॥ ८० ॥
SR No.600310
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages182
LanguageSanskrit
ClassificationManuscript & agam_index
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy