Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002653/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ LAKŞMANA'S SŪKTIRATNAKOSA L. D. SERIES 89 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited By NILANJANA S. SHAH Sanskrit Department Gujarat College Ahmedabad L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 ASTHUM OF NDOLOGY ASEDAD TAG Jan Education For Private & Personal use only / Page #2 -------------------------------------------------------------------------- ________________ LAKSMANA'S SŪKTIRATNAKOŞA L. D. SERIES 89 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited By NILANJANA S. SHAH Sanskrit Department Gujarat College Ahmedabad L. D. INSTITUTE OF INDOLOGY AHMEDABAD-S Page #3 -------------------------------------------------------------------------- ________________ Printed by Shri Ramanand Printing Press Kankaria Road, Ahmedabad-22, and Published by Nagin J. Shah Director L. D. Institute of Indology Ahmedabad-9 FIRST EDITION October 1982 Page #4 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः सूक्तिरत्नकोषः संपादिका नीलाञ्जना सु. शाह प्रकाशक : लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर अहमदाबाद-९ Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PRÉFACE The:L.D. Institute of Indology has great pleasure in publishing, in book-form, Lakşmaņa's Sūktiratnakoşa which was first printed in our Research Journal SAMBODHI Volume VIII (1980), Dr. Mrs. Nilanjanaben S: Shah has critically edited the text on the basis of two palm-leaf manuscripts, one belonging to the Hemacandrācārya Jñāna Mandir, Patan and another to the Sāntinātha Bhaņdāra, Cambay. She has prepared a verseindex; there in foot-notes it is pointed out as to which verse is ascribed to which author in different anthologies. Her introduction, specially written for this book, is interesting. Therein she describes manuscripts used, presents some information about the author, discusses sources of verses, gives a brief account of other Jaina Subhāşita Sangrahas and finally evaluates the Sūktiratnakosa. We are thankful to Dr. Mrs. N. S. Shah for undertaking the editing of this work. It is hoped that students and scholars of Sanskrit literature will find this Sūktiratnakoşa interesting. L. D. Institute of Indology Ahmedabad-380 009 2nd October 1982 Nagin J. Shah Director Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION Description and Peculiarities of the two Manuscripts consulted: The present text of Sūkti-Rat na-Koşa has been edited from the photostat copies of the two Mss, one from patan and another from Khambhat. The details about the Mss. are as follows: P (9):- This is a palm-leaf Ms stored in the Hemachandra Jñāna Mandir of Patan bearing no. 160. The size of Ms is 134"X1". It contains 66 folios with 3 lines on each page. Folios 20–23 42-46, and 51 are missing. The left portion of first five folios is worn out. The date of copying is the beginning of thirteenth century of Vikram Samvat. The extent of the work as stated in the colophon is 680 verses. In this Ms. the title Suktasamgraha is given. The work comprises 68 sections as given in this Ms. A few marginal notes on difficult words are found in the folios 1-24. At one place, one whole verse has been quoted in order to clarify a Subhāşita (verse 344). At times it has given deśya words as synonyms e. g. the word 'pralapi is explained by jhank haņa'. Four verses (155-390; 163-543; 164-614; 381-619), of course occurring in different sections are repeated. One peculiarity of this Ms is that it has separated the section of 'Virahi' from that of 'Virahiņi'. This Ms ends with the last section, therefore the autobiographical details about the author are missing. KH (7):- This Ms is a palm-leaf Ms stored in the Santinātha Bhandara of Khambhāt bearing no 265(1). The size of the Ms is 13"X17". It contains 1-36 folios with 4 to 6 lines on a leaf. The date of copying of this Ms is the first half of the 15th century of Vikram Samvat. The Extent of the work acc. to this Mss is 613 verses. According to this Ms. the work is divided into 61 sections. The difference between the two Mss. is significant. The section on 'Virahl is included under that on 'Virahin' while no separate heading is given to verses on 'dvika'. They are included in the section on 'Daridri'. The section regarding 'Tapasvin', 'Hamsa', 'Bhțnga' 'Abhisărikā' and 'DutTprefaņa' are not found in the text accordtng to this Ms. Not only that certain sections in this Ms fall short by on one or two verses in comparison to those found in Patan Ms. This Ms has carefully avoided the repetition of the verses. Chronologically, this Ms is of a later date than the Patan Ms. but it is more valuable, as no leaf is missing and it supplies at least some information about the author. The title of the text has been given as $aktiRatna-Koşa, Page #9 -------------------------------------------------------------------------- ________________ Author: There is no doubt about the authorship of Sukti-Ratna-Koşa. The Ms. from Patan clearly ascribes the authorship to Laksmana and that from Khambhata confirms it, in the concluding verses. In the last eight verses, Lakşmaņa has given some information, of course, not satisfactory, about himself. Our author's great grandfather was Sarvadeva, a brahmin belonging to Udicya family. He was prominent among the brahmins and was accomplished in all arts. His son Hamsa was the grandfather of Lakşmaņa. Hamsa's son Atyuttama was Lakşmana's father. The name of his mother was Nyāyinl. She was a very chaste woman. In this verses, the author claims that he collected these verses with a view to make the readers or the listeners smile i. e. brighten them by their strikingness, of course, the verses have several other sentiments besides humour, e.g cerain sections, of the anthology are such as would arouse scorn, compassion etc; as the section on śānta or the one on Virahi or that on 'Virahiņi'. Some other sections are purely descriptive. Nowhere in the history cf Sanskrit literature, do we find any reference to Lakşmaņa, the son of Hamsa, as the author of Sūkti-Ratna-Koşa. Shri Krishnamachariar (History of Sanskrit Literature, p. 390) has recorded one Laksmana of the eighteenth century as the author of Sūktavali. But he seems to be different from our Lakşmana. In Subhasitavali (SV) and Saduktikarņāmsta (SKM) verse no 216 is ascribed to Lakşmaņa. Of course, we have no means to ascertain whether he was this Lakşmaņa or other. This anthology pays homage to Jina in the opening verses. The Section on Jinastuti con.prises seven verses. There fore it is quite evident that the compiler is a Jaina by faith, but he follows compilations by non-Jaina authors. The Text : The work here presented is an anthology of Sanskrit Saktis compiled by Lakşmaņa. This work by Lakşmaņa is mentioned in P. Peterson's Third Report (A. p. 54) under the name of SūktaSangraha, This anthology is divided into 68 sections and contains 651 Subhāşitas. The section on Niti is the longest and it comprises 66 verses. The sections on Virahî' and 'Virahini' taken together cover 70 verses, while the sections on 'Nspa' and 'Santa' have 39 verses each. The rest of the sections are rather short. Out of these 651 suktis, the compiler attributes only the following 20 verses to their authors. Verse 88 is attributed to Vidyāpati, verses 110-112 hort. . Page #10 -------------------------------------------------------------------------- ________________ are ascribed to Chittapa, verses 117–118 to Someśvara, verses 119 to Váhada, verses 313-322 to Vālmiki, verses 473–474 to Trivikrama and verses 484 to Vararuci. The verse here attributed to Vidyāpati is found in anthologies without any ascription. At the same time it is very difficult to identify Vidyāpati. Several verses occurring in the anthologies are ascribed to Vidyāpati. The verses attributed to Chittapa are not found in the anthologies consulted. According to the editers of Subhasita-Ratna-Koşa (SrK), Chittapa was a court poet of King Bhoja of Dhārā and of some Kalacuri king of his time. Most of the Chittapa's Stanzas quoted in the well-known Sanskrit anthologies are replete with court-flattery. The verses here ascribed to Chittapa are not found in any of the prominent Sanskrit anthologies. Therefore this anthology should be given credit for bringing to light three verses of Chittapa, perhaps not noted elsewhere. - Verses attributed to Someśvara are not traceable in the extant work written by the authors bearing that name. The verse 119 ascribed to Váhada is not found as such in any of the works of two Vāhadas known so far, viz, Vägbhața, the author of Vāgbhatālamkara and Vägbhața, the author of Kāvyānušāsana. The section on rainy season contains 17 verses (312–328). Out of these, 10 have been ascribed to Vālmīki. But only two (315, 322) could be traced to the Kişkindhakāņda in the critical edition of Rāmāyaṇa, while two verses 316 and 320 are found in the popular edition of two Rāmāyaṇa. Two verses ascribed to Trivikrama are found in his work, Nalacampo. The verse here attributed to Vararuci is also found in Sūktimuktavali (SMV --48-4), Šarngadharapaddhati (SP-3506) and SV(1434) with the same ascription. We do not know which Vararuci is here referred to out of the several writers known to bear that name, such as Vāraruci alias Katyāyana, the author of Vårtikas, Vararuci, the author of Prakrit grammar or Vararuci, the pre-Daņdin writer on Alamkāra : (Ref. : History of Sanskrit Poetics, I, p. 70) Yet a majority of verses in this anthology are left without ascriptions, but in other anthologies they are ascribed to their authors. These ascriptions have been shown in the footnotes in the verse-index. One should not put too much reliance on those ascriptions which are unsupported by other information, because sometimes, the same verse is attributed to different poets in different anthologies. Though the compiler has not indicated the source of the verses, we re able to find out the sources of forty verses in about twelve works, viz, Page #11 -------------------------------------------------------------------------- ________________ 100 the Bhagavadgita, Valmiki-Ramayana (in the case of verses other than those indicated by the Mss). Vikramorvasiya Amarusataka, the Sataka's of Bhartrhari, Kavyalamkära of Bhamaha, Kavyadaria of Daudin, Mrocha katika of Sudraka, Rainäväli and Nagananda of Sriharṣa, Harsa-carita of Bana, Anargharaghava of Murări, and Viddhasalabhanjika of Rajasekhara. We have indicated the sources in square brackets in the text. It is not possible to determine the exact date of the compilation of this anthology. Among the authors quoted in the text by the compiler and those traced by us, chronologically, Trivikrama stands last. He flourished in the tenth century A.D. This may be taken as the upper time limit of the compiler of this anthology. The earliest MS of this work has been assigned to the thirteenth century V. S. Thus we may surmise that this anthology was compiled somewhere between the tenth and the thirteenth century. An attempt has been made to compare this anthology with five outstanding Sanskrit authologies viz, Srk of Vidyakara (1130 A. D.) SKM of Sridharadas (1205 A.D.), SMV of Jalhapa (1258 A. D.), SP of Sarngidhara (1363 A.D.), and SV of Vallabhadasa (not earlier than 15th century). On comparison, it is found that this anthology has 254 verses common with Sv, 129 verses common with SP, 69 verses common with SMV, 37 common with SRK and 14 verses common with SKM. Other Jaina Subhasita Saugrahas: As this Sukti-Ratna-Koşa is compiled by Lakṣmaṇa, a Jaina author, it will not be out of place here to refer to other Sanskrit Subha șita Samgrahas by Jaina authors. Subhașita samgrahas written by Jainas are non-jainistic in character and contain mostly non-jainistic teachings. They pay homage usually in invocations to Jina in the opening verses. But this is a general, usual type of the anthology of Subhitas and as such there is nothing specially Jainistic about it. Notable among the printed Jaina Subhşita-Samgrahas are the following ones : Saktamuktavali compiled by some Purvācārya is an anthology divided Into 27 sections and contains 2030 Subhāṣitas mostly written in Sanskrit but some also in Prakrit. Ekadelavaranibaddha Upadesa is also an anthology of 98 verses, collected by a Jaina Sadhu. Suktamuktavali Suktamuktavali of Meghaprabhas Bri and Saktaraindvall of Vijayasenasüri (containing 54 Subhasitas) are also worth noting among the Jaina Subhāṣita Samgrahas. The Anyok timuktavali of Page #12 -------------------------------------------------------------------------- ________________ Hamsavijayagaại and Anyoktisataka of Darśanavijayagapi are collections of anoyktis. Anyoktimuktavali is divided into 8 paricchedas and contains 1199 verses. This anthology was written in A.D. 1679. Besides these many Jaina Subhasita-Samgrahas are preserved only in manuscripts. A modern compilation in five volumes viz. Subhāşitd-padyarainakara (published in A. D. 1933-37) contains 4065 verses. This is an excellent selection of Jainistic Subhāşitas with an explanation in Gujarati on Jaina doctrine and teachings from Jaina Sources. In the Jaina gnomic and didactic Subhāşita literature also we come across some works of this type. These works are written by Jainas to promote, Jaina teachings and propagate Jaina ethics. Among them Amitagati's Subhaşita-ratnu-Samdoha (A.D. 993-994), is specially noteworthy. This anthology is didactic as far as it proclaims the ethics of Digambara Jainas for laymen and monks and polemic as far as it contains criticisms of Brahmanical rules of conduct. It contains 922 Subhāşitas and is divided into 32 sections. 'Srngäravairog yatarangini' of Somaprabha is a didactic Jain poem. Most of the verses in this work teach Jaina ethics and are expressed in ascetic spirit, but real Subhāşitas are also found here in sufficient number. Sūktin uk avali, or better known as Şindūraprakara' is written by Somaprabha, probably another than the author of 'Srngära-vairagyatarangini' Somaprabha has proclaimed in 99 verses written in different metres, the Jaina teachings in a form of stray verses of which many can be considered as Subhasitas. There exist also other didatic Jaina poems as well as other numerous writings which contain intermingled gnomic sayings both on morality and on worldly wisdom. Thus the so-called Jaina Subhā şita samgrahas, although collected by Jaina authors were usually collections of stray verses culled not only from Jaina authors, tut also from non-Jainistic sources, as well as from the floating mass of oral tradition. As such they were of general application. This Sūkti-Ratna-Koşa by Lakşmaņa belongs to this type. Laksmaņa as a devout jaina, pays homage to Jina in the opening verses. He did not cull the verses included in Sükti-Ratna-Koşa from Jaina authors, nor did he intend to teach Jaina doctrines; therefore the whole work has seldom a Jaina character. Almost All the verses included in this anthology could very well fit in any non-Jaina Subhāșia-Samgrahas. This anthology contains some well-known and current sayings as well as some verses little known as quite unknown to other Subhāṣita-Samgrahas. We must credit Lakşmaņa with literatry judgment of a high order in selecting stanzas for his anthology. Lakşmia claims that he is presenting Page #13 -------------------------------------------------------------------------- ________________ á treasure of Subhāşitagems, but if we examine the nature of the stanzas. we find that a good inany of them are Subhāşitas in the sense of epigrams (e.g. in stanzas in sections pertaining to Niti, Daridri, etc.). There are besides these many other stanzas which are purely descriptive (e.g.-The stanzas in the sections on Varsa, Sarat, Hemanta, etc.). It indicates the good taste of Lakşmaņa that he has refrained from selecting erotie verses offeending to good taste, though the sections on Striprašams, Vairahi and Virahiņi taken together (107 verses) occupy almost one-sixth of the text. The edited text includes all the verses that occur in either of the Mss. including those verses that have been repeated in different sections. Thus total verses in this edition are 651 plus 8 more verses pertaining to the author. The variant readings are given of course, as strictly as possible in accordance with the manuscript sources. But when the manuscripts differ, I have accepted the reading that is found in the Patan Ms. As noted above, many verses of this anthology are common with the verses of other anthologies. But some verses, do not exactly tally with their counterparts in other anthologies. We can find some variants in the text which are not found elsewhere. I am thankful to Pandit Shri Dalsukhbhai Malvania, Dr. H. C. Bhayani Dr. N. J. Shah (Director of the L. D. Institute of Indology, Ahmedabad), Dr. H. G. Shastri, Pandit Amratlalji, Dr. N. M. Kansara and Shri Laksmanbhai for the kind help rendered by them in connection wiih the manuscripts utilised by me. Nilanjana S. Shah Gujarat College Ahmedabad 15-6-82 Page #14 -------------------------------------------------------------------------- ________________ Nien BIBLIOGRAPHY (1) Anargharāghava of Murări Nirnaya sāgar Press, Bombay 1900 (2) Catalogue of Palm-leaf manuscripts in Santinātha Jain Bhandara, Cambay, G.O.S. Baroda 1966 (3) Har şacarita of Bañabhat!a Edited by Dr. P. V. Kane, Delhi, 1965 (4) History of classical Şanskrit Literature by M. Krisnamachariar, Delhi 1970. (5) Nāgānanda of Sri Harsadeva, Edited by Prof. Asha V. Torasker, Bombay, 1952. (6) Nalacampū of Trivikrama Bhatta Edited by Kailasapati Tripathi, Benaras, 1967. (7) Ratnāvall Edited by Deodhar and Suru, Poona, 1925. 8) Sārngadharapaddhati Edited by P. Peterson, Bombay, 1988. (9) Šatakatrayādi Subhasitasamgraha of Bhastshari, Edited by D. D. Kosambi, Bombay, 1948. (10) Sadukti-Karņāmộta by Sridharadāsa, Edited by S. C. Banerji, Calcutta, 1965. (11) Subhăşita Samgrahas and Gnomic Subhāṣita literature by Ludwik Sternbach. (12) Subha şitāvali of Vallabadeva Edited by P. Peterson, Bombay, 1886. (13) Subhăşita-Ratna-Koşa by Vidyäkara Edited by D. D. Kusambi, Haruard Oriental Series, 1957. (14) sukti-Muktāvali of Jalhaņa, Gaekwed Oriental Series, Baroda, 1938. (15) The Valmiki-Rāmāyaṇa, Critical Edition, Vol. III, Oriental Institute, Baroda, 1993. (16) The Valmiki-Rāmāyaṇa Critical Edition, Vol. IV, Oriental Institute, Baroda, 1968. (17) The Valmiki Rāmāyaņa Gita Press, Gorakhpur, 1964. (18) Viddhaśālabhanjikā of Rājaśekbara Calcutta, 1943. Page #15 -------------------------------------------------------------------------- ________________ पृष्ठम् AV 99 ८ ९ १० १४ १४ १५ १६ १६ ३.२ ३२ ३३ ३६ ३७ ३९ ४१ ४२ .४२ ४.२ ४२ ४७ ५५ श्लोक २३ ७१ ७६ ८३ ९३ १०० १०४ १५२ १५८ १६० १७३ १७८ ३८३ ३८४ ३९६ ४३६ ४४५ ४७० ४९८ ५०१ ५१० ५११ ५११ ५६२ ६५४ शुद्धि पत्रम् अशुद्धम् ज्जवलाः । श्वन्यो जनयत्य भृत्यवः क्षत्रियवाय मौन समाचार | त्यज्यत्या स्याभुत गामिना । यत्रामित तल्नाः पुत्रपु व्याधी त्रिभि शम्भुः तथा शस्त्रा तालस्त रापिता अतिविश्व यादृशी ॥ दुर्णनाभः गोद्वारः उर्ण नमश्च स । श्रद्धार्थीयत शुद्धम् ज्ज्वलाः । धान्यो जनयन्त्य मृत्यवः क्षत्रियदेवाय मौनं समाचर । त्यजत्या स्य भुत गामिनी । यत्राभितो तन्व्याः मूत्रपु व्याघ्री वर्षैस्त्रिभि शम्भुस्तथा शास्त्रा तालः स्त रोपिता याति विश्व यादृशीम् ॥ दूर्णनाभः गुणोभारः ऊ नमश्वराः भदुदधीयत Page #16 -------------------------------------------------------------------------- ________________ १० विषयानुक्रमणिका विषयः श्लोकाङ्कः श्लोकसंख्या विषयः । श्लोकाः श्लोकसंख्या १ मङ्गलम् ३६ सरः २ जिनस्तुतिः ३७ मृगः ५४३-५४४ ३८ धनिनः ४ हरिः २०-२७ ३९ दरिद्री ५ कविः २८-४१ .. ४० द्विकम् ६ काव्यम् ४२-४९ ४१ स्वानुभव: ५६२-५६६ ७ सुजनः ४२ वसन्तः ५६७-५७५ ८ खलः ६०-८४ ४३ ग्रीष्मः ९ समस्याः ८५-१०२ ४४ मेघः ५७९-५८२ १० नृपः १०३-१४१ ३९ ४५ शरत् ५८३-५८६ ११ शान्तः १४२-१८० ३९ ४६ हेमन्तः ५८७-५९१ १२ स्त्रीप्रशंसा १८१-२१७ ४७ चातकः ५९२-५९३ १३ विरहिणी २१८-२३० १३ ४८ बकः १४ विरही २३१-२८७ . ४९ हंसः १५ योगी २८८-२९८ ५० कोकिल: ५९६-५९७ १६ सिंहः २९९-३११ ५१ अगस्तिः ५९८-६०० १७ वर्षा ३१२-३२८ ५२ कमलम् ६०१-६०४ १८ नीतिः ३२९-३९४ ५३ भृङ्गः १९ कृपणः ३९५-४०६ ५४ समुद्रः ६०६-६१२ २० देवम् ४०७-४१६ १० ५५ शृङ्गारः २१ वैद्यकम् ४१७-४२५ ५६ अद्भुतः ६१४-६१५ २२ वीरः ४२६-४४० ५७ नृपोपलम्भः ६१६-६१७ २३ प्रकीर्णकिम् ४४१-४६३ ५८ अभिसारिका ६१८-६१९ २४ पुत्रः ४६४-४७४ ५९ दूतीप्रेषणम् ६२० २५ सख्युपहासा: ४७५-४८४ ६० पृथ्वी ६२१-६२२ २६ हास्यम् ४८५-४९५ ६१ सोमः ६२३-६२६ २७ चाटुपद्धतिः ४९६-५०३ ६२ नगरम् ६२७-६२९ २८ गुणाः ५०४-५११ ६३ प्रभातम् ६३०-६३३ २९ तपः ५१२-५१८ ६४ प्रदोषः ६३३-६३९ ३० तपस्विनः ६५ श्रीः ३१ विद्या ५२०-५२१ ६६ कर्म ६४१-६४७ ३२ माया ५२२-५२३ ६७ सुरतम् ६४८-६४९ ३३ तृष्णा ५२४-५२७ ६८ दयितस्यागमनम् ६५०-६५१ ३४ उदार: ५२८-५३३ ३५ रविः ५३४-५४० 300mmhrd.smro MvVdd, Page #17 -------------------------------------------------------------------------- ________________ Page #18 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः सूक्तिरत्नकोषः नम : सरस्वत्यै ।* 1 सूक्तरत्नसुधासिन्धुं ध्यात्वा श्रीश्रुतदेवताम् । सूकतानां सङ्ग्रहं चक्रे लक्ष्मणो लक्षसूक्तिकः ॥ १ अथ जिनस्तुतिः जिन: स पातु नामेयो येन चामीकरछविः । क्षिप्तो विशुद्धये कायस्तपस्तीव्रहुताशने ॥१ 3 चित्रं यत्रापरागेऽपि केवलज्ञानभास्करः । मनसमुदयं धत्ते जिनेन्द्रः सोऽस्तु नः श्रिये ॥२ जिनः स जयतादेवः संसारलवणार्णवे । तपसा ज्वलता यस्य वाडवज्वलनायितम् ॥३ नामेयः पातु वो यस्य केवलज्ञानदर्पणे । अमूर्तान्यपि विश्वानि भान्ति व्यवहितान्यपि ॥४ श्रीमतो वृषभस्यास्तु दर्शनं मङ्गलाय वः । यद्गवीब्रह्मनिध्नापि परं वृषमसूयत ॥ ५ ।। सागसामिव केशानां दशमद्वाररोधिनाम् । यः समुन्मूलनं चक्रे स वीरः पातु वो जिनः ॥६ 8 स शिवः पातु वो नित्यं गौरी यस्याङ्गसंगता। माश्लिष्टा हेमवल्लीव राजते राजते द्रुमे ॥१ नमः सर्वशाय । ख. प्रतौ अयं श्लोकः तृतीयः वर्तते ॥ 4 ख. जयतां देवः। 5 लोकस्य पूर्वाधः पप्रतौ पत्रस्य खण्डितत्वान्नष्टः । पप्रती 'ब्रह्मा' इति शब्दानन्तर पत्रं खण्डितमतः लोकभागस्तत: परो नष्ट: । .7 प. 'दशमद्वाररोधेन केशानां सागसामिव' । 'सापराधानामिव' इति प.प्रतो टिप्पणी । 8 प. प्रतौ शिव इति शब्दानन्तर पत्र खण्डितमतः 'पातु...... समता'पर्यन्तः लोकभागः नष्ट: । रूप्यमे इति प.प्रती टिप्पणी । Page #19 -------------------------------------------------------------------------- ________________ 9 स शिवः पातु वो नित्यं विशिखानलदीपितम् । आरात्रिकमिव भ्रान्तं यस्योपरि पुरत्रयम् ॥२ 10 पायाद्वः शितिकण्ठस्य तमालश्यामलो गलः । संसक्त पार्वतीबाहु सुवर्णनिकषोपलः ॥३ लक्ष्मणकृतः 11 पायाद्वः शितिकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरी भुजलता यत्र विद्युल्लेखेव राजते ॥४ 12 स धूर्जटिजटाजूटो जायतां विजयाय वः । यत्रैकपलितभ्रान्ति करोत्यद्यापि जाह्नवी ॥५ 13 बलम्बितजटानालमुद्यदिन्दुकलाङकुरम् ॥ चराचरसमुत्पत्तिबीजं जयति धूर्जटिः ||६ 14 लग्नः शिरसि शीतांशुर्मग्ना वपुषि पार्वती 1 स्मरामिव यस्याजौ स स्मरारिपुनातु वः ॥७ 15 स शिवः वो शिव दद्याद्यन्मूर्धिन विकटा जंटाः । गङ्गासलिलसेवालमाला लीलां वितन्वते ॥८ 16 सगजास्येन्दुनन्दिस्तादगजास्येन्दुनन्दि वः । अनङ्गदाहि माहेश साङ्गदाऽहिमुदे वपुः ॥९ 17 चाटुमन्त्राक्षर कण्ठे करे कुचकमण्डलुम् । बिभ्रतः पार्वतीभर्तुरहो व्रतमखण्डितम् ॥१० 18 स्तनौ तुम्बीफलद्वन्द्वं कृत्वेवोरसि पार्वती । अगाधं मानसं शंभोर्विविक्षुरिव लक्ष्यते ॥ ११ ॥ 19 स वः पातु शिवः शश्वत् यत् प्रपञ्चमहोदधौ । उन्मज्जन्ति विपद्यन्ते ब्रह्माद्या बुदबुदा इव ॥ १२ 9 प. प्रतौ 'यस्योपरि' शब्दानन्तरं पत्रं खण्डितम् । 10 प. प्रतौ 'पायाद्वः' श्लोकभागः पत्रस्य खण्डितत्वान्नष्टः इति । 13 प. प्रतौ पत्रस्य खण्डितत्वात् अस्य श्लोकस्य पूर्वार्ध 'दिन्दुकला' इतिपर्यन्तः नष्टः । 14 प. प्रतौ श्लोकस्य उत्तरार्धे 'यस्या' इतिशब्दानन्तरं श्लोकभागः नष्टः । 15 प. प्रतौ पत्रस्य खण्डितत्वात् आद्यः 'स' इति वर्ण: नष्टः । 16 प. प्रतौ उत्तरार्धे 'अनङ्गदाहि माहे' इति श्लोकभागः नष्टः । 18 प स्तने । प. प्रतौ 'वोरसि पार्व' इति पर्यन्त: श्लोकभागः नष्टः । 'प्रवेशमिच्छु' इति टिप्पणी प. प्रतौ ॥ 19 ख. उत्पद्यन्ते विपद्यन्ते । 'अनवरत इति प. प्रतौ - टिप्पणी ॥ Page #20 -------------------------------------------------------------------------- ________________ सृक्तिरत्नकोषः अथ हरिः । 20 श्रियं दिशतु वः शश्वन्नाभ्यमम्भोरुहं हरेः । यस्मिन्नोङ्कारशङ्कारी विधिर्मधुकरायते ॥१ 21 स पातु वो हरियेन कुर्वता बलिबन्धनम् । आत्मानं वामनीकृत्य सुरा नीताः समुन्नतिम् ॥२ 22 जयन्ति नरसिंहस्य स्फुरन्नखशिखाः कराः । हरिणकोधकृष्टेन्दुकलाखण्डैरिवाङ्किताः ॥३ 23 सोऽव्याद्वी वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ।।४ 24 लक्ष्मीकपोलकान्तसंक्रान्तपत्रलतोज्जवलाः । दोर्द्वमाः पान्तु वः शौरर्धनच्छायासदाफलाः ॥५ 25 हरेर्वराहरूपस्य जीयात्तत्तुण्डमण्डलम् । यदंष्ट्राचन्द्रखण्डे भूलाञ्छनछविर्वरा ॥६ 26 हृदयं कौस्तुभोद्भासि विष्णोः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥७ 27 पान्तु वो जलदश्यामाः शाङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥८ अथ कविः । कवेः श्रीवामदेवस्य कामदेवस्य धन्विनः । वाणी च पंवबाणी च न लग्ना कस्य मानसे ॥१ 29 कवीन्द्राश्च करीन्द्राश्च मदमन्थरगामिनः । वने वा स्थातुमिच्छन्ति भवने वाऽवनीभृतः ॥२ 30 कवेः श्रीकालीदासस्य तस्य किं स्तुमहे वयम् । यस्य काव्यत्रयीं श्रुत्वा मर्योऽपि विबुधो भवेत् ॥३ 20 प. नोकारझङ्कारी । ख. न्नोङ्कारझङ्कारो । 21 प.प्रतौ 'नं वामनीकृ' इति लोकभागः नष्टः । 22 ख.प्रतौ २७तमलोकानन्तरं अयं श्लोकः वर्तते । 24 पप्रतौ ‘रैर्धनच्छायासदाफलाः इति लोकभागः नष्टः । 28. 'शारङ्गस्य ज्या प्रत्यञ्चा तस्य घातेन' इति प.प्रतौ टिप्पणी । 29 'पदन्यासगमनं' इति प.प्रतौं टिप्पणी । Page #21 -------------------------------------------------------------------------- ________________ ४ लक्ष्मणकृतः 31 स्तोतुमेककविं न श्रीवाल्मीकिमृषयो विदुः। द्वितीयो यस्य नास्त्येव स कथं प्रथमः कविः ।। 32 स एव पदविन्यासस्ता एवाक्षरपङ्क्तयः । वक्त्रे वक्त्रे मनुष्याणां क्वापि क्वापि विदग्धता ॥५ सुभाषितरसास्वादबद्धरोमाञ्चकन्चुकाः । विनापि कामिनीसङ्ग कवयः सुखमासते ॥६ 34 लचिताः कवयः स्थाने पदन्यासमुरारिणा । पुराप्येष त्रिपद्यापि त्रिलोकोमप्यऽलइयत् ॥७ 35 जीयाद्यसुधाधुन्याः सुबन्धुप्रभवाचलः । यद्भङ्गरलेषमासाद्य भङ्गः कविभिराश्रितः ।।८ 36 माहतप्रतिभाः केचित् केचिदाहतनिष्प्रभाः । घटदीपनिभाः केचित् केचित् ग्रन्थानुसारिणः ॥९ 37 कवयः कालिदासाचाः कवयो वयमप्यमी । मेरौ च परमाणौ च पदार्थत्वव्यवस्थितिः ॥ १० 38 कवीनामगलइपों नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ।।११ हर्षचरित,१.११] 39 निश्वासोऽपि न निर्याति वाणे हृदयवर्तिनि । किं पुनर्विकटाटोपपदबन्धा सरस्वती ॥ १२ 40 सन्ति श्वान इवाङ्सख्या जातिभाजो गृहे गृहे ।। उत्पादका न बहवः कवयः सरभा इव ।।१३ हर्षचरित, १.५] . 41 उच्छवासान्तेऽप्यऽखिन्नास्ते येषां वक्त्रे सरस्वती । कथमाख्यायिकाकारा न ते वन्द्याः कवोश्वराः ॥१४ [हर्षचरित,१.१०] अथ काव्यम् । 42 लक्ष्मीः सुवर्णरूपापि पाणिपादेऽवलम्बते । भूषयत्यन्तरात्मानं वर्णरूपापि भारती ॥१ 32. ख. 'विदग्धताः'। 35. प. 'सुबन्धुः प्रभवाचल:'। 33. 'शक्त्या कर्णस्य लग्ना यथा' इति प.प्रतौ टिप्पणी। 40. 'चुल्ली' इति प.प्रतौ टिप्पणी । 41 'हर्षाख्यायिकादि' इति प.प्रतौ टिप्पणी । 42 ख.प्रतौ विलम्बते । Page #22 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 43 अपूर्वः सूक्तिसल्लयाः कोऽपि काव्यफले रसः । चर्वणे सर्वसामान्ये स्वादुविद्विरलो जनः ॥२ 44 अपूर्वः सूक्तिकोशोऽयं दृश्यते तव भारति । , अव्यये व्ययमायाति व्यये याति च विस्तरम् ।।३ 45 धरित्र्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूः पाषाणखण्डेषु रत्नसंज्ञा नियोजिता ॥४ 46 ते धन्यास्ते महात्मानः तेषां लोके स्थिरं यशः। यैर्निबद्धानि काव्यानि ये च काव्येषु कार्तिताः ॥५ 47 बोद्धारो मत्सरग्रस्ताः प्रभवः स्मय दूषिताः । मचोधोपहताश्चान्ये जोर्णमङ्गे सुभाषितम् ॥६ [भतृहरि, सु.सं, ४] 48 किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घुर्णयति यच्छिरः ॥ ७ [नलचम्पू, १,५] 49 काव्यं तदपि कि वाच्यमऽवाञ्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥८ अथ सुजनः। 50 अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी तृणाय मन्यन्ते तद्भरेण . नमन्ति च ॥१ 51 पतति व्यसने देवादारणे दारुणात्मनि । संवर्मयति वज्रेण धैर्य हि महतां मनः । २ [अनघ राघव, ५.१५] 52 मरणावधयः स्नेहा: कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च निःसङ्गाः संभवन्ति महात्मनाम् ॥३ 43 ख• स्वादुशो। 45 ख० यैर्नबद्धानि। 47 'धनमदेनाऽ हंजु(यु?)' इति प.प्रतो टिप्पणी। 'दारिद्याक्रान्ता' इति भपि टिप्पणी प.प्रतौ । ख. प्रभवस्मयदूषिताः । 48 ख• तच्छिरः । 49 प. 'वाच्यमवाचि' । 50 ख. ३] । 'संनाहेन' इति प.प्रतौ टिप्पणी ।। Page #23 -------------------------------------------------------------------------- ________________ लक्ष्मणकता 53 पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । सर्वसङ्गनिवृत्तिर्वा विभूतिर्वातिविस्तरा ॥४ 54 कुसुमस्तबकस्येव, द्वयी वृत्तिर्मनस्विनः । मूनि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ५ [भर्तृहरि, सु. सं. ३४] 15 नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः । येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥ 56 लग्जावतः कुलीनस्य धनं याचितुमिच्छतः । कण्ठे पारावतस्येव वाकरोति गतागतम् ॥७ 57 भादौ तन्न्यो बृहन्मध्या विस्तारिण्यः पदे पदे । यायिन्यो न निवर्तिन्यः सतां मैयः सरित्समाः ॥८ 58 मन्दास्त्वां नोद्धरन्तीति मा महात्मन् विषीद तत् । गनानां पङ्कमग्नानां गजा एव धुरंधराः ॥९ 59 शरावमनुकुर्वन्ति प्रीतयः सर्वदेहिनाम् । अधोमुखमसाधूनां विपरीतं विपश्चिताम् ॥१. अथ खलः । 60 यस्यामृतकलाप्यास्ये दुर्मुखस्य न विषते । कथं प्रलापी पापीयान् स खलः खलु जीवति ॥१ 61 का खलेन सो स्पर्दा सज्जनस्यामिमानिनः । भाषणं भीषर्क साधोर्दूषणं यस्य भूषणम् ॥२ 62 निर्माय खलजिहाग्रं सर्वप्राणहरं नृणाम् । चकार किं वृथा शविषवहीन् प्रजापतिः॥३ 63 मुखेनैकेन विष्यन्ति पादमेकस्य कण्टकाः। दूगमुखसहस्रेण सर्वप्राणहराः खलाः ॥४ 64 खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । ___उपानमुखभङ्गो वा दूरतो वा विवर्जनम् ॥५ 65 जीवन्नपि न तत्कतुं शक्नोति सज्जनस्तथा । दुर्जनो यन्मृतः कुर्यात् मनुष्येभ्योऽहितं यथा ॥ 66 दुनरुभ्यमानानि वचांसि मधुराण्यपि । भकासकुसुमानीव संत्रासं जनयन्ति नः ॥७ Page #24 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोकः 67 लुम्भस्तम्भोऽनजुम्लः प्रभुरेकान्तदारुणः । बहनेष सलः साधूमारयित्वा मरिष्यति ।।८ 68 वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं स न समान: स्यात्पुच्छेन पिशुनः शुनः ॥९ 69 बारुता परदारेभ्यो धनं लोकोपतप्तये । प्रभुत्वं साधुनाशाय स खलतरा गुणाः ॥१. 70 चमत्कुर्वन्ति नश्चित्तमपूर्वाः केऽप्यमी खलाः । । येषां न तिलसम्बन्धः कदाचिदपि दृश्यते ॥११ 71 महो सलभुजङ्गस्य कोऽप्यपूर्वो वधक्रमः । कर्णे खगति चान्यस्य प्राणश्चान्यो वियुज्यते ॥१२ 72 स्लेहेम भूतिदानेन कृतस्वच्छोऽपि दुर्जनः । दर्पणवान्तिके तिष्ठन् करोत्येकमपि विधा ॥१३ 73 निधानमिव मात्सर्यमन्तनीचस्य तिष्ठति । पर लापासु येनास्य दृश्यते मुद्रित मुखम् ॥१४ 74 बराकः स कथं नाम नम्रतामेति दुर्जनः । मापादमस्तकं यस्य स्थिता चान्त: कुशीलता ॥१५ 75 स्वभावकठिनस्यास्य कृत्रिमा विभ्रतो नतिम । गुणोऽपि परहिंसायै चापस्य बलस्य च ॥१६ 76 प्रकाशयन्ति प्रथमं जनयत्यन्धतामनु । भवन्त्यसाधुवाक्यार्थास्तडिद्विलसितोपमाः ॥१७ 77 खलानामुपदेशोऽपि प्रकोपाय शमाय न। __पयःपानं भुनानां केवलं विषवर्धनम् ॥१८ 78 खल: सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥१९ 79 नौश्च दुर्ननजिहा च प्रतिकूल[वि]सर्पिणी। ___ जनप्रतारणायैव दारुणा केन निर्मिता ॥२. 75. ५. 'स्वभावकठिनास्यस्य' । 76. ख. 'भवन्ति साधुक्यायार्था' । Page #25 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 80 वयसः परिणामेऽपि यः खलः खल एव सः । सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् ॥२१ . 81 विसंवादेन मनसः कर्तव्ये भाषमाणया । वच्यते स कथं नान्यैर्वञ्चितो यः स्वजिह्वया ॥२२ 82 अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः । . अन्यचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम् ॥२३ येषां प्राणिवधः क्रीडा नर्ममर्महरं वचः । कार्य परोपतापित्वं ते मृत्योरपि भृत्यवः ॥२४ 84 परोपघातविज्ञानलाभमात्रोपजीविनाम् । .. दासानामिव धूर्तानां जालाय गुणसङ्ग्रहः ॥२५ अथ समस्या। 85 भीष्मग्रीष्मर्तुसंतापशून्यरध्यान्तरस्थयोः अन्योन्यालापसुखिनोदूंनोश्चन्द्रायते रविः ॥१ 86 कचित् मृगशिरः सान्द्रं कचिदालम्बिकृत्तिकम् । कचित् श्रवणसङ्कीर्ण नभो व्याधगृहायते ॥२ 87 कामधूमध्वजः कोऽपि नवस्तव हृदि प्रिये । रोमरेखामिषाधस्य धूमवर्तिरधोमुखी ।।३ 88 सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् । दलितश्चकितश्छन्नस्त्वदले देव सर्पति ॥४ विद्यापतेः॥ 89 असमानसमानत्वं भविता कलहे मम । इति मत्वा ध्रुवं मानी मृगासिंहः पलायते ॥५ 90 प्रावृषि प्रियमुक्तायाः प्रियायाः प्राणहारिणि प्रियागमनदूतेन विद्युत्काकेन लक्षिता ।। 91 दिक्षु भूमौ गिरौ व्योम्नि सर्वत्रापि विभाव्यते । स्मयते प्राणसंदोहे तन्वी नारायणायते ॥७ 81 प० सजिहया ।। 86 . प. प्रतौ 'बहलं' इति टिप्पणी । 88 प. 'स्वदलादेव' । 'आदित्य' इति प. प्रती टिप्पणी ।। Page #26 -------------------------------------------------------------------------- ________________ सूक्तिरत्न कोषः 92 विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति । तेषां देवाभिशप्तानां सलिलादग्निरुत्थितः || ८ 93 स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ९ 94 महिम्नामन्तरं पश्य शेषाहेः सान्धिभूधरा । फणाकुमुदमालायां भ्रमरीव विभाति भूः ॥ १० 95 तमस्ततिगुहालीन चन्द्रः कामिजनं हठात् । समर्पयति कामस्य दर्शनप्रतिभूवि ॥। ११ 96 दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणुरमल्लेन शतचन्द्रं नभस्तलम् ॥१२ 97 नमः कर्पूरगौराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसंकाशं करिष्यति शनैः शनैः ||१३ 98 सीतासमागमोहकण्ठाकर्णान्ता कृष्टधन्विनः । राघवस्य शराङ्गारैः समुद्रादधूलिरुत्थिता ॥ १४ 99 दुरस्था दयिता यस्य नवा पीनपयोधरा । तस्य सतापशमने न वापी न पयोधरा ॥ १५ 100 एहि गच्छ पतोत्तिष्ठ वद मौन समाचर । इति वित्रस्तसारङ्गनेत्रया को न कारितः ॥ १५ 101 यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । प्रयत्नेनैव तन्वङ्गी बहिर्दृश्येत सा तदा ॥ १७ 102 वया विवीबुवूवेवैवोवीवंव इति स्वराः । प्रावर्तन्त रिपुखीणां पूहि सैनिकैः कृते ॥ १८ 93 'मध्ये' इति प. प्रतौ टिप्पणी । 94 'अन्धकार सन्तति' इति प. प्रतौ टिप्पणी । ख. 'चन्द्र कामिजनं' । 95 97 ' उदितः' इति प. प्रतौ टिप्पणी । ख. 'नभः कर्पूरपुरा' | प० 'त्रिस्तसारङ्गत्रयाः । 99 101 प० ' यदन्तहिभवेत् । ૨ Page #27 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः अथ नृपः 103 भवतस्तुल्यतामेति न सोमो न दिवाकरः । यस्य दातुः परिश्रान्तो न रात्रौ न दिवा करः ॥१ 104 क्षणमप्यनुगृह्णाति य दृष्टिस्तेऽनुरागिणी । इर्ण्ययेव त्यज्यत्याशु तं नरेन्द्र दरिद्रता ॥२ 105 दरिद्रान् सृनतो धातुः कृतार्थान् कुर्वतस्तव । श्रीकीर्तीश न जानोमः कः श्रमेण विरंस्यति ॥३ 106 राजन् तवासिपत्रस्य राजते पुष्करावली । कालाहूतद्विपल्लेखलिखितेवाक्षरावली ॥४ 107 ममी पानकरङ्कामाः सप्तापि जलराशयः । त्वपशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥५ 108 सर्वदा सर्वदोसीति मिथ्या संस्तृय से बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥६ 109 अगम्यगमनात्प्रायः प्रायश्चित्तीयते जनः । अगम्यं त्वद्यशो याति सर्वत्रापि प्रपूज्यते ॥७ 110 इयता स चुसत्गोप विचिकित्सां चिकित्सति ! च्युतिर्न यदहल्यायै जारेत्येनं जुगुप्सते ॥ ८ 111 उष्मायमाणया तन्व्या दृशा बाप्पायमाणया । नधः शुष्यन्ति पुष्यन्ति विन्ध्ये यस्यारियोषिताम् ॥९ 112 दिशः पटपटायन्ते गगनं लोहितायते । कर्णतालास्तसिंदूरे हास्तिके यस्य सपेति ॥१० त्रयश्चित्तपस्य 104 प. इध्येयेव । 'वोछलिता' इति प. प्रतौ । 105 'निवर्तयिष्यति' इति प. प्रतौ टिप्पणी । 107 'पानीयस्थानानि' इति प. प्रतौ टिप्पणी। 110 प. 'विचित्सां चिकित्सति'। ख. 'यदहल्यादौ । भूमी इति प. प्रतो टिप्पणी । अस्यार्थोऽस्पष्टः । 112 प. 'लोहितायति' । 'अभ्युक्षिप्त' इति प. प्रतौ टिप्पणी । Page #28 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 113 भयमेकमने केभ्यः शत्रुभ्यो युगपत्सदा । ददासि यच्च ते नास्ति सनन् चित्रमिद महत् ॥११ 114 सौकरं रूपमास्थाय हरिणाप्युद्धृता मह। ।। असौकरं त्वया कृत्वा राजन् चित्रमिदं महत् ।।१२ 115 चित्रं कारणमन्यत्र कार्यमन्यत्र दृश्यते । महान् प्रतापो देवस्य दाहस्तु हृदि विद्विषाम् ॥१३ 116 दोषाणां च गुणानां च त्वयि संख्या न विद्यते । गुणानामप्रमेयत्वादोषाणामप्यसंभव त ।।१४ 117 भूभृदंशप्रभृतानां धनुषां च द्विषां चयः । जीवापकर्षणं चक्रे समं समरसोमनि ॥१५ 118 आशंकित सुनासीरे नासोरे यस्य सर्पति । स्पर्द्धयेव प्रसर्पन्ति प्राणाः प्रत्यर्थिभूभृताम् ॥१५ सोमेश्वरस्येते । 119 मन्ये वास्तव्यमेवासीत् त्वच्चापं हृदि विद्विषाम् । रणभूमौ नमत्यस्मिन्नेमुस्ते , कथमन्यथा ।।१७ वाहडस्य । 120 प्रायेण सर्वं पश्यन्ति विपरीत विनश्वराः । यतः काञ्चनगौराऽपि काल एवासि विद्विषाम् ॥१८ 121 तुलामारुह्य रविणा वृश्चिके निहितं पदम् । भवता शिरसि न्यस्तमयत्नेनैव भोगिनाम् ॥१९ 122 विचरेदेकपाधर्मः कथमस्मिन् कलो युगे।" यदि वंशस्त्वदीयोऽयं न स्यादस्यावलम्बनम् ॥२० 123 असिंदूरेण सीमन्ता मा भूत्ते योषितामिति । त्यक्त्वा प्रयान्तु सीमान्तादसिं दूरेण तेऽरयः ॥२१ 113 ख. तच्चते ॥ ' '116प० दोषानां च गुणानां च ॥ 119 'प्रणता' इति ख. प्रतौ टिप्पणी । 122 कृतयुगेन' इति प. प्रती टिप्पणी । Page #29 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 124 किं कृतेन न यत्र त्वं यत्र त्व किमसो कलिः । को चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥२२ पमानां नालदषु देहदण्डेषु कामिनाम् । दृश्येते यदि नान्यत्र त्वयि रक्षति कण्टकाः ॥२३ कीर्तिस्ते जातजाडयेव पुराम्भोधिमज्जनात् । आतपाय जगन्नाथ गता मार्तण्डमण्डलम् ॥२४ अपूर्वेयं धनुर्विषा भवता शिक्षिता कुतः । मार्गणोधः समभ्येति गुणो याति दिगन्तरम् ।।२५ 128 दोःस्तम्मे शुशुमे यस्य धनुर्गुणकिणावळी । कालायसमयी मन्ये शाला जयदन्तिनः ॥२६ 129 कटकः कण्टकान् यस्य दलयामास निर्दयम् । स हि न क्षमते किञ्चित् बिन्दुनाप्यात्मनोऽधिकम् ॥२७ 130 अधिज्यं यस्य कोदण्य स्मरन्तः परिपन्धिनः । व्यथन्ते स्म पुरन्ध्रीणां विलोक्य भ्रलतामपि ॥२८ 131 राजेति नामतः कामममुना स्पर्द्धतां विधुः ।। कलास्तु षोडष स्वस्य कथं कुर्याच्चतुर्गुणाः ॥२९ 132 पृथूदके भवत्खने स परः शतपुष्करे । दृष्टेऽपि पाप्मनां पुसां पापर शिः प्रणश्यति ।।३०।। 133 अनास्वादितसंभोगाः पतन्तु तव शत्रवः । बालवैधव्याधानां कुलस्त्रीणां कुचा इव ॥३१ 134 नारायणायित देव स्वया नरकविद्विषा । यदेकः शिशपालोऽपि स्थापितो न द्विषां कुछ ॥३२ 123 स्व. 'सीमन्तादसिं' 124. प. 'यन्म कमिरस्तु' । 127. स्व. 'मार्गणोप समभ्येति' । 130. 'शत्रवः' इति प. प्रती टिप्पणी । 131. 'भनुमत' 'चन्द्र' 'आत्मनः' इति प. प्रतो टिप्पण्यः । 132 'भन्य' 'शतात्सरः' 'तीर्थे' इति प. प्रतो टिप्पाः । ख. 'भवरपइगे पर: शतपुपरे । 134 ख. 'नारायणायत' । 'दानवः, 'बालहारकः' च इति प. प्रतो. टिप्पण Page #30 -------------------------------------------------------------------------- ________________ 140 141 सूक्तिरलकोषः 135 कृतं कलो स्वयैकेन परलोकप्रसाधनम् । गुणानुबन्धिभिः शुद्धैर्गिणैः सफलीकृतैः ॥३३ 136 राजन् त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयायसे । ३४ 137 करपातैर्दुरालोकैस्ताक्ष्णैः संतापयन् प्रनाः । भानुर्न भवत। तुल्यः क्षणसंरक्तमण्डलः ॥१५ 138 सरस्वती स्थिता वक्त्रे लक्ष्मी वेश्मनि त स्थिता । कार्तिः किं कुपिता राजन् येन देशान्तरं गता ॥३६ 139 स्वया सह विरुद्धानां कुतः कुशलता कुले । वासोऽपि नियतस्तेषां बने कुशलताकुके ॥३७ विरोधात्तव शत्रुणां जातं सौगतदर्शनम् । विप्रहे क्षणभङ्गित्वं सर्वार्थेषु च शून्यता ॥३८ कुर्वन्गङ्गाम्भसा शोमं यस्य निस्वाननिस्वनः । स्नातीव वारिवधूवर्मगर्भपातनपातको ॥३९ अथ शान्तः । 142 स्वप्ने चिदंशवैकल्यं जागरे विषयग्रहः। स्वप्नजागरणातीतं पदमाहुर्मनीषिणः ॥१ 143 प्रमाण्डसम्पुर्ट भिस्वा यो न याति परात्परम् । स पुमानिति निर्देशं गर्भस्थो लभते कथम् ।।२ बरामरणदोर्गत्यव्याधयस्तावदासताम् । मन्ये मन्मैव धीरस्य भूयो भूयसपाकरम् ॥३ 145 भावासः क्रियतां गाङ्गे पापवार्रािण वार्रािण । तन्वनचाः कुचयुग्मे वा मनोहारिणि हारिणि ।।४ भर्तृहरि, मु.सं,१३५] 146 निदाघे पुटपाकेन जलौघेन धनागमे । . शीतज्वरेण हेमन्ते सावधः सर्वदा जनः ॥५ 135 'शत्रुनिर्गतः' इति प. प्रती टिप्पणी। 136 'रक्षक,' 'होकामा' स्वंचामरयोग्यताज्ञ' इति प. प्रती टिप्पण्यः । 138..पिता। 144 Page #31 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 147 शिरसा बिभृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते के ते न यान्ति विक्रियाम् ॥६ 148 स्पृष्ट्वा मृतमाप्लुत्य सवासाः शुद्धिमाप्नुयात् । तेनैवोपचिनोति स्वं योऽस्य शुद्धिः कथं पुनः ।।७ 149 किमने न न पर्याप्तं मांसस्य परिवर्जनम् ।। यत्या चित्तं (1) तृणेनापि स्वमङ्गं परिदूयते ॥८ 150 कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परपोडाभिर्धार्यतामिति को नयः ॥९ 151 नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्विजते चेतः शास्त्रं तस्य करोति किम् ॥१० 152 यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।। तदा गन्तासि निर्वेदं श्रोतव्यस्याश्रुतस्य च ॥११ [भगवद्गीता, २,५२] 153 राजानमपि सेवन्ते विषयानपि भुजते । रमन्तेऽपि सह स्त्रीभिरहो साहसिकाः नराः ॥१२ 154 अर्थप्रियतयात्मानमप्रियाय ददाति या । तामात्मन्यपि नि:स्नेहां को नु रक्तेति मन्यते ॥१३ 155 चतुरः सृनता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥१४ 156 'न मानेन न दानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः ११५ 157 अहो लुब्धक लुब्धस्त्वं के पृच्छसि मुहुर्मुहुः । या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ॥१६ 158 सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥१७. 159 तृणं ब्रह्मविदः स्वर्ग तृणं शूरस्य जीवितम् । विरतस्य तृणं नारी निरीहस्य तृणं नृपः ।।१.८ 148. 'स्नानानं (स्नानेन)' इति प. प्रतो टिप्पणी । Page #32 -------------------------------------------------------------------------- ________________ सूक्तिरलकोषः 160 सत्यमेव प्रयागोऽयं मोक्षद्वारमुदीर्यते । देव्या यत्रामितो गङ्गायमुने वहतः श्रियम् ॥१९ 161 प्रयागः सर्वतीर्थेषु तीर्थमुच्चैस्तरामयम् । संसारस्य परं पारमिहस्थैरवलोक्यते ॥२० 162 श्यामो नाम वटः सोऽयमेतस्याभुतकर्मणः ।। छायामप्यधिवास्तव्यैः परं ज्योतिनिषेव्यते ॥२१ 163 दुर्वाकुशाङ्कुराहाराः श्लाघ्यास्तात बने मृगाः । विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि ये ॥२२ 164 दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिग्जितः । वानरैवेष्टिता लक्का जीवद्भिः किं न दृश्यते । २३ 165 षष्ठं किमिति न प्रोक्तं महापातकमुत्तमम् । यदेतदीश्वरद्वारि दुराशारिरिटिल्लितम् ॥२४ 166 सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥२५ 167 उच्छ्वासावधयः प्राणाः स उच्छ्वासः समीरणः । समीरणाचलं नास्ति यजीवति तदद्भुतम् ॥२६ 168 सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥२७ 169 आसन्नतरतामेति मृत्युर्जन्तोदिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥२८ 170 सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीर कस्यापि कृते मूढाः पापानि कुर्वते ॥२९ [नागानन्द, १,७] 171 कोडं करोति प्रथमं यदा जातमनित्यता । धात्री व जननी पश्चात्तदा शोकस्य कः क्रमः ॥३० [नागानन्द, ४,८] 163- 164 खपतो नोपलभ्यते । 165 प. किमिते न प्रोक्तं । 167 प. संयोगा ता विप्रयोगान्ता । 169. 'वष्यस्थानं' इति प प्रती टिप्पणी । Page #33 -------------------------------------------------------------------------- ________________ १६ लक्ष्मणकृतः 172 पृथ्वीं पयोधिपर्यन्तां यः शास्त्ये के पुरीमिव । ए। मेवोदरं तस्याथैश्वर्य कि प्रशंससि ॥३१ 173 आभोगिनौ मण्डलिनी तत्क्षणोन्मुक्तकञ्चुको । वरमाशीविषो स्पृष्टो न तु तव्याः पयोधरौ ॥३२ 174 पितृमातृमयो बाल्ये यौवने वनितामयः , वार्द्धके संततिमयो मुग्धों नात्ममयः कचित् ॥३३ 175 अनादाविह संसारे दुर्वा रे मकरध्वजे । कूले च कामिनीमुळे विभवे का विकल्पना ॥३४ 176 कथं ते पातकपग नरा रात्रिषु शेरते । मरणान्तरिता येषां नरकेषु विपत्तयः ॥३५ 177 आपदा कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गों येनेष्टं तेन गम्यताम् ।।३५ 178 अस्थिस्थूणं स्रसास्यूतं मांसशोणितलेपनम् । कीर्ण मूत्रपुरीषाभ्यां भूतावासमिमं त्यज ||३७ 179 पूर्ववयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥३८ 180 यदि यत्रैव तत्रैव यथैव च तथैव च । रति त्वं चित्तं बध्नासि नासि दुःखस्य भाजनम् ॥३९ अथ स्त्रीप्रशंसा 181 यदेव रोचते मह्यं तदेव कुरुते प्रिया । इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥१ 182 दयिताचाहुपाशस्य कुतोऽयमपरो विधिः । जोवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥२ 183 हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेऽयं के वयं स्मरकिंकरा ॥३ 172. 'रक्षयति' इति प प्रतौ टिप्पणी ।। 175. ख. 'विप्लवे का विकल्पना' । 176. प. 'मरणान्तरितो येषां ॥178. ख. 'नासास्यूतं' । 182. प. 'जीवत्यर्पितः । त Page #34 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 184 एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् । तळ्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥४ 185 एक एव बलिर्बद्धो वामनीभूय विष्णुना ।। लोलयैव त्वया तन्वि मन्ये बद्धं वलित्रयम् ॥५ 186 दृशा दग्धं मनसिजं जीवन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ [विद्धशालभञ्जिका १,३] 187 नासोत् नास्ति न वा नारी भविष्यत्यनया समा। इति रेखात्रयं वेधावक्रेऽस्या स्त्रिवलिच्छलात् ॥७ 188 अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥८ [भर्तृहार. सु. सं, ७.३] 189 मनः प्रहादयन्तीभिर्मदं यान्त भिरप्यलम् । महान्तोऽपि प्रपद्यन्ते स्त्रीभिरद्भिरिवाचलाः ॥९ 190 अस्या मनोहराकारकबरीभारनिर्मि(?जि)ताः । लजयेव वने वासं चक्रुश्चमर बहिणः ॥१० 191 बाले ललामलेखेयं भाले भल्लीव राजते । भ्रलताचापमाकृष्य न जाने के हनिष्यसि ॥११ 192 यतो यतः क्षिपत्यक्षि क्षिप्रमायतलोचना । ततस्ततः प्रक्षिपति पञ्च पञ्चशरः शरान् ॥१२ 193 नपुंसकमिति ज्ञात्वा त्वां प्रति प्रहितं मनः । तत्त तत्रैव रमते (?ह)ताः पाणिनिना वयम् ।।९३ 194 सह प्रयातं लोलाक्ष्या मनो यन्न निवर्तते । तत्प्रवृत्तिमिवान्वेष्टुं दृष्टिस्तत्रैव धावति ॥१४ 195 इदं रम्यमिदं रम्यमित्यावसथवृत्तया(ये?) । तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥१५ 186. ख. चारुलोचना: । 187. ख. प्रतौ श्लोकोऽयं 'हारोऽयं (१८३) इति प्रलोकानन्तरं दश्यते । 188 'रते रेव' (188) इत्यत आरभ्य 225 तम लोकान्तर्गत 'पुरः सखीजन' इति पर्यन्तः सन्दर्भः पत्रचतुष्क(२०त: २३)त्रुटेनोपलभ्यते प प्रतौ ॥ 19३ ख प्रतौ 'प्रति'शब्दः नष्टः । Page #35 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 196 नई तदीये संतापं यजनस्यानुरागिणः । __जनयांचक्रतुस्तीवं तत्र हेतुर्विलोमता ॥१६ 197 तत्त्रिविष्टपमाख्यातं तन्वङ्गया यदलित्रयम् । यत्रानिमेषदृष्टित्वं नृणामप्युपजायते ।।१७ 198 यन्न माति तदङ्गेषु लावण्यमिति संभृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥१८ 199 हाराय गुणिने स्थानं न दत्तमिति लज्जया । तन्वङ्गयाः कुचयुग्मेन मुखेन प्रकटोकृतम् ॥१९ 200 उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्न्याः कं न चक्रेऽभिलाषिणम् ॥२० 201 भूर्भुवःस्वर्विभूतीनां सौभाग्यं यत्प्रसादतः । ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः ॥२१ 202 विधायापूर्वपूर्णेन्दुमस्या मुखमभूध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥२२ [ रत्नावली, २,८] 203 स्त्रीति नामातिमधुरं कुर्यात्कं न स्मरातुरम् । किमुतौदार्यचातुर्यप्रसादमधुरं वचः ॥२३ 204 अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे सारं सारङ्गलोचना ॥२४ 205 अभ्यासः कर्मणां नित्यमुत्पादयति कौशलम् । विधिना तावदभ्यस्तं सृष्टा यावन्मृगेक्षणा ॥२५ 206 अस्याः कान्तस्य रूपस्य सौपम्यातिशायिनः । गच्छेदेकैव सादृश्यं स्वच्छाया दर्पणाश्रिता ॥२६ 207 मारयन्त्या जनं तस्या निरागस वज्ञया । मातङ्गानां गमिर्यादृक् तादृगासीदसंशयम् ॥२७ 208 धाता यदि न चक्षुष्का केनेयं निर्मितेदशा । अथ चेद् दृ . स यस्य को हे तरपग्रहे ॥२८ 209 तस्या बापि हारेण निसर्गादेव हरिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥२९ 210 कि चित्रमुन्नतश्रीको यत्प्रियायाः पयोधरी । तस्या हृदयलाभेन जायते कस्य नोन्नतिः ॥३० Page #36 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकाषः 211 किं चित्रं यदि तन्वतयाः स्तनाभ्यां निर्जितं जगत् । एको जयति सद्धृतः किं पुनो सुसंहतो ॥३१ 212 कण्ठस्य विदधे कान्ति मुक्ताभरणता यथा । तस्याः स्वभाव म्यस्य मुक्ताभरणता य(त)था । ३२ 213 अतः परमगम्योऽयं पन्था विश्रम्यतामिति । प्रत्यक्षियुगलं तस्याः कणों वक्तुमिव स्थितौ ॥३३ 214 न युक्तं स्वच्छमध्यानां बहुश्रुतविलङ्घनम् ॥ इत्यवेत्य स्थितौ तन्व्याः कर्णावाश्रित्य लोचनी ।।३४ 215 समस्तस्यापि रत्नस्य व्रणेऽर्घः परिहीयते । दयिताधररत्नं तु व्रणितं यात्यनर्धताम् ।।३५ 216 द्विजसङ्गतिमासाद्य सर्वो रागाद्विमुच्यते । रक्तस्तथापि तन्वङ्गया बिम्बोष्ठः केन हेतुना ॥३६ 217 मन्ये नेत्रपथं तस्यां गतायां लोलचक्षुषि । बभूवुः पञ्चबाणस्य स्वबाणा एव वैरणः ॥३७ अथ विरहिणी। 218 यामीति प्रियपृष्टायाः प्रियायाः कण्ठवर्तिनोः । वचोजीवितयोर्जातः पुरोनिःसरणे रणे(णः) ॥१ 210 शय्या प्रकल्पितैकत्र चितैकत्र प्रकल्पिता । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥२ 220 गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥३ [ काव्यादर्श,२,१४१ 221 हस्तम कृष्य यातोऽप्ति बलादिति किमद्भुतम् । हृदयाद्यदि निर्याति पौरुषं गणयामि ते ।।४।। 222 अदर्शने (अदृष्टे) दर्शनोत्कण्ठा दृष्टे विच्छेद पीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥५ 223 अयि लच्चितमयोद स्मर स्मर हरानलम् । दग्ध दग्धुमयुक्तं ते जनं विरहविह्वलम् ॥६ Page #37 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 224 भाश्वासयत काकोऽपि दुःखितां पथिकाङ्गनाम् । त्वं च द्रामृत जन्मापि दहसीति किमुच्यताम् ॥७ 225 रागान्नितान्तरक्तेन लोचनानन्दकारिणम् । उवाह मनसा कान्तं पाणिना मुखपङ्कजम् ।।८ 226 दीनायां दोनवदनो रुदत्यां साश्रुलोचनः ।। पुरः सखोजनस्तस्याः प्रतिबिम्बमिवाबभौ ॥९ 227 दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव यत्तस्थौ तदाश्चर्यमिवाभवत् । १० 228 तस्याः स्तनान्तरे न्यस्तं चन्दनं तापशोषितम् । मनोभवाग्निदग्घस्य बभी भस्मेव चेतसः ॥११ 229 तापोपघातदक्षाणि मृणालानि नतभ्रवः । नाभुवन् दीर्घसूत्रेभ्यः काशितं प्राप्यते कुतः ॥१२ 230 मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किंकिरातं न पश्यसि ॥१३ अथ विरही* 231 हारो नारोपितः कण्ठे' कष्टसंश्लेषभीरुणा । . इदानोमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥१ 232 सा दृष्टा यैर्न वा दृष्टा मुषिताः सममेव ते ।। हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥२ 233 यदि स्मरामि तां तन्वीं जीविताशा कुतो मम । मथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥३ 234. प्राणानां च प्रियायाः(याश्च) मूढाः सादृश्यकारिणः । .. प्रिया कण्ठगता रत्यै प्राणा मरणहेतवे ॥४ 235 प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥५ 230 श्लोकोऽयं नोपलभ्यते ख प्रतौ । *'अथ विग्ही' इति पद्धतिनिर्देशो नोपलभ्यते ख प्रतौ । समग्रा चेयं पद्धतिः (६४ श्लोकप्रमाणा) प प्रतौ ४६३ श्लोकानन्तरं प्रकीर्णकपद्धतेरनन्तरं उपलभ्यते । १ ''ठ' इत्यन्तर्गत 'ठ' वर्णादारभ्य २७९ तम लोकचतुर्थचरणगत 'विषादप्यतिरिच्यते' ग्रन्थसंदर्भः नोपलब्धः प प्रतौ पत्रपञ्चकत्रुटे: (पत्र४२तः ४६) Page #38 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 236 दिव्यचक्षुरहं जातः सरागेणापि चेत पा । दूरस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥६।। 237 एकतो दिवसान्कान्ता गणयत्यन्यतो यमः । न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकम् ।।७।। 238 अग्रतो बाहुपाशेन केशपाशेन पृष्ठतः । पार्श्वतः केशपाशेन(?) सर्वतो बन्धनं हि सा ॥८॥ 239 मध्येनैकेन तन्वङ्गयाः क्षामेण क्षपिता वरम् । उन्नतं स्तनयुग्मं तु न विभः किं करिष्यति ॥९॥ 240 मध्यदेशात्पुनः काञ्चीदेशं गच्छद्भिराकुलैः । तन्व्या वपुषि लोकस्य लोचनैः पथिकायितम् ॥१०॥ 241 अनया जघनाभोगभरमन्थरया तया । अन्यतोऽपि वजन्त्या मे हृदये लिहितं पदम् । ११ । 242 मम कामशराघातैर्बणिते हृदये स्थिता । कथं सळवणा तन्वी संतापं न करिष्यति । १२॥ 243 लवणं क्षिप्यते यत्र तत्पात्रं क्षीयते किल । लावण्यं तव तन्वङ्गि कथं क्षीयामहे वयम् ॥१३॥ 244 सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः । तस्या लावण्यमङ्गेषु दाहोऽस्मासु विज़म्भते ॥१४।। 245 क्षिपतोऽप्यन्यतश्चित्तं सैव सारङ्गलोचना । शङ्केव कृतपापस्य हृदयान्नापसर्पति ॥१५॥ 246 एकमुत्कण्ठया व्याप्तमन्यदयितया हृतम् । चेतनामपरं धत्ते कियन्(न्ति) हृदयानि मे ॥१६॥ 247 हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१७॥ विक्रमोर्वशीयम्, ४, १७] 248 प्रियानेत्रमुखच्छायाहृतलावण्यशोभयोः । समानदुःखयोरैक्यं युक्तं तन्मृगचन्द्रयोः ॥१८॥ 249 वाहि वात यतः कान्तां तां स्पृष्ट्वा मामपि स्पृश । बह्येतत्कामयानस्य शक्यमेतेन जीवितुम् ॥१९॥ Page #39 -------------------------------------------------------------------------- ________________ २२ लक्ष्मणकृतः 250 यदहं सा च वामोरेका धरणिमाश्रितो । बहवेतत्कामयानस्य नैतदैन्यं विजानतः ॥२०॥ 251 न मे दुःखं प्रिया दूरे न मे दुःख हृतेति सा । एतदेवानुशोचामि वयस्तस्यातिवर्तते ॥२१॥ 252 कदा न्वहं सुदन्तोष्ठं मुखं पद्मदलेक्षणम् । ईषदुन्नन्नाम्य पास्यामि रसायनमिवोत्तमम् ॥२२॥ 253 प्रियामुखमनुस्मृत्य दीर्घचारुविलोचनम् न याति शतधा येन मनस्तेन नपुंसकम् ॥२३॥ 254 प्रियाविरहितस्याच हृदि चिन्ता ममागता । इति मत्वा गता निद्रा के कृतघ्नमुपासते ॥२४॥ 255 क्षणभङ्गि जगत्सर्वमिति तथ्यं मुनेर्ववः । कोऽन्यथा हरिणाक्षीणां सहेत विरहव्यथाम् ॥२५॥ 256 स्फुटमाचक्षते शाब्दाः शब्दानामिह नित्यताम् । प्रिययोक्ता यदद्यापि हृदि तिष्ठन्ति मे गिरः ॥२६॥ 257 पदे वाक्ये प्रमाणे च परां निष्ठामुपागता । अतो विद्वज्जनस्यास्य स्पृहण या मृगेक्षणा ॥२७॥ 258 मनः प्रकृत्यैव चलं दुर्लक्षं च तथापि मे । अनङ्गेन कथं विद्धं समं सर्वशिलीमुखैः ॥२८ नावलि, ३, २] 259 अन्तर्मलीमसे वक्रे चले कर्णान्तसपिणि । तस्या नेत्रयुगे दृष्टे दुर्जने च कुतः सुखम् ॥२९ 260 रूपातिशयकर्तृणां प्रतिच्छन्दो ह्यकारणम् । विलोलनयनां धात्रा सृजता कि निरीक्षितम् ॥३० 261 माधुर्य मृगशावाक्ष्या यदि धात्रा विनिर्मितम् । .. लदत्यन्तविरुद्धेन लावण्येन किमाश्रितम् ॥३१ 262 गतानि हन्त हसीनां हरन्तो हरिणेक्षणा । करोति मामगतिकमहो स्लोवृत्तमद्भुतम् ॥३२ 263 अपूर्वः कोऽपि तन्वनया मम मार्गः प्रदर्शितः । योगं चिन्तयतो येन राग एवं विवर्धते ॥३३ Page #40 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 264 विहाये(रो) मृगशावाक्ष्याः सुगताधिष्ठितो यदि । कथं वसति तत्रैव स्मरो विगतकार्मुकः ॥३४ 265 सखे समं प्रयातेषु समस्तेष्विन्द्रियेषु मे । मनो गृहीतं तन्वतया कस्यचित्किञ्चिदीप्सितम् ॥३५ 266 यो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥३६ 267 कथं मुग्धे कथं वक्र कान्तायास्ते विलोचने । कथं जनानुरागाय कथं जनविपत्तये ॥३७ 268 सा श्रुता हृदि तापाय दृष्टोन्मादाय केवलम् । स्पृहा(ष्टा:) भवति शोभा(का)य सा नाम दयिता कथम् ॥३८ 269 मां प्राप्य दैवहतक मुनेरप्यनृतं वचः । यतः प्रियावियोगस्य क्षणभङ्गो न दृश्यते ॥३९ 270 नुनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ।।४० [भर्तृहरि, सु.सं, १२५] 271 यस्य केशेषु जीमूताः नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारः स जयेद्विरहानलम् ॥४१ 272 येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्न व्याकरणं प्रोक्तं स तन्व्याः कथयेद्गुणान् ॥४२ 273 गुरुणा स्तनभारेण सोपदिष्टा तथामुना । यथा तत्क्षणमेवास्ता(प्ता) तया नयसमा गतिः ॥४३ 274 सति प्रदीपे सत्यर्के सत्सु तारामणीन्दुषु । विना मे मृगशावाक्ष्यास्तमोभूनमिदं जगत् ॥४४ 275 मुखेन चन्द्रकान्तेन महानील: शिरोरुहैः । हस्ताभ्यां पनरागाभ्यां रेजे रत्नमयीव सा ॥४५ [भर्तृहरि, सु. सं, १३१] 276 गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥४६ Page #41 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 277 यदि सा चारसर्वाङ्गी चित्ते मे वसति प्रिया । तत्कथं शून्यचित्तोऽहमहो विधिविपर्ययः ॥४७ 278 अहो अहं नमो मह्यं यदहं वीक्षितोऽनया । बालया त्रस्तसारङ्गतरेलायतनेत्रया ॥४८ 279 तावदेवामृतमयी यावल्लोचनगोचरे । चक्षुःपथादपेता तु विषादप्यतिरिच्यते ॥४९ [भर्तृहरि, सु. सं, १२५] 280 हन्तव्यपक्षे निक्षिप्ता यदि नाम विधेयम् । उपाया किमु नान्ये स्युर्दर्शिता यन्मृगेक्षणा ।५० 281 तन्व्या विप्रयुक्तस्य दिवसा यान्ति ये मम । निघृणस्तानपि यमः प्रायेण गणयिष्यति ।५१ 282 विरहे मृगशावाक्ष्या तयैवोपकृतं मम । यदन्यत्रीपरिष्वङ्गप्रार्थनाशल्यमुद्धृतम् ॥५२ . 283 मूढाः संयोगमिच्छन्ति वियोगस्तु मयेष्यते । एकव संगमे बाला वियोगे तन्मयं जगत् ॥५३ 284 अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा । अदूरविरहोत्कण्ठा दुखं दुःखेन सह्यते ॥५४ 285 निद्रामप्यभिनन्दामि क्षणचैतन्यहारिणीम् । किं पुनर्मूगशावाक्ष्याः वियोगे मरणोत्सवम् ॥५५ 286 अस्या मुखेन लोकानां हृतपङ्कजकान्तिना । निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥५६ 287 यत्पराघोनयोः प्रेम दैवादुत्पद्यते क्वचित् । तत्र विमुच्य लज्जां वा जीवितं वा कुतः सुखम् ।।५७ अथ योगी 288 सुभाषितेन गीतेन विलासेन च योषितः । यिते नो मनो यस्य स योगी वाऽथवा पशुः ॥१ ॥282॥ एकैवावियोगेन-- ---- कृतोपकार एवायं विरह. केन निन्द्यते ॥२८ " इति प प्रतौ ॥ 287.ख प्रतौ विरहिणीपद्धतौ अयमन्त्यः लोकः । प प्रतौ अत्र नोपलभ्यते । Page #42 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 289 बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् । बुद्धतत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत् ॥२ 290 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुः:स्वहा ॥३ 291 नापृष्टः कस्यचिद्यान्न चान्यायेन पृच्छतः । विजानन्नपि योगीन्द्रो जडवल्लोकमाचरेत् ।।४ 292 अहेरिव गणा(१जना)द्भीतः सन्मानान्नरकादिव । राक्षसीभ्य इव स्त्रीभ्यस्तं देवा योगिनं विदुः ॥५ 293 अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ 294 या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥७ [भगवद्गीता, २, ६९] 295 कुणपः कामिनी भक्ष्यमिति तिस्त्रो विकल्पनाः । योषिति ध्यानयोगेन योगिनः कामिनः शुनः ॥८ 296 प्रज्ञातब्रह्मतत्वोऽपि स्वर्गीय रेष खेलति । गृहस्थसमयाचारप्रक्रान्तैः सप्ततन्तुभिः ॥९ [अनर्घराघव, २,३५] 297 अविद्याबीजविध्वंसादयमार्षेण चक्षुषा । कालो भूतभविष्यन्तौ वर्तमानमवीविशत् ॥१० अनर्घराघव, २,३४] 293 येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र कचन शायो यस्तमाहुर्मुक्तलक्षणम् ॥११ मथ सिंहः । 299 मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना । हरिणा हरिणाः स्पर्धा वराकाः कुर्वते कथम् ॥१ 291. ख निर्भराः। 292. शोभनं मनो यस्य इति प प्रतौ टिप्पणी ॥ 295. ख. 'कुणप' । 296. ख० प्रतौ न विद्यते । 297. प० 'आर्षेषाचक्षुषा' । 298. ख० 'यत्र न वचन। *. अथ सिंहप्रक्रमः । Page #43 -------------------------------------------------------------------------- ________________ २४ लक्ष्मणकृतः 300 वरमुन्नतलाजूलात्सटाधूननभीषणात् । सिंहात्पादप्रहारोऽपि मा शगालाधिरोहणम् ॥१ 401 उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः । आसन्नमपि सारङ्गमीक्षते न मृगाधिपः ॥३ 402 कोपादेकतलाघातनिपतन्मत्तदन्तिनः ।। हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥४ 403 मृगारि वा मृगेन्द्रं वा हरिं व्याहरताज्जनः । तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥५ 404 पदे पदे गजेन्द्राणां दुन्दुभिर्वावदीति यत् । मन्युना तेन मन्येऽहं वने वसति केसरी ॥६ 405 तावद्गर्जन्ति मातङ्गा वने मदभरालसाः । शिरोषिलग्नलाङ्गलो यावन्नायाति केसरी ॥७ 406 निपतन्ति न मातङ्गकुम्भपाटनलम्पटाः । वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः स्वराः ॥८ 407 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । ___ जग्रासे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥९ 408 किं कूर्मः क उपालभ्यो यत्रेदमसमञ्जसम् । का काकिण्यपि सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥१० 409 शशैलीनं मृगैर्नष्टं वराहैवलितं रुषा । हयानां हृषितं श्रुत्वा सिहैः पूर्ववदासितम् ॥११ 410 मृगैाप्तं सदा क्षेत्रं रक्ष्यते तृणमानुषैः । सिंहस्तु तत्परिक्रान्तं न गजैन च वाजिभिः ॥१२ 411 मत्तेभकुम्भनिर्भेदकठोरनवराशनिः ।। मृगारिरिति नाम्नैव लघुतामेति केसरी ॥१३ भर्तृहरि, सु. सं. ६३८] अथ वर्षा । 312 गर्ज वा वर्ष वा मेघ मुव वाशनितोमरम् ।। गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ॥१ 300 ख० वरमुत्तुङ्गलाङ्गलात् । 303 ख. 'स्याहरतां जनः' । 305 प. 'यावसायान्ति.' । ३12. ख प्रतौ न विद्यते । Page #44 -------------------------------------------------------------------------- ________________ सूक्तिरलकोषः 813 स्फुरन्तः पिङ्गलाभासाः पृथिव्यामिन्द्रगोपकाः । सरक्तवाताः(न्ताः) पान्थस्त्रीजीवा इव चकासति ॥२ 314 हसतीव बलाकाभिर्नृत्यतीव तडिद्भुजैः । रोदतीवाम्बुधाराभिरुन्मत्तक इवाम्बरम् ॥३ 315 कशाभिरिव हैमीभिर्विधुद्भिर भिताडितम् । ___ स्तनत्यन्तर्गतावर्ष(?)वेदनातनि[मि]वाम्बरम् ॥४ वाल्मीकिरामायण, ४, २७, ११] 316 रतसंमर्दविच्छिन्ना स्वर्गस्त्रीहारपङ्क्तयः । पतन्तीवाकुला दिक्षु तोयधारा मधुव्रताः(१) ।।५ 317 भृशं शुशुभिरे शुभैर्दिशः कुटजकुमलैः । मेघरुद्धवियन्मार्गावतीर्णैरिव तारकैः ॥६ 318 अकालजलदच्छन्नमालोकच रविमण्डलम् । चक्रवाकयुगं रौति रजनीभयशङ्कया ॥७ 319 मालतीमुकुले भाति मञ्जुगुञ्जन्मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ।।८ 320 निलीयमानैश्च खगैः संमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या ज्ञायतेऽस्तं गतो रविः ॥९ 321 जहुरुन्मागेंगामानि निम्मगाम्भांसि सर्वतः । मनांसि दुर्विनीतानां व्याप्य लक्ष्मी नवामिव ॥१० 322 मेघोदरविनिमुक्ताः कन्हारस्पर्शितलाः । शक्या अञ्जलिभिः पातुं वाता: केतकगन्धिनः ॥११ दशैते वास्मीकेः । [वाल्मीकिरामायण, १, २७, ८] 323 अतसीपुष्पसंकाशं संवीक्ष्य जलदागमं । ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥१२ 324 नीलमेघशुकाघातदलितादर्कदाडिमात् । कुलाभिरिव पिङ्गाभिy विभातीन्द्रगोपकैः ॥१३ 313. ख प्रतौ न विद्यते । 314-317 लोका: ख प्रतौ न विद्यन्ते । 319. ख० मु गुञ्जन्मधुव्रतः । 320 प. 'जायतेऽस्तं' । 324 ख प्रतौ न विद्यते । प. विभान्तीन्द्रगोपकः । Page #45 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 325 वनिताचित्तचपला तडिदम्भोदकुक्षिषु । न तिष्ठति चिरं लक्ष्मीरपात्राङ्कमिवागता ॥१४ 326 कलुषमधुरं चाम्भः सर्व सर्वत्र साम्प्रतम् । मनार्जवजनस्येव कृत व्याहृतं वचः ॥१५ 327 सेन्द्र वापैः श्रिता मेघेर्निपतन्निर्झरा नगाः । वर्णकम्बलसंवीता बभुर्मत्तद्विपा इव ॥१६ 328 सदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना । विषं विषधरैः पीतं मूच्छिताः पथिकाङ्गनाः ।।१७ अथ नीतिः । 329 यथागतं गतं भृङ्गः प्रम्लानं पल्लवैर्निजैः । पश्य स्वपरयोर्भेदं विभग्ने चन्दनद्रुमे ॥१ 330 यस्य विप्रियमन्विच्छेत् ब्रूयात् तस्य सदा प्रियम् । व्याघा मृगवघं कर्तुं गेय गायन्ति सुन्दरम् ॥२ 331 नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।। स एव प्रच्युतः स्थानाशूनाऽपि परिभूयते ॥३ 332 चलतणादपि मृगा बिभ्यते मृत्युशङ्कया । व्याधे विश्वासमायान्ति क उपायैर्न वञ्च्यते ॥४ 333 तेजस्विनि क्षमोपेते नातिकार्कश्यमाचरेत् । अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥५ 334 अनुपासितवृद्धानामनाश्रितमहीभुजाम् ।। माचारमुख्याः मुहृदां दूरे धर्मार्थमन्मथाः ॥६ 335 अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन नृपवह्निर्गुरुस्त्रियः ॥७ 336 मृदुनापि हि साध्यन्ते कर्मणा स्वार्थसिद्धयः । असृक पिबति तन्वङ्गी जलौका न च लक्ष्यते ।।८ 337 भीतः पलायमानो वा नान्वेष्टव्यो बलीयसा । . कदाचित् शूरतामेति मरणे कृतनिश्वयः ॥९ 326 ख. प्रतौ न विद्यते । 327 ख० मेधैर्नीरैर्निर्झरा' । 330 प. 'मृगवधु'। 232 4 'बिभ्यतो'। 334 प० 'अवारमुख्या सुहृदाः' । ख० मनाथितमहीभुजाम' । Page #46 -------------------------------------------------------------------------- ________________ 342 सूक्तिरत्नकोषः 338 अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥१० 339 यो यमर्थ प्रार्थयते तदर्थ च घटेत यः । सोऽवश्यं तमवाप्नोति श्रान्तश्चेन्न निवर्तते ॥११ 340 अ‘गुलपरीणाहजिह्वाप्रयासमीरवः ।। सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते ॥१२ 341 समुद्रमिव राजानमाश्रितास्तत्फलैषिणः । समूलं वाऽपि नश्यन्ति पारं वा यान्ति संपदः ॥१३ जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु तेषु लोकोऽयं समस्तोऽपि त्वया जितः ॥१४ 343 स्पृशन्नपि गजो हन्ति निघन्नपि भुजङ्गमः ।। हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥१५ 344 शतेषु जायते शूरः सहस्रेषु विचक्षणः । दाता शतसहस्रेषु वक्ता भवति वा न वा ॥१६ 345 यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥१७ [ अनर्घराघव, १,४] 346 भकृत्वा परसंतापमगत्वा खलनम्रताम् । अमुक्त्वा महतां मागें यदल्पमपि तद्बहु १८ 347 सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति तद्वन्दमवसीदति ॥१९ 348 क्रियतेऽभ्यर्हणीयाय सज्जनाय यथाञ्जलिः । ततः साधुतरः कार्यो दुर्जनाय शिवार्थिना ॥२० 349 रिषड्वर्ग एवायं तस्यास्तात पदानि षट् । तेषामेकमपि च्छिन्दन् खनय भ्रमरी श्रियम् ॥२१ [ अनर्घराघव,६,९] 340 ख. 'जिह्वाग्रायासभीरवः। 341 लोकोऽयं ख प्रतौ ३३. लोकानन्तर मपलभ्यते ॥ 344 इन्द्रियाणां जयेत्शूरः धर्म चरति पण्डितः । सत्यवादी भवेदवक्ता दाता भूतहितेरतः ॥ इति प प्रतौ 345 प. 'यान्त्यन्यायप्रकृतस्य ॥ 349 ल. एवायमस्याः । प. तेषामेकमछिन्दन् । Page #47 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 350 गणस्य दाता क्षीयेत गणस्य तु न किञ्चन । गणाद्ग्रहीता वर्धेत गणस्य तु न किञ्चन ॥२२ 351 स्वतो न कश्चन गुरुलधुर्वा नापि कश्चन ।। उचितानुचिताचारवश्ये गौरवलाघवे ॥२३ 352 यदीच्छसि वशीकर्तुमक्लेशेन जगत्त्रयम् । परापवादसस्येभ्यश्चरन्ती गां निवारय ॥२४ 353 अनवस्थितचित्तस्य प्रसादोऽपि भयङ्करः । सर्पिण्यत्ति किल स्नेहात् स्थापत्यानि न कामतः ॥२५ 354 वने रतिर्विरक्तस्य रक्तस्य तु जने रातः । अनवस्थितचित्तस्य न वने न जने रतिः ॥२६ 355 यद्यत्परवशं कर्म तत्तयत्नेन वर्जयेत् । यद्यदास्मवशं तु स्यात् तत्तत्कुर्वीत सर्वतः ॥२७ 356 सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं दुःख सौख्ययोः ॥२८ 357 अधोमुखं त्रयं नेयं नेयमूर्ध्वमुखं त्रयम् । __ वापीकूपतडागानि यशो देवकुलं कुलम् ॥२९ 358 त्रयः स्थानं न मुश्चन्ति काकाः कापुरुषाः मृगाः । मुञ्चन्ति त्रयः स्थानं सिंहाः सत्पुरुष! गजाः ॥३० 359 सप्तैतानि न पूर्यन्ते र्यमाणान्यपि क्वचित् । ब्राह्मणाग्निर्यमो राजा समुद्र उदरं गृहम् ॥३१ 360 सधः प्रीतिकरो दाता सद्यश्वित्तहराः स्त्रियः । सद्यः पुष्टिकरं तोयं सद्यः पतति विप्रहा ॥३२ 361 दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥३३ 362 सत्यं ब्रूयात्प्रियं ब्रूयात् न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥३४ 350 ख. गणादग्रहीत || 351 प. गुरुलधुवापि 7 कस्य च । 353 ख. स्वापत्यान्नि न कामतः । 355 ख. कुर्वन्ति ॥ 356 ख. सुखदुःखयोः। 357 ख तडागा यशो। 361 प. क्षिपेत्पादं । Page #48 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 363 अपकारिणि कोपश्चेत् कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥३५ 364 धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि [नम् ] । दुर्वारमरिषड्वर्गे दूरतः त्यजतः सुखम् ॥३६ 365 निद्राभङ्ग कथाच्छेदं सारथ्यं क्रयविक्रयम् । शक्रोऽपि लघुतां याति पञ्चैतानि समाचरन् ॥३७ 366 प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः । वीणायां वाद्यमानायां वेदोद्वारो न राजते ॥३८ 367 अम्भो (! अपो ) ग्निर्ब्रह्मतः क्षत्रमश्मतो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३९ 368 यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । कुठारैर्दण्डनिर्मुक्तैश्छिद्यन्ते तरवः कथम् ॥४० 369 विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा अनीत्वा पक्कतां धूलिमुदकं नावतिष्ठते ॥४१ 370 त्रय एवाधमा राजन् भार्या दासस्तथा सुतः । यत्ते (?) समधिगच्छन्ति यस्य तस्य तद्धनम् ॥४२ 371 स नयी यस्य मातङ्गा यस्याश्वास्तस्य मेदिनी । कोशो यस्य स दुर्धर्षो दुर्गे यस्य स दुर्जयः ॥ ४३ 372 मन्त्रिणां भिन्नसंघाने भिषजां सान्निपातके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥४४ 373 वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ||४५ [भर्तृहरि, सु. सं. ७०३] 374 सर्वथाऽपि त्वया राजन् त्रिविधं निष्प्रयोजनम् । न स्थातव्यं न गन्तव्यं न वक्तव्यं कथञ्चन ॥४६ 375 घोटकः कृषिनाशाय वित्तनाशाय कुञ्जरः । श्यालकः सद्मनाशाय सर्बनाशाय मातुलः ॥४७ 363 ख. अपकारणि । 367 प. तप्तोऽग्नि । 370 प. यत्र एवाधुना राजन् । 372 प. स्वास्थे । 373 ख० कस्यास्ति गौरवम् 1375 ख. शालक, सर्वनाशाय मातुकः । . ३१ Page #49 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 376 उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी। तादृशो यदि पूर्व स्यात्कस्य न स्यात्फलोदयः ॥४८ 377 वर्जयेत्कासवान् चौर्य निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं धनवान् सर्वतः कलिम् ॥४९ 378 कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः । बन्धक्यो यं प्रशंसन्ति स राजन् पुरुषाधमः ॥५० 379 माज्ञामङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥५१ 380 पादमायान्निधिं कुर्यात् पादं वित्ताय ख(?स)ट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥५२ 381 परस्त्री मन्दरूपाऽपि विकरोत्येव मानसम् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥५३ 382 ग्रहाणां चरितं स्वप्नं निमित्तमुपयाचितम् । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यसि ॥५४ 383 यथा व्याधी हरेत्पुत्रान् दंष्ट्राभिर्न [तु] पीडयेत् । भीता पतनभेदाभ्यां तथा वर्णान् समुच्चरेत् ॥५५ 384 त्रिभिर्वर्षे त्रिभिर्मासैनिभिः पक्षैत्रिभिःर्दिनैः । अत्युप्रपुण्यपापानामिहैव फलमश्नुते ॥५६ 385 योनौ कर्मणि बीजे च यस्य न स्याव्यतिक्रमः । तस्य कृच्छ्रगतस्यापि न पापे रमते मतिः ॥५७ 386 ग्रामो नास्ति कुतः सीमा पत्नी नास्ति कुतः सुतः । प्रज्ञा नास्ति कुतो विद्या धर्मों नास्ति कुतो दया ॥५८ 387 अनागतविधातारमप्रमत्तमकोपनम् । _चिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥५९ 388 धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् । सेवा न किञ्चिदस्तीति नाहमस्मीति साहसम् ।६० 377 ख. धनवानन्यतः कलिम् । 378 ख. पुरुषोधभः। 382 ख. प्रतौ न विद्यते । 383 ख. सीतापतनभेदा०, समुद्गरेत् । 384 ख. प्रतौ न विद्यते । 385 प. प्रती न विद्यते। Page #50 -------------------------------------------------------------------------- ________________ सूक्तिरत्न कोषः 389 सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते । प्रारम्भे कृतबुद्धिनां सिद्धिव्यभिचारिणो ॥ ६ १ 390 चतुरः सृजता पूर्वमुपायांस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥६२ 391 जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृतं चिन्तयन्त्यभ्यं प्रियः को नाम योषिताम् ॥६३ [भर्तृहरि सु. सं. २.४७] 1392 यदन्तस्तन जिह्वायां यज्जिह्वायां न तद्बहिः । हिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥ ६४ 393 सभा वा न प्रवेष्टव्या वक्तव्यं वाऽसमञ्जसम् । अब्रुवन्वब्रुवन्वाऽपि नरो भवति किल्बिषी ॥ ६५ 394 दूरस्थेन प्रवृत्तस्य जनकोऽपि प्रकुप्यति । अनुजायस्य (?) पन्थानं स कृसोऽप्येतदासताम् (१) ॥६६ अथ कृपण: 1 395 विडम्बनैव पुंसि स्त्री परप्रणयपांसुला । कान्ति कामिव कुर्वीत कुणौ कङ्कणकल्पना ॥१ 1396 दारिद्रस्य परा मूर्तिर्याच्ञा न द्रविणाल्पता । जरद्गवधनः शम्भुः तथाऽपि परमेश्वरः ॥२ 397 कृपणेन शवेनेव मृतेनापि न दीयते । मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥ ३ 398 उदारचरितात् रागी याचितः कृपणोऽधिकः । एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥४ 399 अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् । ५ 400 कण्ठे गद्गदभाषित्वं मुखे वैवर्ण्यवेपथुः । मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥६ 390 155 तम श्लेकोऽयं पुनरावृत्तोत्र प. प्रतौ स्त्रीप्रशंसायां वर्तते । नोपलभ्यतेऽत्र स्थाने व प्रतौ। 394 प० प्रतौ श्लोकोऽयं दुर्वाच्यः । ख प्रतौ नोपलभ्यते । 395 प० विडंविनैच; प० परप्रणयपांसुले । 400 ख. प्रतौ नास्ति । ३३ Page #51 -------------------------------------------------------------------------- ________________ ३४ लक्ष्मणकृतः 401 शरणं किं प्रयातानि विषवन्मारयन्ति किम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ।।७ 402 कृपणेन समो दाता न भूतो न भविष्यति। अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥८ 403 दानोपभोगशून्येन धनेन धनिनो यदि ।। भवामः किं न तेनैव धनेन धनिनो वयम् ॥९ 404 दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते । पुसां स्यादि सा लक्ष्मीरलक्ष्मी कतमा भवेत् ॥१० 405 कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् । दीनस्तृष्णा विधेयत्वाद्वान्तमप्युपढि सः॥११ 406 ददासि यच्च विप्रेभ्यो यच्चानासि दिने दिने । तत्ते धनमहं मन्ये शेषं कस्यापि रक्षसि ॥१२ अथ दैवम् । 407 कलत्रनिगड दत्त्वा न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन बबन्ध गलशृङ्खलाम् ॥१ 408 यद्भावि न तद्भावि भावि यन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥२ [भर्तृहरि,सु. सं, ६६६] 409 ये प्रातस्ते न मध्याह्ने ये मध्याह्ने न ते निशि । ये निशायां न तेऽन्येधुरिन्द्रजालमहो विधेः ॥३ 410 परीक्ष्य सत्कुलं विद्या वयः शौर्य सुशीलताम् । विधिददाति निपुणः कन्यामिव दरिद्रताम् ॥४ 411 न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः । सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥५ 412 धिग्दैवं लोचने स्वच्छे पात्रं कज्जलभस्मनः । सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । ६ 401 ख. शरणं किं न प्रयातानि । 403 ख. किं गतेनैव । 404 ख. वन्ध्या य सुहृद्भिः। 405 ख. कृतोपकारं । 406 ख. यच्चानाति । 407 प. विषघ्नोऽयमदः किन्न धीयते। Page #52 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 413 पिबन्ति मधु पभेषु भृङ्गाः केसरधूसराः । हंसाः सेवालमश्नन्ति घिग्दैवमसमञ्जसम् ॥७ 414 धातस्तात विरुद्धोऽपि द्वितयं मा कृथाः सताम् । भृत्यत्वमविशेषज्ञे स्नेहमन्यरते जने ॥८ भर्तृहरि.सु.सं,५४६] 415 न स प्रकारः कोऽप्यस्ति येनेयं भवितव्यता । छायेव निजकायस्य लक्ष्यते जातु जन्तुभिः ॥९ 416 किं करिष्यति पाण्डित्यं विनयो विक्रमोऽपि वा । दैवो यस्य छलान्वेषी करोति विफलान् गुणान् ॥१० अथ वैद्यकम् । 417 अध्वा जरा मनुष्याणां अनध्वा दन्तिनां जरा । अमैथुनं जरा स्त्रीणामश्वानां मैथुनं जरा ॥१ 418 जीर्णे भोजनमात्रेयः कपिलः प्राणिनां दया । वृहस्पतिरविश्वासः पाञ्चाल: स्त्रीषु मार्दवम् ॥२ 419 दिवा न भुज्यते यच्च यच्च रात्रौ न भुज्यते । जीर्णे न भुज्यते यत्र(च) तेन जीर्यन्ति जन्तवः ॥३ शीतमध्वा कदन्नानि व्यतं तवयसः स्त्रियः । मनसः प्राति कल्यं च जरायाः पञ्च हेतवः ।।४ क्वचिदुष्णं कचित्शीतं क्वचित्क्यथितशीतलम् । कचिद्भेषजसंयुक्तं न क्वचित् वारि वार्यते ॥५ 422 आतपः कटुको रूझछाया मधुरशीतला । कषायमधुरा ज्योत्स्ना सर्वदोषहरं तमः ॥६ 423 वर्जयेद्विदलं शूली मांसं कुष्ठी घृतं ज्वरी । नवमन्नमतिसारी चक्षुरोगी च मैथुनम् ।।७ 424 अन्नादष्टगुणं पिष्टं पिष्टादष्टगुण पयः । पयसोऽष्टगुण मांसं मांसादष्टगुणं घृतम् ॥८ 425 व्यायामः कफनाशाय वातनाशाय मर्दनम् । स्नानं च पित्तनाशाय कुर्यादेतत्त्रय ततः ॥९ 417 ख. ह्यानां मैथुनं जरा । 420 421 - Page #53 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः अथ वीरः । 426 पञ्चैव पुत्रास्ते मातर्भविष्यन्ति न संशयः । सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥१ 427 मादित्यमिव दुष्प्रेक्ष्यं समुद्रमिव दुस्तरम् । वेदार्थमिव दुर्बोधं पश्य कर्ण धनञ्जयम् ॥२ 428 मयि जीवति यत्तातः केशग्रहमवाप्नुयात् । कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥३ रसनाने त्रयो वेदा कराग्रे सशरं धनुः । द्वाभ्यामपि भयं द्रोणे शापादपि शरादपि ॥४ कौशिकस्वीकृतस्यापि यदा ज्ञातिकमादभूत् । त्रिशङ्कोरुपभोगाय न चौरपि न भूरपि ॥५ [अनर्घराघव १,२१] न सदश्वा कशाघातं न सिंहो घनगर्जितम् । परैरङ्गुलिनिर्देशं न सहन्ते तरस्विनः ॥६ 432 रसनाग्रेषु नीचानां हृदयेषु मनोषिणाम् । वीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥७ श्रोता यैनं भवेद्योगी देवरूपो न यैः रिपुः । यैरात्मसदृशो नार्थी किं तैः काव्यैबलैर्धनैः ॥८ 434 ददतो युध्यमानस्य पठतः पुलको न चेत् । आत्मनश्च परेषां च घिग्दानं पौरुषं वचः ॥९ 435 पूजितः पाणिमुत्तानं जितः कुण्डलितं धनुः । पुनः करोति चेदने घिग्दानं धिक् च पौरुषम् ॥१. 436 बहवः पङ्गवोऽप्यत्र नराः शस्त्राण्यधीयते । विरला वैरिखनामधारापातसहिष्णवः ॥११ 437 नात्युच्च शिखरो मेरो तिनीचं रसातलम् । नात्यपारं पयोराशिर्व्यवसायसहायिनः ॥१२ 438 मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः । एते वीरावलोकन्याः श्रियो नयनविभ्रमाः ॥१३ 436 ख. शस्त्राण्यधीयते । 437 प. नात्पार पंयोराशिः। 438 प. नेति निसशा । ख. वीरावलोकन्या श्रियो० । Page #54 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 439 सर्वराजकदुर्धर्ष सर्वदेवमयं धनुः । भञ्जता रामभद्रेण विजिग्ये भुवनद्वयम् ॥१४ 440 अप्रजं वा दशग्रीवमनुजं वा विभीषणम् ।। अन्वयव्यतिरेकाभ्यां वोरः कमभिषेक्ष्यति ॥१५ अथ प्रकीर्णकम् । 441 मध्यदिना:संतप्तः सरसी गाहते गजः । मन्ये मार्तण्डगृह्यानि पद्मान्युद्धर्तुमुत्सुकः ॥१ 442 कण्टकान्तैरसच्छायैः कर्कशैः कुटिलात्मभिः । वानस्पत्यप्रसूरेभिः करीरैर्मरुमेदिनी ॥२ 443 स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् । धत्ते स्वच्छतया छायां यतो बलवतामपि ॥३ 444 हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्वं वृत्तपाषाण क्षम्यतामर्थिनो वयम् ।।४ 445 तालस्तब्धतयारब्धस्तयैव सह नश्यति । पतत्यङ्गारवर्षे वा वाति वा प्रबलेऽनिले ॥५ 446 भवावकेशी यदि वा नेदिष्टफलदो भव । दीर्घसूत्रितयाऽप्येवं तव ताल गोविपिनाः() ॥६ 447 गन्धैकसारो विफलः सेव्यश्चन्दनपादपः । भुजला अप्यनाहाराः सेवका: सदृशो विधिः ॥७ 448 प्रत्यप्रैः पर्णनिचयस्तरुथै रेव वर्धितः । जीर्णा स्त्यजति तानेव किं वा चित्रं कुजन्मनः ॥८ 449 येन पाषाणखण्डस्य मूल्यमल्पं वसुन्धरा । मनस्तमितसारस्य तेजसस्तद्विजम्भितम् ॥९ 450 लूनः खलीकृतः क्षुण्णः शालिय रेव मानवैः । आर्ता स्तानेव पुष्णाति क्षेत्र विकृतिः कुतः ॥१० 451 तुभ्यं दासेर दासीय(?) बदरी यदि रोचते । एतावता [हि किं द्राक्षा न साक्षादमृतप्रपा ॥११ 445 ख. प्रतौ न विद्यते । 446 ख. प्रतौ न विद्यते । Page #55 -------------------------------------------------------------------------- ________________ ૨૮ लक्ष्मणकृतः 452 यथापल्ल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः । यथाफलर्द्धिप्रारोहा हा मनः क्कागमन् द्रुमाः ॥ १२ 453 पाषाण कलाघीनो यद्गुणग्रामनिर्णयः । स्वर्ण कि न तत्रैव विलीनं दहनोदरे ॥ १३ 454 साध्वेव तद्विधावस्य वेधाः क्लिष्टः न यन्मुधा । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ १४ मया बदर लुब्धेन वृक्षाणामनभिज्ञया । वने कण्टक सादृश्यात् स्वदिरः पर्युपासितः ॥ १५ 456 महातरुर्वा भवति समूलो वा विनश्यति । नान्तरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥ १६ 457 पत्रपुष्पकलच्छायामुलवल्कलदारुभिः । धन्या महीरुहो येषां निराशा यान्ति नार्थिनः ॥ १७ 458 छायावन्तो गतव्यालाः स्वारोहा फलदायिनः । मार्गमा महान्तश्व परेषामेव भूतये ॥१८ 455 459 अगतीनां खलीकारान्न दुःखमपि जायते । भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः ॥ १९ 460 भिद्यन्तेऽनुप्रविश्यन्ते यो यथारुच्युपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकात्मनः ॥ २० 461 मरौ नास्त्येव सलिलं कृच्छ्रात् यदपि लभ्यते । तत्कस्तोकमुष्णं च न करोति वितृष्णताम् ॥ २१ 462 क्रौञ्चं विहाय स्वं पुत्रं पितरं च हिमालयम् । प्रविश्य जलधि पक्षौ रक्षतानेने किं कृतम् ॥ २२ [अनर्धराघव; ७,२३] 463 नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥२३ [काव्यालंकार ३, १८] 455 ख प्रतौ न विद्यते । 457 ख० ' पुष्पपत्रफल ० ' । 460 ख प्रतौ न विद्यते 462 ख. 'विहाय पुत्रं च पितरं । 463 ख प्रतौ न विद्यते । Page #56 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः ३९ अथ पुत्रः। 464 न पुत्रः पितरं द्वेष्टि स्वभावात् स्वस्य रेतसः । यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् ॥१ 465 पुत्र पुत्रेषु जातेषु यदा किञ्चित् स्मरिष्यसि । म(त्वम)स्मत्कृतस्नेहानां तदा वेत्ता भविष्यसि ॥२ 466 जायमानो हरेद्भार्या वर्धमानो हरेद्धनम् । म्रियमाणो हरेत्प्राणान् नास्ति पुत्रसमो रिपुः ॥३ 467 उत्तमाः स्वगुणैः ख्याता मध्यमा पितृमातृभिः । अधमा मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥४ 468 वत्स यन्न त्वयाऽधीतं मृगनेत्रासु रात्रिषु । येन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥५ 469 जीवतोर्वाक्यकरणात् क्षपाहे भूरिभोजनात् । छायायां पिण्डपात्राच्च त्रिभिरेव सुतः सुतः ॥६ 470 न खानिता पुष्करिण्यो रापिता न महीरुहः । मातुर्यावनचोरेण तेन जातेन किं कृतम् ॥७ 471 अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । ती स्तोकशोकदौ पित्रोमूर्खस्तु बहुशोकदः ॥८ 472 पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः । ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥९ 473 तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्ष्यसे ॥१० नलचम्पू ४, १७] 474 किं तेन जातु जातेन मातुर्योवनहारिणा । आरोहति न यस्तस्य वंशस्यायें ध्वजो यथा ॥११ __ निलचम्पू , ४,१९] त्रिविक्रमस्यैते । *अथ सख्युपहासाः । 475 नायातः सामदानाभ्यामिति भेदेऽपि दर्शिते । साधु यदुर्विनीतस्य मया दण्डो निपातितः ॥१ 464 ख० यत्त्वया पुत्र नाधीतं । ख. सीदति । 469 ख. प्रतौ न विद्यते । 470 ख. प्रतौ न विद्यते । 471 प. 'चित्रो मूर्खस्तु' । 472 च. 'पुण्यपापयोः' 473 प. 'मात्मानमीक्षते । Page #57 -------------------------------------------------------------------------- ________________ ४० लक्ष्मणकृतः 476 अधरो वीतरागस्ते कषाये ते विलोचने । विहारः कण्ठदेशस्ते दूति प्रव्रजितासि किम् ॥२ 477 अनेन वीतरागेण बुद्धेनेवाधरेण ते । दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥३ 478 किं त्वं निगृहसे दूति स्तनौ वक्त्रं च पाणिना । खण्डिता एव शोमन्ते शूराधरपयोघराः ॥४ 479 दूति किं तेन पापेन शास्त्रातिकमकारिणा । पञ्चपञ्चनखा भक्ष्याः षष्ठी त्वं येन भक्षिता ॥५ 480 पार्श्वभ्यां सुप्रहाराभ्यां अधरे व्रण स्वण्डिते । दूति संग्रामयोग्यासि न योग्या दूतकर्मणि ॥६ 481 नवदन्तक्षते क्षामे क्षन्तव्यं दूति मे त्वया । अक्षौहिण्यो दशाष्टौ च मित्रार्थे निधनं गताः ॥७ 482 त्वया कर्म कृतं यत्तदन्येन(न्येनाति)दुष्करम्()। शरणागतविध्वंसी छिद्रान्वेषी विदारितः ॥८॥ 483 क्षामा तनुः गतिः खिन्ना नेत्रे व्यालोलतारके । वागस्पष्टा श्लथं वासो दूति त्वं ज्वरिताऽसि किम् ॥९ 484 बहुनाऽत्र किमुक्तेन दूति मत्कार्यसिद्धये । स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा ॥१० अथ हास्यम् । 485 सा पार्वतीत्यवितथं स च स्थाणुरिति स्फुटम् । संपृक्तावपि यावास्तां सुरताभोगनिस्पृहौ ॥१ 486 स्थाणुर्वा स्यादजो वा स्यात्पशूनां स्यात्पति स वा । कामिनीविभ्रमाचार्य योऽधाक्षीत् कुसुमायुधम् ॥२ 487 सुभ्रुवोविभ्रमैः किञ्चित् यत् प्रकुर्वीत कामिनाम् । जघनेष्वेव तत्सर्व पतत्यनपराधिषु ॥३ *ख. अथ सख्युपहासः । 475. प. यातः सामदाना। 476 ख. प्रवजिनः कथम। 477 बटेन वाधरेण । 484 .अतोऽनन्तरं प प्रनो 'अथ विरहिणीप्रलापाः -यत्पराधीनयोः प्रेम देवादस्पद्यते कचित् । तत्रानुसज्य लज्जा जीवितं वा कुतः सुखम् ।' इत्यधिकः पाठ उपलभ्यते । अस्यां पद्धतौ एक एव लोकः वर्तते । श्लोकोऽयं ख प्रतिमनुसृत्य २८७ तम लोकरूपेण स्वीकृतः तेनात्रानाहतो मूलपाठे। 487 प० यत् प्रकुर्वन्ति कामिनाम्' । Page #58 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 488 येनैवाम्बरखण्डेन दिवा सञ्चरते रविः । तेनैव निशि शीतांशुरहो दारिद्र्यमेतयोः ॥४ 489 भण्डपण्डितयोर्मध्ये वरं भण्डो न पण्डितः । भण्डोsपि (हि) लभते लक्षं विलक्षो याति पण्डितः ॥५ 490 काकभिक्षुकयोर्मध्ये वरं काको न भिक्षुकः । काकोsपि (हि) लभते पिण्डी न पिण्डीमपि भिक्षुकः ||६ 491 कृष्णः क्रीडितवान् गोभिरिति गोतुल्यबुद्धिषु । पक्षपातवती लक्ष्मीरहो देवी पतिव्रता ॥७ 492 केतक्यः कण्टकैः कीर्णाः पद्मिन्यः पङ्कसंभवाः । विलासिन्यः सकुट्टिन्यः के रत्नमनुपद्रवम् ॥८ 493 कायस्थेनोदरस्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता ॥९ 494 काकाल्लौल्यं यमात्क्रौर्य स्थपतेर्दृढघ (घा) तिताम् । आद्याक्षराणि संगृह्य कायस्थः केन निर्मितः ॥ १० 495 असंधिपद विच्छेदं सरस्वत्याः प्रकुर्वताम् । भट्टानां चारणानां च युक्तं लक्ष्मीः प्रसीदति ॥११ अथ चाटुपद्धतिः । 496 त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे 1 दिनावसानच्छायेव पुरो मूलं वनस्पतेः ॥ १ 497 अयं ते विद्रुमच्छायो मरुमार्ग इवाध': 1 करोति कस्य नो मुग्धे पिपासाकुलितं मनः ॥२ 498 कृष्णार्जुनरक्ताऽपि दृष्टिः कर्णावलम्बिनी । अतिविश्वसनीयत्वं कस्य ते कलभाषिणि ॥३ [काव्यादर्श, २, ३३९] 99 निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनी । अन्यथा नोपपद्येत पयोधरभर स्थितिः ॥ ४ 500 मुग्धे धानुष्कता केsयमपूर्वा तव दृश्यते । या विध्यसि चेतांसि गुणैरेव न सायकैः ॥५ [भर्तृहरि, सु, सं, १३३] 493. ५१ पत्रस्य त्रुटेः नोपलभ्यन्ते ४९३तः ५०३ पर्यन्ताः श्लोकाः प प्रती । ६ Page #59 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 501 साधु बाले बहिर्दूरमकारि कुचमण्डलम् । हृदि निमग्नमाधत्ते पीडां जानामि यादृशी ॥६ 502 मृङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥७ 503 मुखं ते पादपतिते किंकरे किं करे स्थितम् । मयि कामातुरे कोपं कोपने कोऽपनेष्यति ॥८ अथ गुणाः । 504 गुणानां निर्गुणानां च दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां नूपुराणि च पादयोः ॥१ 505 यत्पयोधरभारेषु मौक्सिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां गुणानामेव चेष्टितम् ॥२ 506 गुणेष्वनादरं भ्रातर्भूरिश्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपे गुणच्छेदात्पतत्यधः ॥३ 507 गुणैरुत्तुङ्गतामेति नोच्चैरासनसंस्थितेः । प्रासादशिखरारूढः काकः किं गरुडायने । ४ 508 स्यागो गुणो वित्तवतां वित्तं त्या गवतां गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥५ 509 नागुणी गुणिनं वेत्ति गुणो गुणेषु मत्सरी ।। गुणी च गुणरागी च विरलः सरलो जनः ॥६ 510 स्वयं स्वगुणविस्तारादुर्णनाभः पतत्यधः । तमेव संहरनूर्वपदमुच्चैः समश्नुते ॥७ 511 विना चक्रं गुणोद्गारः पतनायैव केवलम् । अत्र विप्रतिपन्नानां उर्णनाभो निदर्शनम् ॥८ अथ तपः। 512 यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्य तपो हि दूरतिक्रमम् ॥१ 513: इन्द्रियाणि पुरा नित्वा जितं त्रिभुवनं त्वया । . .. स्मरद्भिरिव तद्वैरमिन्द्रियोस्त्वं पुनर्जितः ॥२ 506. ख. 'भूरिः श्रीरपि' । 508 प. 'विलुञ्चना' । 512. यद्रे च । Page #60 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 514 उग्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम् ॥३ 515 प्रीष्मे पञ्चतपा भूत्वा वर्षास्वभ्रावकाशकः । जलशायी च हेमन्ते चरेदुग्रतरं तपः ॥४ 516 भूत्या स्निग्धोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ॥५ 517 शीतवाततपःक्लेशान् यान् सहते स्म सेवकः । सहस्रांशतोऽपि ततः तपस्तप्त्वा सुखी भवेत् ॥६ 518 येषां पुत्रा न विद्वांसो द्रविणं न च पुष्कलम् । ते कथं मत्तमातङ्गम.ग्नहोत्रमुपासते ॥७ अथ तपस्विनः । 519 प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः प(फ.)लान्यपि तपस्विनः ॥१ अथ विद्या । 520 गतेऽपि वयसि ग्राह्या विद्या सर्वात्मा बुधः। इह स्याञ्च न फलदा सुलभा साऽन्यजन्मनि ॥१ 521 वेश्यानामिव विद्यानां मुख कैः कैर्न चुम्ब्यते । हृदयग्राहिणस्तासां विरलाः पुरुषाः पुनः ॥२ अथ माया । 522 दुर्घटत्वमविद्याया भूषणं न तु दूषगम् । कथश्चित् घटमानत्वे विद्यात्वं दुर्घट भवेत् ।।१ 523 मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । मुक्तावस्थं जगत्सर्व व्यामोहो बन्धकारणम् ॥२ अथ तृष्णा । 524 तृष्णाखानिरगाधेयं दुष्पूग केन पूर्यते । या महद्भिरपि क्षिप्तः प्रणैरेव खन्यते ॥१ 515. प. 'विचरेदुग्रतरं तपः' । 516 प. 'भृत्यासिम्नोदरं' । 517. प. सेवकाः । 510 ख प्रतौ न विद्यते 'अथ तपस्विनः' इति पद्धतिः । अतः अयं श्लोकः नास्ति । 521 ख. चुम्बितम्। 522. प. धनमानत्वे । Page #61 -------------------------------------------------------------------------- ________________ ४४ लक्ष्मणकृतः 625 वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ २ 626 अन्तःसारो विनिर्याति नूनमर्थितया सह । अन्यथा तदवस्थस्य लघिमा केन हेतुना ||३ 627 यन्मृतो याति गुरुतां ज्ञातं तदधुना मया । लाघवस्यार्थिता मूलं मृतस्योपरता हि सा ॥४ पोदारः । 628 एकेन तिष्ठताऽधस्तात् अन्येनोपरि तिष्ठता । दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥ १ 629 समानेऽपि दरिद्रत्वे विचित्राश्चित्तवृत्तयः । न दत्तमिति शोचन्ति न लब्धमिति चापरे ॥२ 680 खाकारमात्रविज्ञातसंपादितमनोरथाः । धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ ३ 631 देहि देहोति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । आलोचयन्ति रभसादस्ति नास्तीति न कचित् ॥४ 632 अहो बत महत्कष्टं चक्षुष्मानपि याचते । अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ॥५ 638 लक्ष्मीपयोधरोत्सेधकुङ्कुमारुणितो हरे: | बलिरेव स येनास्य भिक्षापात्रीकृतः करः || ६ || अथ रविः । 634 वेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥ 535 तेजसा सह जातानां वयः कुत्रोपयुज्यते । बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ॥ ॥ 636 सहस्रकरतुष्ट्येव वाञ्छितात् प्राप्यतेऽधिकम् । परितुष्टैरपि पुनः किमन्यैर्द्विचतुः करैः ॥३॥ 537 मध्यस्थोऽपि जगच्छायां यस्त्वमेतां विलुम्पसि । अमध्यस्थः पुनर्मानो न विद्मः किं करिष्यसि ॥४॥ 526 प तदवस्थास्य । 528 ख. प्रतौ न विद्यते । 529. प. नालमति Page #62 -------------------------------------------------------------------------- ________________ ४५ सूक्तिरत्नकोषः 538 मादित्येन द्विजेनेव दक्षिणाशावलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥५॥ 539 वधोतो द्योतते तावद्यावान्नोदेति चन्द्रमा । उदिते तु सहस्रांशो न खद्योतो न चन्द्रमा ॥६॥ 540 उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥७॥ अथ सरः। 541 कियद गाधमगाधं वा गजं पृच्छ सरः सखे । अजः पिबति जानुभ्यां तीरस्थः नीरजं पयः ॥११॥ 542 एकेनापि पुरा पीतः सागरः कुम्भयोनिना । सरस्तु रेच्यते नैतदपि तत्पितृकोटिभिः ॥ २॥ अब मृगः । 543 दुर्वाकुरकुशाहारा स्तुत्यास्तात वने मृगाः । विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि ये ॥१॥ 544 अमृता विगतप्राणा सान्तःशल्या गतवणाः । अबद्धा निश्चला वास्ते कूटसंस्थे मृगे मृगी ॥२॥ अथ धनिनः। 545 भक्ते द्वेषो जडे प्रीतिरुचितं गुरुलचनम् । मुखे कटुकता नित्यं धनिनां ज्वरिणां इव ॥१॥ 546 आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि । अव्यक्तानि च भाषन्ते घनिनो मद्यपा इव ॥२॥ 647 एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इत्थमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥३॥ 548 अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता । इति पञ्चगुणोपेतमीश्वरं संश्रयेद् बुधः ॥४॥ 539 ख. वाञ्छिता प्राप्यतेऽधिकम् । 540 प० उदये रकतः। 541 खातीर माती पयः। 542 ख० प्रतौ न विद्यते । 543 ख. प्रतौ अत्र. न विद्यते । ...... 545 ख. मुखे च कटुता । ख० प्रवितं गुरुलङ्घने । 546 प० आलिङ्गताः । प० अव्यक्तानि च ज्ञायन्ते । 548 प. स्वातंत्र्यमुपचितज्ञता । Page #63 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 549 प्रायेण धनिनां लोके धने तृष्णा गरोयप्ती । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥५॥ 550 कोटिद्वयस्य लाभेऽपि नतं सदंशजं धनुः । शरस्त्ववंशजः स्तब्धो लक्षलाभस्य शङ्कया ॥६॥ 551 या प्रकृत्यैव चपला निपतत्यशुचावपि । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥७॥ 552 आक्षीरधारै कभुनामागभैंकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये भ्रातृणामपि कुर्वते ॥८॥ अथ दरिद्री। 553 धर्मार्थ कामहीनस्य परपिण्डान्नभोजिनः । काकस्येव दरिद्रस्य दीर्घमायुरनर्थकम् ॥१॥ 554 हे दारिद्रय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः। ___ जगत्पश्याम्यहं येन न मां पश्यति कश्चन ॥२॥ अथ द्विकम् । 555 द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदेनौ । परिवाद योगयुक्तश्च रणे चाभिमुखो हतः ॥१॥ 556 द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥२॥ 557 द्वाविमावम्भसि क्षे-यो बद्ध्वा गाढं गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं वातपस्विनम् ॥३ द्वाविमौ पुरुषो लोके परप्रत्ययकारिणी । नियः कामितकामिन्यो लोकः पूजितपूजकः ।४ 559 द्वाविमौ पुरुषो लोके मुखिनौ न कदाचन् । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥५ 560 द्वाविमौ पुरुषो लोके न भूतो न भविष्यतः । प्रार्थितो यश्च कुरुते यश्च नार्थयते परम् ॥३ 561- द्वाविमौ सर्वलोकानां शिरःशूलकरी नरौ । । गृहस्थश्च निरारम्भो यतिश्च सपरिग्रहः ॥७ 552 ख० आक्षीरनीरजभुजा० । प० ० मागर्भेकनिवासिनाम् । 559. ख प्रती न विद्यते । 560. ख• 'न भूतो न भविष्यतः ॥ 558 Page #64 -------------------------------------------------------------------------- ________________ सूक्तिरलकोषः अथ स्वानुभवः। 562 दिक्कालाधनवच्छिन्नानन्तचिन्मात्ररूपिणे । स्वानुभत्यै कमानाय नमः शान्ताय तेजसे ॥१ 563 मात्रां यस्योपजीवन्ति जलस्थलनभश्च सः । तं स्वनिर्भासमात्मानं सानन्दं प्रणिदध्महे ॥२ 564 याऽनुभूतिरजाऽमेयाऽनन्ताऽऽत्मानन्दविग्रहा । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् ॥३ 565 इक्षुक्षीररसादीनां माधुर्यस्यान्तरं महत् । मेदस्तथाऽपि नाल्यातुं सरस्वत्याऽपि शक्यते ॥४ 566 काकोलकनिशेवायं संसारोऽज्ञात्मवेदिनोः । या निशा सर्वभूतानामित्युवाच स्वयं हरिः ॥५ अथ वसन्तः । 567 लतां पुष्पवन्तीं स्पृष्ट्वा कृतस्नानो जलाशये । पुनस्तत्सङ्गशङ्कीव वाति वायुः शनैः शनैः ॥१ 568 वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः । ललनालोलधम्मिल्लमल्लिकामोदवासिताः ॥२ [अमरुशतक,१२१ ] 569 किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धादग्धान्यरण्यानि पश्यतीव विभावसुः ३॥ [ काव्यालंकार. २.९२] 570 यद्यान्ति शरणं नार्यः स्वयमेव प्रियं जनम् । तद्वसन्तमदान्धस्य परपुष्टस्य चेष्टितम् ४॥ 571 कोकिल चूतशिखरे मजरीरेणुपिञ्जरः । गदितैर्व्यक्ततामेति कुलीनचेष्टितैरिव ५॥ 572 नेयं विरौति भृङ्गाली मदेन मधुरस्वरा । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६ 573 बलान्तान्नलिनीनाला हर्षेसजातकण्टकाः । ..मधुरं कोकिलागीतरवं श्रोतुमेवोत्थिताः ॥७ 569 ० दग्धदग्धाम Page #65 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 574 परिचुम्बति संश्लिष्टो भ्रमर चूतमञ्जरीम् । नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥८ 575 वने प्रियमपश्यन्ती चिरमन्विष्य कोकिला । प्रविष्टा बहु विक्रुश्य रक्ताशोकहुताशनम् ॥९ अथ ग्रीष्मः। 576 फलितोदुम्बरान्तःस्था कलशब्दाऽपि कोकिला । न भात्यर्थपरैव स्त्री निषण्णा स्थविरोरसि ।।१ 577 न प्रस्नवन्ति गिरयो घोरधर्माभितापिताः । नारीणामतिवृद्धानां जघनानीव साम्प्रतम् ॥२ 578 कोटरान्तःप्रविष्टेन पावकेनेह पादपः । _कृत्वा साधुरिवाकार्यमन्तर्दाहेन दह्यते ॥३ अथ मेघः । 579 आस्ते वा भूभृतां मूर्ध्नि दिवि वा द्योततेऽम्बुदः । मरुद्भिर्लज्ज (?भज्य)मानोऽपि स किमेति रसातलम् ॥३ 580 प्रावृण्मेघस्य मालिन्ये दोषः को भूरिवर्षणे । शारदाभ्रस्य शुचित्वं वद कुत्रोपयुज्यते ॥२ 581 कुतोऽप्यागत्य घटते विघट्य कापि गच्छति । गतिर्न शक्यते ज्ञातुं धनस्य च घनस्य च ।।३ 582 यानि त्वत्प्रार्थनाखिन्नैः पीतान्यणि चातकैः । हन्त तान्यपि नेदानी क्षेप्योन्मेघ (?)किमुच्यते ॥४ अथ शरत् । 583 बभूव गाढसंतापा मृणालवलयोज्ज्वला । उत्केव चन्दनापाण्डुघनस्तनवती शरत् ॥१ 584 मयूरारावमुखरां प्रावृषं सतडिल्लताम् । महाटवीमिवोल्लङ्घय चापानि मुमुचुर्घनाः ॥२ 585 दर्शयन्ति शरन्नयः पुलिनानि शनैः शनैः । नषसंगमसव्रीडा जघनानीव योषितः ॥३ 574 H० कामिनी प्रणयनीमिव' ॥ 575 ख० 'विक्रष्टा'। 576 ५० भात्यर्थपरेय ख. भात्यर्थीपरैव निषिण्णा 577 ख० घोरधर्मानिपातिता नारीणामपि वृद्धाना॥579. स्व० प्रती न विद्यते । 580. ख० प्रतौ अयं श्लोकः ५८१ श्लोकानन्तरं वर्तते । 581 ५० विद्यत यत्क्वापि । 581. ख प्रतौ न विद्यते । Page #66 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 586 शरद्युत्पन्नसंदेहा सरसो गगनस्य च । चातकाः सलिले पेतुः चक्रवाका नभो ययुः ॥४ अथ हेमन्तः । 587 अव्युत्पन्नस्वभावानां नारीणामिव साम्प्रतम् । सीत्काराचार्यकं कर्तुमयं प्राप्तो हिमागमः ॥१ 588 हे हेमन्त स्मरिष्यामि गते त्वयि गुणद्वयों । अयत्नशीतलं वारि निशाश्च सुरतक्षमाः ॥२ 589 कारणोत्पन्नकोपाऽपि साम्प्रतं प्रमदाजनः । निशि शीतापदेशेन गाढमालिङ्गति प्रियम् ॥३ 590 नीहारपरुषाः लोकाः पृथिवी सस्यमालिनी । जलान्युपभोग्यानि सुभगो हव्यवाहनः ॥४ वाल्मीकिरामायण सं आ. ३, ९५, ५] 591 निवृत्ताकाशशयनाः पुष्यनेत्रा हिमारुणाः ।। शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ [वाल्मीकिरामायण सं . ३, १५, १२] अथ चातकः । 592 एक एव खगो मानी सुखं जीवति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ।।१ [भर्तृहरि, सु. सं. ४३३] 593 कृतनिश्चयता वन्द्या न महत्ताऽतिरिच्यते । चातकः को वराकोऽतो यस्येन्द्रो वारिवाहकः ॥२ अथ बकः । 594 जीवतो गिलन्मत्स्यान् मुनिवत् दृश्यते बकः । मृतानपि न गृध्रस्तान् धिगाकार विडम्बनाम् ॥ अथ हंसः । 595 वसतोऽपि[ति !]शयप्रीत्या मानसै कोवितस्थितेः । पल्बलाम्भसि हंसस्य हंसताऽपि विकल्प्यताम् ॥१ 586. प. शरद्युत्पन्नसंदोहाः ।। 590. ख० नीहारपुरुषाः प० जलान्युपभोगानि ।। 592. ख० जीवतु चासकः 593. ख० कृतनिश्चयता विद्या । 595. ख० प्रतौ न विद्यते हंसपद्धतिः ।। Page #67 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः अथ कोकिलः। 596 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलसङ्गेऽपि नैष्ठुर्य कल्याणपकृतेः कुतः ॥१ 597 कोकिल चूतशिखरे मञ्जरीरेणुपि नरः । गदितैर्व्यक्तिमायाति कुलीनश्चेष्टितैरिव २ अथ अगस्तिः । 598 अगस्तिचुलुके क्लुप्तसप्तवारिधिवारिणि । मुहूते केशवेनापि तरता पूतरायितम् ॥१(१) 599 अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः । हा स एव मुनेः पाणिरधस्तात् विन्ध्यभूभृतः ॥२ 600 बरं मौरजिकस्यापि करद्वयमधोमुखम् । वेदाभ्यासोऽपि धिक्कष्टमुत्तानकर कारकः ॥३ अथ कमलम् । 601 वरमश्रोकता लोके नासमानसमानता । इति गर्दभको दे कमलैर्मुकुलायितम् ॥१ 602 मद्गुणान्वीक्ष्य मा या सोल्लक्ष्मी गुणविरोधिनी । इतीव कमलं नाले गोपायति निजान् गुणान् ॥२ अन्तच्छिद्राणि भूयांसि कण्ट का बहवो बहिः । कथं कमलनालस्य मा भुवन्भगुण गुणाः ॥३ 604 लक्ष्मीसंपर्कतः सोऽयं दोषः पयस्य न स्वतः । यदेव गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ॥४ अथ भृङ्गः। 605 केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषः करोति किं नाम गुणापहृतचेतसः । अथ समुद्रः। 606 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथाऽपि जानुदध्नोऽयमिति चेतसि मा कृथाः ॥१ 596. ख० प्रवृद्धस्य । ख० कलगिरः ॥ 605. भृङ्गपद्धतिः ख प्रतौ नास्ति ॥ 606 ख प्रत्तो न विद्यते ॥ 603 Page #68 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः 607 न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा । तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥२ 608 गवादीनां पयोऽन्येद्यः सद्यो वा दधि जायते । क्षीरोदधिस्तु नाद्यापि महतां विकृतिः कुतः ॥३ 609 यस्याम्बुकणिकाप्यास्ये न विनश्यत्यर्थिनः क्वचित् । कष्टं अम्भोनिधिः सोऽपि नदो न इति कथ्यते ॥४ 610 यातु नाशं समुद्रस्य महिमा विश्वविश्रुतः । वाडवः क्षुत्पिपासा” येनैकोऽपि न तर्पितः ॥५ 611 पिपासितेन पान्थेन यत्पीतं क्षारवारिधौ । तदेव विदहत्यन्तः पुनःपानस्य का कथा ॥६ 615 विरसोऽस्तु पयोगशिश्छिद्यन्ते यावता तृषः । पयः कुग्रामकूपेऽपि तावन्मानं भविष्यति ॥७ अथ शृङ्गार। 613 वीरः स्मरो जयत्येकस्तुल्यो यस्य विजम्भते । शरसंधानसंरम्भः पशौ पशुपतावपि ॥१ अथाद्भुतः।* 614 दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिज्जितः । वानरैर्वेष्टिता लङ्का जीवद्भिः किं ने दृश्यते ॥१ 615 गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्ध रामरावणयोरिव ॥२ अथ नृपोपलम्भः । 616 त्वयि प्रकुपिते देव त्वमेव शरणं मम । भूमौ स्खलितपादस्य भूमिरेवावलंबनम् ॥१ 617 भूरुहां भूभुजां प्रायः प्रारोहः प्रणयी पुनः । यो यथा जायते पूर्व स तथा निपतत्यधः ॥२ अथाभिसारिका ।* 618 निभृतं निशिगच्छन्त्यास्तत्सङ्केतनिकेतनम् । किङ्किणीक्वाणवाचाला मेखला मे खलायते ॥१ .. 607. ख प्रतौ न विद्यते । 609 ख प्रतौ न विद्यते । *प प्रतौ अथादभुतम् । 617 ख प्रतौ न विद्यते । 617 ख. प्रारोह प्रणयी जनः ।। 618 ख प्रतौ अभिसारिकापद्धतिः नास्ति ॥ 618 ख प्रतौ न विद्यते । Page #69 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः 619 परस्त्री मन्दरूपाऽप विकरोत्येव मानसम् । __ यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥२ अथ दूतिप्रेषणम् । 620 अघ भू(भौ)मदिनं सत्यमसत्य(१)प्रस्तवस्तव । तथाऽपि दूति गन्तव्यं नातः कालमपेक्षते ॥१ अथ पृथ्वी। 621 उच्छन्नविषयमामा स्थानादुच्चलितद्विजा । सर्वत्र वलिभिः कान्ता वृद्धव युवति(?) क्षितिः ॥१ 622 श्वःश्वःपापिष्ठदिवसा पृथिवो गतयौवना । अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ॥२ अथ सोमः। 653 शिरसा धार्यभाणोऽपि सोमः सोमेन शंभुना । तथाऽपि लघुतां धत्ते कष्टं स्वल पराश्रयः ॥१ 624 वर्तते येन पातङ्गिः षण्मासान् द्वौ च वत्सरौ । राशिः स एव चन्द्रस्य न याति दिवसत्रयम् ॥२ 625 क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम् ॥ उपैति मित्राधच्चन्द्रो युक्तं तन्मलिनात्मनः ॥३ 626 इयता किं न पर्याप्तं कान्तत्वं शशलाञ्छनः (१) । न संतप्ताऽपि नलिनी यद्विश्वासमुपागमत् ।।४ अथ नगरम् ) 627 भूमयो बहिरन्तश्च नानारामोपशोभिताः। कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥१ 628 भ्रूभेदिभिः सकम्पौष्ठैर्ललिताङ्गुलितर्जनैः।। यत्र कोपैः कृता स्त्रीणामप्रसादार्थिनः प्रियाः ॥ २ 629 रत्नभित्तिषु संक्रान्तप्रतिबिम्बशतैर्वृतः । ज्ञातो लकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ३ काव्यादर्श । २, ६०२] 619 ख प्रतौ न विद्यते । 621 प० उच्चलिता द्विजा । प० वलिभिः कान्ता, ख. युवतिस्सदा ॥ 625 प० समोपस्थं ॥ Page #70 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः अथ प्रभातम् । 630 ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥१ 631 निशाङ्गना पश्यतो मे कृता हृततमःपटा । पूष्णः करैरितीवेन्दुः प्रातर्विच्छायतामगात् ।।२ 632 कुरुते यावदेवेन्दुर्दिनश्रीमुखचुम्बनम् । संप्राप्ते तत्पती तावत्याण्डुच्छायस्तिरोभवत् ॥३ अथ प्रदोषः । 633 अतिपीतां तमोरानी तनवः सोढुमक्षमाः । वमन्तीव शनैरेते प्रदीपाः कज्जलच्छलात् ॥१ 634 अन्धत्वमाहितं मन्ये तमप्ता दीपकेष्वपि । अतो हस्तधृता स्त्रीभिः सञ्चरन्ति गृहे गृहे ॥२ 635 करसादोऽम्बरत्यागस्तेजोहानिः सरागता । वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ३॥ 636 विलोक्य संगमे रागं पश्चिमाया विवस्वतः । कृतं कृष्णं मुखं प्राच्या नहि नार्यों विनेग्रंया ।।४ 637 लिम्पतीव तमोऽङ्गानि वर्षतीवाजनं नभः । असत्पुरुषसेवेव निष्फलवं प्रयाति दृक् ॥ ५ [मृच्छकटिक,१,३,४] 638 अविज्ञातविशेषस्य सर्वतेजोपहारिणः । स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥६ 639 निशाकरकरस्पर्शहर्षोन्मीलिततारका । अहो रागवती सन्ध्या मुञ्चति स्वयमम्बरम् ॥ ७ अथ श्रीः । 640 पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः । यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम् ॥१ 631. ख० दिगाङ्गना । प० हृततपःपयः ॥ 638 ख प्रतौ न विद्यते ।। Page #71 -------------------------------------------------------------------------- ________________ ५४ अथ कर्म । 641 लक्ष्मणकृतः कर्म प्रधानतामेति न शुभग्रहवीक्षणम् । वसिष्ठदत्तलग्नोऽपि रामः प्रव्रजितो वने ॥ १ 642 कर्मणामतिवैचित्र्यात्कालस्यानन्तसंततेः । इन्द्रत्वं वा कृमित्वं वा कैर्नाभ्यस्तं गतागतैः ॥ २ 643 यदि क्रियते कर्म तत्परत्रोपतिष्ठते । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥ ३ 644 रत्नाकरः समुद्रोऽभूत् कामहा परमेश्वरः । नरवाहनस्तु धनदो तत्कर्मैकविशकतः ॥ ४ 645 मन्यामहे महच्चिह्नं कर्मणः प्राक्तनस्य तत् । यदपथ्यमुजामायुस्तथाऽनीतिमतां त्रियः ॥ ५ 646 मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि । तत्रैः शुक्कतां प्राप यशः पुण्यैरवाप्यते ॥ ६ 647 पश्चभिः कामिता कुन्ती वधुस्तस्यास्तु तादृशी । तथाऽपि कथ्यते साध्वी यशः पुण्यैरवाप्यते ॥ ७ अथ सुरतम् । 648 आस्तां दूरेण विश्लेषः प्रियमालिङ्गतोऽपि मे । स्वेद : किं सरिन्नाथो रोमाञ्चः किं नु पर्वतः ॥ १ 649 किं वा लोना विजीना वा प्रसुप्ता वा मृताऽथवा । परिष्वक्ताऽपि कुरुते मम शङ्काशतं प्रिया ॥ २ अथ दयितस्यागमनम् । 650 न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥१ 651 वल्लभागमनानन्दनिर्भरे हृदये सति । वद कुत्रावकाशोऽस्ति मानस्य मम साम्प्रतम् ॥२ 641. प० न शुभग्रहवोक्षितुम् ॥ 642 प० केनाभ्यस्तं गतोगतैः ॥ 647 ख प्रतौ न विद्यते । 648 ख० किन्नः । प० प्रतिस्त्रसमाप्ताः । प० प्रतौ पुष्पिका भद्रम् ॥ ठ | ग्रन्थानं ६८० ॥ शुभं भवतु सर्वदैव साधुलोकस्य ॥ Page #72 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः [ग्रन्थकार-प्रशस्तिः] 652 विप्रः श्रीसर्वदेवाह्व उदोच्यानां कुलेऽतुले । कलाकलापवान् जज्ञे द्विजराज इवार्णवे ।। १ 653 शुद्धपक्षद्वयस्तस्य सुतो हंसाभिधोऽभवत् । तत्पुत्रोऽत्युत्तमाह्वानः प्रधानः पुण्यकारिणाम् ॥ २ 654 समनायत तज्जाया न्यायिनी न्यायशालिनी । श्रद्धाधीयत(?)सीताऽपि सा यस्याः शीललोलया ॥ ३ 6:5 तयोः सूनुस्य दक्षो लक्ष्मणाख्योऽस्ति दोक्षितः । न क्वचित् क्रूरया दृष्टया क्रोधयोधेन वीक्षितः ।। साभिप्रायस्त(यत)या यस्मिन् सर्वाः सूक्तोर्वितन्वति । सकृत् विस्मितचित्तः सन् हपत्येव मृतोऽपि हि ॥ ५ 657 अथ चेत् चेतनावानप्येताभिर्न हसेत् स्वतः । ततः स तत्वतः सत्यं मृत एव श्वसन्नपि ॥ ६ 658 कण्ठशोष करैः किं वाऽपरैः प्रलपितैरपि । मूर्तिमानिव यो हास्यरसो धात्रा विनिर्मितः ॥७ 659 तेनायं सुतिरत्नानां साकोशः समसूत्र्यत । पठ्यनां कृतिभिस्तावद्यावदिन्दुदिवाकरौ ॥ ८ * * ख प्रतिरत्र समाप्ता Page #73 -------------------------------------------------------------------------- ________________ १३. ४२७ . MOM.00 K G सूक्तिरत्नकोषे प्रलोकानां सूचिः लोकाङ्कः लोकाङ्कः अकालजलदच्छन्न ३१८ अदर्शने दर्शनोत्कण्ठा ૨૨૨ अकृत्रिमप्रेमरसा २०४ अद्यभूमदिनं सत्य ६२० अकृत्वा परसंताप ३४६ अदृष्टपूर्वमस्माभिः अक्षरद्वयमभ्यस्तं ३९९ अधरो वीतरागस्ते अखर्वपर्वगर्तासु अधिज्यं यस्य कोदण्ड अगतीनां खलीकारा ४५९ अधोमुख त्रय नेयं ३५७ अगम्यगमनात्प्रायः अगस्तिचुलुके क्लप्त अध्वा जरा मनुष्याणा अग्रज वा दशग्रीव अनया जघनाभोग २४१ अग्रतो बाहुपाशेन अनवस्थितचित्तस्य अजातमृतमूर्खेभ्यो अनागतविधातारम् ३८७ अतथ्यान्यपि तथ्यानि ३३८ अनादाविह संसारे अतसीपुष्पसंकाशं ३२३ अनास्वादितसंभोगा १३३. अतिपीतां तमोराजी अनुपासितवृद्धानाम् ३३४ अतः परमगम्योऽयं २१३ अनेन वीतरागेण ४७७ अत्यासन्ना विनाशाय अन्तश्छिद्राणि भूयांसि ६०३ ३१८. सु. व. १७२३, म. सु. I. ६४ । २०४. सु. व. १४५३, म. सु. I. १०४ । ३४६. शा.प.३०७; सु. व. २६६०; म. सु. I. १०८ । ३९९. म.सु. I. १३८ । ५९९. सू. मु. १०३-१४; शा प. १०७५ ; म. सु.I. १६१ । ४५९. सु. व. ७९२, म. सु. I. १७० । १०९. सु.व. २४६२, म.सु. I. १७२। ४७१. म. सु. I. ३९०। ३३८. म. सु. I. ५११ । ३२३. शा. प. ५१२ मेघस्य; सु. व १७१८ विषमादित्यस्य; म. सु. I. ५२० । ६३३. सु. को. ८५५, स. क. १२१५, म.सु. I. ५७८ । २१३. सु. व. १४९६, म. सु. I. ५०२। ३३५. शा. प. २००, म. सु. I. ६८८ । २२२. सु. व. १०४३। ६२०.सु. व. ११७९; म. सु. I.८६१ । ३२८ शा.प ३८९६; सु.व. १७२९, म. सु. I. ८४३ । ४७६. सु. को. ८४० भिक्षोः; स. के. १०३८. भिक्षोः, १४२६ । ४२७ म. सु. I ११७७ । २४१. सु. व. १२०५ हर्षदेवस्य । ३५३ म. सु. I. १२८६। ३८७ शा.प. १४३०, सु. व. १४५०, म. सु. I. १३०७ । १३३. सु. व. २४२६, म. सु. I. १३५९ । ४७७ सु. को. ८४३; सू. मु. ४८-१; सु व. १४२७, म. सु. I. १५६७ । ६०३. सू. मु. ३२. १ भल्लटस्य; शा. प. ११४२; सु. व १९२१ भल्लटस्य, म. सु. I. १६५७ । Page #74 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः २५९ २९७ २९२ و م ४९७ م अन्तर्मलोमसे वक्रे अर्थप्रियतयात्मानम् १५४ अन्तःसारो विनियति ५२६ अर्थिता विभवस्त्यागः ५४८ अन्धत्वमाहितं मन्ये ६३४ अद्धगुलपरिणाह ३४० अन्नादष्टगुणं पिष्टं अविज्ञातविशेषस्य ६३८ अपकारिणि कोपश्चेत् अविद्याबोजविध्वंसात् अव्युत्पन्नस्वभावानां ५८७ अपुण्यपुण्योपरमे असमानसमानत्वं अपूर्वः कोऽपि तन्वङ्गया २६३ असंधिपदविच्छेद ४९५ अपूर्वः सूक्तिकोषोऽयं असिंदूरेण सीमंता १२३ अपूर्वः सूक्तिसद्वल्लयाः अस्थिस्थूणं नसास्यूतं १७८ अपूर्वेय धनुर्विद्या १२७ अस्या मनोहराकार १९० अपेहि हृदयाद्वामे वामे २८४ अस्या मुखेन लोकानां २८६ अभ्यासः कर्मणां नित्यम २०५ अस्योः कान्तस्य रूपस्य २०६ अमो पानकरङ्काभाः १०७ अहेरिव गणागीतः अमृतस्येव कुण्डानि १८८ अहो अहं नमो मह्यं २७८ अमृता विगतप्राणाः ५४४ अहो किमपि चित्राणि अम्भोग्निब्रह्मतः ३६७ अहो कुटिलबुद्धीनां अयं ते विद्रुमच्छायो अहो खलभुजङ्गस्य अयि लडितमर्याद २२३ अहो बत महत्कष्टं ५३२ भरिषड्वर्ग एवायं ३४९ अहो लुब्धक लुब्धस्त्वं २५९. सु. व. १२०७, म. सु. I. १६४३ । ५२६ म. सु. I १६०६। ४२४ म. सु. I १७२४ । ३६३ म. सु. II १८७८ । २६३ सु. व १२१७, म. सु. II २१०४ । ४४ म. सु. II २१०३ । १२७. सु. को. १४२१ वीर्यमित्रस्य; सु.व. २४५५, म. सु. II २११२ । २८४ सु. व. १२५२, म. सु. II. २१२८ । २०५ शा. प. ३२६ सु. व. १४५४, म. सु. II. २३८३ । १०७ सु. को. ९९८ बिम्बोकस्य, सु. व. २४५६, म. सु. II २४७५ । १८८ म. सु. II २५५० । ५४४ सु. व ६४७, म. सु. II २५५९ । ४९७ सु.को. ४९२ दण्डिनः; स. क. ८३३, शा. प. ३३१०, म. सु. II. २६३६ । २२७ सु. व ११०८ म. सु. II २७६४ । ३४९. स. मु. ११०- २४ मुरारेः, म. सु. II. २४७३ । १५४. सु. व. ३३७०, म.सु I. २९२४ । ५४८. स् मु. ११०-५७, म. सु II २९९२ । ३४०. सू. मु. १११-१ हलायुधस्य, म. सु. II ३०६६ । ६३८. सू. मु. ६९-१ अवन्तिवर्मणः; शा प. ३६०४ अवन्तिवर्मणः, सु. व. १८८९ अवन्तिवर्मणः, म. सु. II. ३३२५. । २९७. सू. मु. १०९-४० मुरारेः, म. सु. II. ३३४९। ५८७ सू. मु. ६३.-३ महामनुष्यस्य; सु. व. १८४७ महामनुष्यस्य, म. सु II ३४५४ । ८९. शा. प. ४९६, म. सु. II ३७०९ । १२३. स्. मु. ९७.६१ म. सु. ॥ ३७७० । १७८ म. सु. II. ३८९२ । १९०. शा. प. ३२८६ वररुचेः, म. सु. II ३९९३ । २८६.सु. व. १५१४, म. सु. II ३९९८ । २०६.सु. व. १४५५ मणिभद्रस्य, म. सु. II. ३९७४ । २७८. सू. मु. ४३-१ विय्याकस्य, सु. व. १२४३, म. सु. II ४१२३ । ५०. सु. को. १२३१, शा.प. २१२ देवेश्वरस्य, म. सु. II ४१६५ । ८२. म. सु. II. ४१३२ । ७१. म. सु II ४१३५ । ५३२. सु. व. ३६८ । - Page #75 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः اس سلع لله mwwGG ०००० م ا ہ hd २३ ५२८ आकारमात्रविज्ञात उग्रे तपसि लीनानाम् आक्षीरधारकभुजां ५५२ उच्छन्नविषयग्रामा आज्ञाभङ्गो नरेन्द्राणां उच्छ्वासान्तेऽप्यखिन्ना आतपः कटुको रुक्षः ४२२ उच्छ्वासावधयः प्राणा: १६७ आदित्यमिव दुष्प्रेक्ष्य ४२७ उत्तमाः स्वगुणैर्ध्याताः ४६७ आदित्येन द्विजेनेव ५३८ उत्तुङ्गमत्तमातङ्ग आदौ तन्व्या बृहन्मध्या उत्पन्नपरितापस्य आपदां कथितः पन्था उदारचरितात रागी आभोगिनौ मण्डलिनी उदेति रक्तः सविता आलंबितजटाजालम् उन्नतः प्रोल्लसद्धारः आलिङ्गिताः पर्यान्ति उष्मायमाणया तन्व्या आवासः क्रियतां गाङ्गे १४५ एक एव खगो मानी आशङ्कितसुनासीरे ११८ एक एव बलिर्बद्धो आश्वासयति काकोऽपि २२४ एकतो दिवसान्कान्ता आसन्नतरतामेति १६९ एकमेव बलिं वद्ध्वा १८४ आस्तां दूरेण विश्लेषः ६४८ एकमुत्कण्ठया व्याप्तम २४६ आस्ते वा भूभृतां एकेन तिष्ठताधस्तात् आहतप्रतिभाः केचित् इक्षुक्षीरसादीनां एकेनापि पुरा पीतः ५६५ इदं रम्यमिदं रम्यम् एहि गच्छ पतोत्तिष्ठ १९५ इन्द्रियाणि पुरा जित्वा ५१३ एहि गच्छ पनोत्तिष्ठ इयता किं न पर्याप्त ६२६ कण्टकान्तैः रसच्छायैः ४४२ इयता स धुसत्गोप कण्ठस्य विदधे कान्तिः २१२ ५३०. सु.व. ५११म. सु. III. ४२६३ । ३७९. म. सु. III ४५०६. । ५७. म. सु. III. ४७४८.। १७७. म. सु. III. ४९१२। १७३. म. सु. III. ५००८ । ५४६. सू. मु. ८९-२९, शा. प. ३४२; म.सु. III ५३२४ । १४५. म सु. III ५३८२ । २२४.स. क. ९८५. काश्मोरकमहानुष्यस्य, सु. व. १९५६, म. सु. III ५५०९ । १६९. म. सु. III. ५३३८ । ६४८. सु को. ५८४, शा. प. ३६७९, सु. व. २०८७, म. सु. III. ५६३१ । ५६५. म. सु. III. ५७३६ । ५१३. म. सु. III. ६०५०। ६२६. सु. व. ५४९. । ५१४. शा. प. १४८७ । ३७६. सु. व. २६७८ । ३९८. शा. प. ३८९। ५४०. सु. व. २२०.। २००. सु. व. १५३८ शवृद्धः । ५९२. स.क. १९६८, शा. प. ४५२, सु. व. ६७४ । १८५ शा. प. ३३४७ । २३७. सु. व. १२४५ धैर्यमित्रस्य । १८४. सु. को. ३९३ । २४६. सु.व, १२३९, विचित्रपशोः । ५४७ सु. व. ३१६८.। १०० सु. ब. १२२८. | २१२ सू. म. ५३.३७ शकबृद्धः शा. प. ३३२७ शकवृद्धः, सु.व, १५२७ शकवृद्धेः । ५४७ Page #76 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः कण्ठे गद्गदभाषित्वं कण्टकः कण्टकान् यस्य कथं ते पातकपरा नरा कथं मुग्धे कथं वक्रे कदा न्वहं सुदन्तोष्ठ करपातैर्दुरालोकैः करसादोऽम्बरत्यागः कर्मणामतिवैचित्र्यात कर्मप्रधानतामेति कलत्रनिगडं दत्त्वा ४०० १२९ १७६ २६६ २५२ १३७ ६३५ ६४२ का खलेन सह स्पर्धा कामधूमध्वजः कोऽपि कायस्थेनोदरस्थेन कारणोत्पन्नको पापि काव्यं तदपि किं वाच्यम् कितवा यं प्रशंसन्ति किं करिष्यति पाण्डित्यं किं कवस्तस्य काव्येन कि कूर्मः क उपालभ्यो 15 ६४१ ४०७ किं कृतेन न यत्र त्वं ३२६ कलुषमधुरं चाम्भः कवयः कालिदासाद्याः कवीनाम गलद्दर्पो नूनं किं चित्रमुन्नतीको किं चित्र यदि तन्वङ्ग्याः ३७ ३८ किं तेन जातु जातेन किं वा लीना घिलीना वा कवीन्द्राच करोन्द्राश्च २९ ३० किंशुकव्यपदेशेन २८ कीर्तिस्ते जातजाडयेव किं त्वं निगूहसे दूति ३१५ ४९० ४९४ किमनेन न पर्याप्तं कियद्गाधमगाधं वा कुणपः कामिनी भक्ष्यम् कुतोऽप्यागत्य घटते कवेः श्रीकालिदासस्य कवेः श्रीवामदेवस्य कशाभिमिव हैमीभिः भक्षुक काकाल्लौल्यं यमात् क्रौर्यं काकैः सह प्रवृद्धस्य काकोलूकनिशेवायं ५९६ ५६६ ५९ ६१ ८७ ४९३ ५८९ ४९ ३७८ ४१६ ४८ ३०८ १२४ २१० २११ ४००. शा. प. ३९३ व्यासस्य । १७६ शा. प. ६९६ । २६६. सु व. १२२३ । २५२. सु. व. ११९४, वाल्मीकिमुनेः । ६३५. सु. व. १८८६ सुरभिचूलस्य । ३२६. सु. व १७२७ महामनुष्यस्य । ३७. सु. को. १७१३, शा. प. १७५ कृष्णभट्टस्य । ३८. सु. को. १७१० वाणस्य, सू. मु. ४-५४ बाणस्य । ३१५. सू. मु. ६१-६ । ४९०. शा. प. ४०४४, सु. व. २३२४ । ५९६ शा.प. ८३८ सु.व. ७१९ तक्षकस्य । ६१. सु. व. २७४. । ४९३. शा. प. ४०४३, सु. व. २३२६ । ५८९ सू. मु. ६४-४ महामनुष्यस्य सु. व. १८४६ महामनुष्यस्थ शा. प. ३९३८. । ३७८. शा. प. १३२३. । ४१६. शा. प. ४५२ चाणक्यस्य, । ४८ ETT. 9. १५९ त्रिविक्रमभट्टस्य; सु. व. १३४ । ३०८. सु. व. ५८५ श्रीमुक्तापीडस्य । १२४. शा. प. १२२० । २१०. सु. व. १५३६ । २११. सु. को. ५१९; सु. व. १५३७ भट्टप्रभाकरस्य । ४७४. सू. मु. ११९-३; शा. प. १४८२ । ६४९ सु. व. २०८८ । ५६९ सु. व. १६४५ भामहस्य । १२६. सु. को. १००४; सु. व. २४५७ । ४७८. सु. को . ८३४; स. क १०४०; शा. प. ३५१०, सु. व. १४२८ । ४७४ ६४९ ५६९ १२६. ४७८ १४९ ५४१ २९५ ५८१ Page #77 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः १४१ ७८ ३५० कुसुमस्तवकस्येव क्वचित् मृगशिरः सान्द्र कुरुते यावदेवेन्दु ६३२ क्वचिदुष्णं क्वचित्शीतं ४२१ कुर्वन्गङ्गाम्भस क्षणभङ्गि जगत्सर्वम् २५५ कृतं कलौ त्वयैकेन क्षणमप्यनुगृह्णाति १०४ कृतनिश्चयता वन्द्या क्षामा तनुः गतिः खिन्ना ४८३ कृत्वोपकारं यस्तस्मात् ४०५ क्षिपतोऽप्यन्यतश्चित्तं २४५ कृपणेन समो न दाता ४०२ क्षीणः क्षीणः समीपत्वं ६२५ कृपणेन शवेनेव ३९७ खलः सक्रियमाणोऽपि कृमयो भस्म विष्ठा वा खलानां उपदेशोऽपि ७७ कृष्णार्जुनरक्तापि ४९८ खलानां कण्टकानां च ६४ कृष्णः क्रीडितवान् गोभिः ४९१ खद्योतो द्योतते तावत् ५३९ केतकीकुसुमं भृङ्गः गगनं गगनाकारं केतक्यः कण्टकैः कोर्णाः ४९२ गच्छ गच्छसि चेत् कान्त २२० कोकिलचूतशिखरे गणस्य दोता क्षोयेत कोटशन्तःप्रविष्टेन ५७८ गतानि हन्त हंसीनां २६२ कोटिद्वयस्य लाभेऽपि ५५० गतेऽपि वयसि ग्राह्या कोपादेकतलाघात ३०२ गन्धैकसारो विफलः ४४७ कौशिकस्वीकृतस्यापि ४३० गर्ज वा वर्ष वा मेघ ३१२ क्रियतेऽभ्यर्हणीयाय ३४८ गवादीनां पयोऽन्येा. ६०८ क्रोडी करोति प्रथम गुणानां निर्गुणानां च ५.४ क्रौञ्चं विहाय स्वं पुत्रं ४६२ गुणेष्वनादरं भ्रातर्भूरिश्रीः ५४. सु. को. १२२१ व्यासस्य; स्. मु. ७-२ भर्तृहरेः, शा. प. २६४ भर्तृहरेः; सु व. २०१ रविगुप्तस्य । ६३२. सु. व. २१५४ मुकितकोष्ठकस्य । १३५. सु. व. २४३० । ४०५. सु. व. ४७७ । ४०२. शा. प. ३८५ व्यासस्य; सु. व. ४८६ । ३९७. सु. को. १३२५ कविराजस्य; स. मु. ९-८; शा. प. ३८८.। १५०. शा. प. ४१४१ । ४९८. शा. प. ३६५५ दण्डिकवेः । ४९१. सु. व. २२९१ अमृतदत्तस्य । ६०५. शा. प. ८२२. सु. व. ७२४. । ४९२. सु.व २२९९ । ५९७. शा. प. ३७८४ । ५७८. सु. व. १६९७ महामनुष्यस्य । ३०२. सु व. ५९० । १७१. सू. मु. १३१-१२ श्रीहर्षस्य । ८१. सु. व. १८९१ भास्करसेनस्य । २५५. सु. व. ११९८.।१०४. सु. व. २४४९ । ४८३. सु. को. ८४६; सु. व. १४३३ । २४५. सु. व. १२३७- । ६२५. शा. प. ७५७; सु. व. ५४६ । ७८. सू मु; ८-१६; शा. प. ३७६. । ६४. सु. व. ३८० । ५३९. शा. प. ७३८. । २२०.शा. प. ३३९३; सु. व. १०४०. । २६२ सु व. १२११ । ५२०. शा. प. १४२५, सु. व. २६४५ । ४४७. सु. व. ९५६ लुट्टकस्य । ३१२. शा. प. ३८८३; सु. व. १७२४. । ६०८. सु. व. ४५४०. । ५०६. सू. मु. १२१-७. । ५०६ Page #78 -------------------------------------------------------------------------- ________________ सुक्तिरत्नकोषः ६१ ३४२ २७५ ४१८ ५९४ ४६९ * गुणैरुत्तुङ्गतामेति गुरुणा स्तनभारेण मुख गुरुणा स्तनभारेण सोप० प्रहाणां चरितं स्वप्ने ग्रामो नास्ति कुतः सीमा ग्रीष्मे पश्चतपा भूत्वा घोटकः कृषिनाशाय चतुरः सृजता पूर्वम् चमत्कुर्वन्ति नश्चित्त० चलत्तृणादपि मृगा चाटुमन्त्राक्षरं कण्ठे चारुता परदारेभ्यो चित्रं कारणमन्यत्र चित्रं यत्रापरागेऽपि छायावन्तो गतव्याला जङ्घ तदीये संतापं जयन्ति नरसिंहस्य जरामरणदौर्गत्यव्याधयः जलान्तान्नलिनीनालाः जल्पन्ति सार्धमन्येन जहुरुन्मार्गगामीति जानुभूतिरजामेया जायमानो हरेद्भार्या २७६ जिनः स जयतादेवः ૨૩૨ जिनः स पातु ६८२ जीयन्तां दुर्जया देहे ३८६ जीयाद्गद्यसुधाधुन्याः ५१५ जीर्णे भोजनमात्रे यः जीवतो गिलन्मत्स्यान् १५५, ३९. . जीवतो वार्धक्यकरणात् जीवन्नपि न तत्कर्तु ३३२ ततोरुणपरिस्पन्द तत्त्रिविष्टपमाख्यातं तथा भव यथा तात ११५ तन्व्या विप्रयुक्तस्य तभस्ततिगुहालीनं तस्या विनापि हारेण तस्याः स्तनान्तरे न्यस्त तापोपघातदक्षीणि १४४ तावदेवामृतमयो ५७३ तावद्गर्जन्ति मातङ्गाः तालस्तब्धतयारब्धः तेजसा सह जातानां ५६४ तेजस्विनि क्षमोपेते २८१ ४५८ २२ २२९ ३२१ ५३५ ३३३ ५०७. शा. प. ३०२ भर्तृहरेः । २७६. सु. को ५०७ सावणेः; सू. मु. ५३-९४ सु. व. १२३३ । २७३. सु. व. १२३४ शकुकस्य । १५५, ३९०. शा. प. १४९३; सु. व. २७६९. । ६९. सु व. ३५६। ११५. सु. व. २४३४. । ४५८ शा. प. ९७८; सु. व.. ७९१ । १९६. सू. मु. ५३-८३. शकवृद्धेः, शा. प. ३३५८ शकवृद्धः सु. व. १९९९ शकवृद्धः । २२. सू. मु. १-३६. । ५७३ सु. व. १६४६.। ३९१. शा.प. १४९७, सु.व. २७७१. । ३४२. सु. व. २६५१ । ५९४ सू. मु.१८-१; सु.व. ७५७ । ६५. सु.व. ३८१. ६३०. सु.व. २१५३ वाल्मीकिमुनेः । १९७. सू. मु ५३-६३ विशाखदेवस्य; सु.व. विशाखदेवस्य. । २८१. सु. व. १२४७। २०९. सु. व. १५३४ । २२८. सू. मु. ३८-४., सु.व. १०६८ । २२९. सू मु. ३८.६ भट्टवृद्धेः; सु.व. १०६९ भट्टवृद्धः। २७९. सु. व. १२४४ । ३०५. सु.व. ५८८ । ४४५. सु.व. ७९०। ५३५. सु.व. २२५९. । ३३३. शा.प. २४४, १३९९. । Page #79 -------------------------------------------------------------------------- ________________ ६२ ते धन्यास्ते महात्मानः तुभ्यं दामेरदासीयं तुलामारुह्य वृश्चिके तृणं ब्रह्मविदः स्वर्गं तृष्णा खानिरगाधेयं त्यागो गुगो वित्तवतां त्रय एवाधमा राजन् त्रयः स्थानं न मुञ्चन्ति त्रिभिर्वर्षैस्त्रिभिर्मासैः त्वं दूरमपि गच्छन्ती त्वया कर्म कृतं त्वया सह विरुद्वानां त्वयि प्रकुपिते देव ददतो युध्यमानस्य ददासि यच्च विप्रेभ्यो दयिताबाहुपाशस्य दरिद्रान् सृजतो धातुः दर्शयन्ति शरन्नद्यः दह्यमानेऽपि हृदये मृगाच्या दानोपभोगवन्ध्या या दानोपभोगशून्येन दामोदरकराघात लक्ष्मणकृतः ४६ ४५१ १२१ १५९ ५२४ ५०८ ३७० ३५८ ३८४ ४९६ ४८२ १३९ ६१६ ४३४ ४०६ १८२ १०५ ५८५ २२७ ४०४ ४०३ ९६ दारिद्र्यस्य परामूर्तिर्याञ्चा दिक्कालाद्यनवच्छिन्नानन्त दिक्षु भूमौ गिरौ व्योम्नि दिवा न भुज्यते यच्च दिव्यचक्षुरहं जातः दिशः पटपटायन्ते दीनायां दीनवदनो दुर्घटत्वमविद्याया दुर्जनैरुच्यमानानि दुर्वा कुशाङ्कुराहाराः दूति किं तेन पापेन दूरस्था दयिता यस्य दूरस्थेन प्रवृत्तस्य दशा दग्धं मनसिज दृषद्भिः सागरो बद्धो दृष्टपूतं न्यसेत्पाद देहि देहोति जल्पन्ति दोः स्तंभे शुशुभे दोषाणां च गुणानां च द्राविमात्रम्भसि क्षेप्यौ द्वाविमौ पुरुषौ लोके ३९६ ५६२ ९१ ४१९ २३६ ११२ ४६. शा. प. सू. मु २४-१., कर्पूरकवेः । १२१. सु. व. ३२४७ । १६५, सु. व. १४६. । ४५१. शा. प. १२१९, सु. व. २४२८ । ५२४. सू. मु. १२६ – ३; ४८२. सु. को. ८४५; सु. व. । ४०६. सु. व. ४७५. १४३२ काश्मीर श्यामलकस्य; सू. मु. ५३ -४० शकवृद्धेः; शा. । ५८५. ETT. 9. 1 १८२. स. क. प. ३३३० भासस्य; ८४८ सु. व.. १५२९ कलशकस्य ३९०३ व्यासस्य; सु.व. १७९२ ४०३ शा.प. वाल्मीकेः । २२७. सू. मु ३८- ७ शकवृद्धेः; सु.व. १०६७ शकवृद्धेः । ३८५, सु. व. ४६९ । ४०४. सु. व. ४७३ वररुचेः । ९६ शा.प. ४९८ बाणस्य । ३९६. शा.प. ३०९. विष्णुशर्मणः । ५६२. सु.व. ३ भर्तृहरेः । ९१. सु. व १२४२ भा. विनीतदेवस्य | २३६. सू. मु ४३ - ४ धैर्यमित्रस्य; शा. प ३४५ धैर्यमित्रस्य ; सु. व. १२०८ धैर्य मंत्रस्य । १६३, ५४३. शा. प. ९३७, सु. व. ६४६. । ४७९ सु. को. ८४१; सु. व. १४२९ । ९९. सु. व १२१८. । १८६. सु. का. ३९५ राजशेखरस्य ; ३०७८ क्षेमेन्द्रस्य; सु. व. स.क. ५८२ राजशेखरस्य; सू.मु. ३७-२ राजशेखरस्य; शा. प. शा.प. १३०९ । ५३१. शा. प. २६९. । ५६० शा. प.१५५१ ५८६ शा.प. १५५० २२६ ५२२ ६६ १६३, ५४३ ४७९ ९९ ३९४ १८६ १६४,६१४ ३६१ ५३१ १२८ ११६ ५५७ ५६० Page #80 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः ६३ २८५ द्वाविमौ पुरुषौ लोके पर० ५५८ न मे दुःखं प्रिया दूरे २५१ द्वाविमौ पुरुषौ लोके सुखिनी न युक्त स्वच्छमध्यानां २१४ द्वाविमौ पुरुषो लोके सूर्य ५५५ न सदश्वा कशाघात द्वाविमौ पुरुषौ लोके स्वर्ग न स प्रकारः कोऽप्यस्ति ४१५ द्वाविमौ सर्वलोकानां ५६१ नागुणी गुणिनं वेत्ति ५०९ द्विजसंगतिमासोद्य सर्वो २१६ नात्युच्च शिखरो मेरोः ४३७ धनमस्तीति वाणिज्य ३८८ नापृष्टः कस्यचित्ब्रूयात २१९ धर्मार्थकाममोक्षाणां ३८४ नाभेयः पातु वो यस्य धर्मार्थकामहीनस्य नायातः सामदानाभ्यामति ४७५ धरियां त्रीणि रत्नानि नारायणायितं देव त्वया १३४ धातस्तातविरुद्धोऽपि ४१४ नाल्पीयसि निबध्नन्ति धाता यदि न चक्षुष्मा २०८ नासीत् नास्ति वा नारी १८७ धिग्दैवं लोचने स्वच्छे ४१२ नित्यमाचरतः शौचं कुर्वतः १५१ न केवलं मनुष्येषु ४११ निदाघे पुटपाकेन जलौघेन १४६ नक्रः स्वस्थानमासाद्य ३३१ निद्राभङ्ग कथाच्छेदं ३६५ नखदन्तक्षते क्षामे ४८१ निद्रामप्यभिनन्दामि न खानिता पुष्करिण्यो ४७० निधानमिव मात्सर्यम न जाने संमुखायाते ६५० निपतन्ति न मातङ्गाः ३०६ न पालयति मर्यादां ६०७ निभृतं निशि गच्छन्त्याः ६१८ न पुत्रः पितरं द्वेष्टि ४६४ निर्णेतुं शक्यमस्तीति नपुंसकमिति ज्ञात्वा निर्माय खलजिह्वाग्रं न प्रस्रवन्ति गिरयो निवृत्ताकाशशयना नभः कर्पूरगौराभं निलीयमानैश्च खगैः ३२० न मानेन न दानेन निशाकरकरस्पर्श ६३९ ५५८. शा.प. १५४६ । ५५९. शा. प. १५४७ । ५५५ शा प. १९३३ । ५६१. शा.प. १५४९. । २१६. सू.मु. ५३-२० लक्ष्मणस्य ; सु.व. १५१० लक्ष्मणस्य. । २०८. सु. व. १४५७. । ४१२. शा.प. ४४७.; सु.व. ३१५६.। ४११. शा.प. ४४४ ; सु.व. ३१११ रविगुप्तस्य । ३३१. सु.व. ९५४. । ४८१. सु. व. १४३ । ६५०. स.क. ९६० अमरोः; शा.प. ३५२२ ; सु.व. २०३८ । ६०७: सू.मु. २७- ३ भागवतामृतदत्तस्य ; सू.व. ८५३ भागवतामृतदत्तस्य । ४६४ शा.प. १४६४ । १०.३. सु.को. ४७८ धर्मकीते; शा.प. ३४५१, सु व. १२३२. । ५७७. सु.व १६९५. महामनुष्यस्य. । १५६. सु.व. २७७३। २५१. शा.प. ३४५६; सु.व. ११९३ वाल्मीकिमुनेः । ४३१. सु व २२६५ शुष्कटसुखवर्मसुनोविद्याधरस्य । ४३७. सु. व. २२६०.४७५. सु.को. ८४२ ; सु.व. १४२५. । १३४. सु. व. २४२७ । ५५. सू मु. ७-६, शा. प. २११; सु.व. ४९६ । १५१. शा.प. ४१३४ । ३०६. सु. व. ५८४, चीआकस्य । ४९९ सू.मु. ५३ - ५७ । ६२. सु.व. ३७६ भट्टपृथ्वीधरस्य । ४९९ G. Page #81 -------------------------------------------------------------------------- ________________ ६४ लक्ष्मणकृतः MCGM - 20%DONEWS ५१९ निशाङ्गग्ना पश्यतो मे पितृमातृमयो बाल्ये निश्वासोऽपि न निर्याति पिपासितेन पाग्थेन नीरसान्यपि रोचन्ते पिबन्ति मधुपद्मेषु नीलमेघशुकाघात. ३२४ पुंसामुन्नतचित्तानां नीहारपुरुषाः लोकाः ५९० पुत्र पुत्रेषु जातेषु नूनमाज्ञाकरस्तस्या २७० पुत्रोत्पत्तिविपत्तिभ्यां नेयं विरौति भृङ्गाली ५७२ पूर्णतः पाणिमुत्तानं नौश्च दुर्जनजिह्वा च पूर्ववयसि यः शान्तः पञ्चभिः कामिता कुन्ती पृथूदके भवत्खङ्गे पञ्चैव पुत्रास्ते मातः ४२६ पृथ्वीं पयोधिपर्यान्तां १७२ पतति व्यसने देवादारुणे प्रकाशन्ति प्रथम पत्रपुष्पफलच्छाया प्रज्ञातब्रह्मतत्वोऽपि २४६ पदे पदे गजेन्द्राणां ३०४ प्रत्यग्रैः पर्णनिचयैस्तरुः ४४९ पदे वाक्ये प्रमाणे च २५७ प्रयागः सर्वतीर्थेषु पभानां नालदण्डेषु प्रस्तुतस्य विरोधेन परस्त्री मन्दरूपापि ३८१,६१९ प्राक्तनानां विशुद्धानां परिचुम्बति संश्लिष्टो ५७४ प्राणानां च प्रियायाः २३४ परीक्ष्य सत्कुलं विद्या ४१० प्रायेण धानना लोके ५४९ परोपघातविज्ञान ८४ प्रायेण सर्व पश्यन्ति १२० पादमायान्निधिं कुर्यात् ३८. प्रावृण्मेषस्य मालिन्ये ५८० पान्तु वो जलदश्यामा प्रावृषि प्रियमुक्तायाः पायात्पयोधिदुहितुः ६४० प्रियादर्शनमेवास्तु २५५ पायाद्रः शितिकण्ठस्य कण्ठः प्रियानेत्रमुखच्छायाहृत २४८ पायाद्वः शितिकण्ठस्य तमाल. प्रियामुखमनुस्मृत्य २३३ पार्धाभ्यां सुप्रहाराभ्यां ४८० प्रियाविरहितस्याद्य २५४ पाषाणशकाधीनो ४६३ फलितोऽदुम्बरान्त. ६३१. सु.व २१५४ पुण्यस्य. । ३९. सु. को. १७२० । ४६३. सू.को. १२५० । ३२४. सु. व. १७२२. उच्छवृत्तेः । २७०. सू.को. ४८९, सू, मु. ५३-१०, शा.प. ३२९८; सु.व. १२२७। ५७२. सु.व. १६४४ भामहस्य.। ७९ स्. मु. ८-३ रिसुकस्य: शा.प. ३६२ । ५१. सू.मु. ११०-२४ मुरारेः । २५७. सू मु ५३-९३; सु.व. १२.०. । ५७४. शा. प. ३७८५; सु. व. १६४७. । ४१०. सु. व. ३१०९। ८४. सु. व. ३५७. । २७. स. क. २९५ श्रीव्यासपादानाम् शा. प. ११३. । ६४० सू.मु. २..९६; शा. प. १३४. । ४८०. सु. को. ८४४; शा प. ३५०५; सु. ब. १४३०। ४१३. सु.व.६९०.। ५३ सू.मु., ७ ५ भगवतो व्यासस्य; सु.व. ४९७. । १६१. सू. मु. १०७-२३. । २३४. सू. मु. ५३-९५ । ५४९. सू. मु ९-९ । १२०. सु.व. २४७२. । ५८०. शा.प. ७६८, सु.व. २७९६ । २३५. सू.मु ४९-२; सु.व. १२१६ । २४८. सु.व. १५१५. । २५३. सु.व. ११९५ । २५४. सू.मु. ४२-१, सु.व. ११९७ शीलभट्टारिकायाः । ५७६ सु.व. १६९६ महामनुष्यस्य । Page #82 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः २९९ ४४१ ४३६ ४८४ १९१ २८९ २४० बभूव गाढसन्तापा बहवः पङ्गवोऽप्यत्र नराः बहुनात्र किमुक्तेन बाले ललामलेखेय बुद्धतत्त्वस्य लोकोऽयं बोद्धारो मत्सरप्रस्ताः ब्रह्माण्डसंपुटं भित्वा भक्ते द्वेषो जडे प्रीतिः भण्डपण्डितयोर्मध्ये भयमेकमनेकेभ्यः भवतस्तुल्यतामेति भवावकेशी यदि वा भिधन्तेऽनुप्रविश्यन्ते भीतः पलायमानो वा भीष्मग्रीष्मतुसन्तापशून्य भूत्या स्निग्धोदरं भूभृद्ध शप्रभृतानां भूर्भुवः स्वर्बिभ्रतीनां भूमयो बहिरन्तश्च भूरुहां भूभुजां प्रायः भृशं शुशुभिरे शुभैः भूभेदिभिः सकम्पोष्ठैः मत्तेमकुम्भनिर्भेदकठोर २३९ २५७ १८९ ३७२ ५८ ६४५ १४३ ५४५ ४८९ ११३ १०३ ४४६ मत्तेभकुम्भनिर्भेदरुधिर मद्गुणान्वीक्ष्य मायासीत् मध्यदिनार्कसंतप्तः मध्यदेशात् पुनः काञ्चीदेशं मध्यस्थोऽपि जगच्छार्या मध्येनैकेन तन्वङ्ग्याः क्षामेण मनः प्रकृत्यैव चलं मनः प्रह्लादयन्तीभिर्मदं मन्त्रिणां भिन्नसन्धाने मन्दास्त्वां नोद्धरन्तीति मन्यामहे महचिह्न मन्ये नेत्रपथं तस्यां मन्ये वास्तव्यमेवासीत् मम कामशराघातव्रणिते मया बदरलुब्धेन मयि जीवति यत्तातः मयूरारावमुखरां प्रावृषं मरणावधयः स्नेहा: मरौ नास्त्येव सलिलं महातरुर्वा भवति महिम्नामन्तरं पश्य मा गाः पान्थ प्रियां मात्रां यस्योपजीवन्ति ११९ २४२ ४५५ ४२८ ५८४ ३८९ ११७ २०१ ६२७ ६१७ sur ४५६ ९४ ६२८ ३११ ५६३ ८८३. सु.व. १७९१ भट्टबाणस्य । ४३६. सु.व. २२५४. राजपुत्रार्गटस्य. । ४८४. सु.मु. ४८-४ वररुचेः; शा.प. ३५०६ वररुचेः । सु.व. १४३४ वररुचेः । १९१. शा.प. ३२९३. । ५८३. सु.व. १७९१ भट्टबाणस्य । ४७. सु. व. १३९ । ५४५.सू.मु. ८९.२७, शा.प. ३४१, सु.व. ३२२ आनन्दवर्धनस्य । ११३. सु.को. १४१९। १.३. सु.व २४५९ । ४६०. सू.मु. २८-३ ४७ सुव. १३९. । ५४५. सू. मु. ८९.२९, शा.प. ३४१, सु. व. ३२२६ आनन्दवर्धनस्य। ११३. सु. को १४१९ । १०३. सु. व. २४५९. । ४६०. सू. मु. २८-३, सु. व. ४९३. भल्लटस्य। ३३७. शा. प. १९३६ सु. व. २६५४ । ८५. शा. प.५००।३१७ सु. व. १७३० भदन्तक्षेमवृद्धः। ३११. सु. व. ५८३ चीआकस्य । २९९. सु. व. ५८७.।२४०. सु. व. १२१५. । २३९. सु. व. १२०१। २५७. सु व. १२०६ हर्षदेवस्य । २१७.सू. मु. ४९-३।२४२. सु.व. १२२४. । ४५५. सु. व. ७८७ । ४६१. शा. प. ११५०, सु. व ७३८ । ४५६ सु. व. ७४४ ॥ Page #83 -------------------------------------------------------------------------- ________________ ६६ लक्ष्मणकृतः २५० ४०८ १५२ १०१ १८० २७७ २३३ ६४३ ३५२ १८१ ५१२ माधुर्य मृगशावाक्ष्या २६० मा भैष्ट नैते निस्त्रिशा मां प्राप्य दैवहतकं २६८ मायामात्रमिदं द्वैतमद्वैतं ५२३ मारयन्त्या जनं तस्या २०७ मालतीमुकुले भाति मासि मासि समा ज्योत्सना ६४६ मुखं ते पादपतिते ५०३ मुखेन चन्द्रकान्तेन २७५ मुखेनैकेन विध्यन्ति मुग्धे धानुष्कता मूढाः संयोगमिच्छन्ति २८३ मृगारिं वा मृगेन्द्रं वा मृगैाप्तं सदा ३१० मृदुनापि हि साध्यन्ते मृद्वङ्गी कठिनौ तन्वि ५०२ मेघोदरविनिर्मुक्ता ३२२ यतो यतः क्षिपत्यक्षि १९२ यत्पयोधरभारेषु मौक्तिकैः ५०५ यत्पराधीनयोः प्रेम ४८, २८७ यत्रात्मीयो जनो नास्ति यथा गतं भृङ्गः प्रम्लानं ३२९ यथा पल्लवपुष्पाद्या ४५२ यथा व्याघ्री हरेत्पुत्रान् ३८३ यदन्तस्तन्न जिह्वायां ३९२ यदहं सा च वामोरु० यद्भावि न तद्भावि यदा ते मोहकलिलं यदि नामास्य कायस्य यदि यत्रैव तत्रैव यदि सा चारुसर्वाङ्गी यदि स्मरामि तां तन्वी यदिह क्रियते कर्म यदीच्छसि वशीकर्तुम् यदेव रोचते मह्यं यदूरं यद्राध्यं यच्च यत्परवशं कर्म तत्तद्यत्नेन यद्यपि स्वच्छभावेन यद्यान्ति शरणं नार्यः यन्न भाति तदङ्गेषु यन्मृतो याति गुरुतां यस्य केशेषु जीमूताः यस्य विप्रियमन्विच्छेत् यस्यामृतकलाप्यास्ये यस्याम्बुकणिकाप्या. यातु नाशं समुद्रस्य यानि त्वत्प्रार्थनाखिन्नैः या निशा सर्वभूतानां यान्ति न्यायप्रवृत्तस्य या प्रकृत्यैव चपलानि ५७० १०८ ५२७ २७१ ३३० ५८२ २९४ ३४५ २६०. सु.व. १२१०. । ४३८. शा.प. ३९६४, सु.व. २२५८.। २६८. सु.व. १२२५ । २०७. सु. व. १४५६ शवृद्धेः । ५०३. सु व. १५९४ । २७५. स.मु. ५३-९७, सु. व. १२३६ । ६३. सु. व. ३७५. । ५००. सू. मु. ७४-१८, शा. प. ३६५४; सु. व. २०२५ । २८३. सु. व. १२४९ । ३३६. सु. व. २६९३ । ४८, २८७, सू.मु. ८८. १६, सु.व. १११२ वीरभटस्य । ५०५. सु.व. १५३५ ४५२. सु.व. ७८५ । ३९२. सु.व. २७७२ । २५० सु.व. ११९०. वाल्मीकेः । १०१ सु.व. १२३१ । २७७. सु.व. १२४१ । २३३. शा. प. ३४६२, सु. व. १२५१ । ३५२. शां.प. १४२६, सु.व. २६५२ । ६०६. स. क. १६७२ भाष्यकारस्य शा. प. १०७९, सु. व. ८५५ । ५७०. सु. व..१६४३ । १९८. शा. प. ३३४२ । २७१. सु.व. १२२९। ३३० शा.प. १४२८, सु. व. २७५९ । ६०९. सु.व. ८५६ । ६१०. सु.व. ८५७.। ५५१. सु.व. ३२२४. । Page #84 -------------------------------------------------------------------------- ________________ सूक्तिरत्नकोषः ६७ २४ 3 س mom m0000 ५६७ २४३ ३७ ४५० यामीति प्रियपृष्टाया: या श्रुता हृदि तापाय युक्ताहारविहारस्य येन केनचिदाच्छन्नो येन पाषाणखण्डस्य येनाक्षरसमाम्नायमधि येनैवाम्बरखण्डेन ये प्रातस्ते न मध्याह्ने येषां पुत्रा न विद्वांसो येषां प्राणिवधः क्रीडा योनौ कर्मणि बीजे च यो यत्पश्यति तन्नेत्रे यो यमर्थं प्रार्थयते रतसंमर्दविच्छिन्नो रत्नभित्तिषु संक्रान्त रत्नाकरः समुद्रोऽभूत् रवेरेवोदयः श्लाघ्यः रसनाग्रे त्रयो वेदाः रसनाग्रेषु नीचानां रागान्नितान्तरक्तेन राजन् तवासिपत्रस्य राजन् त्वमेव पातालम्० राजानमपि सेवन्ते राजेति नामतः कामम् रूपातिशयकर्तृणां प्रतिच्छब्दो २१८ लक्ष्मीकपोलकान्त. लक्ष्मीपयोधरोत्सेध० २९० ___ लक्ष्मीसम्पर्कतः सोऽयं २९८ लक्ष्मीः सुवर्णरूपाऽपि ४४९ लग्नः शिरसि शीतांशु २७१ लद्धितः कवयः स्थाने ४८८ लज्जावतः कुलीनस्य धनं ४०९ लतां पुष्पवन्तीं स्पृष्ट्वा ५१८ लवणं क्षिप्यते यत्र लिम्पतीव तमोऽङ्गानि लुब्धस्तब्धोऽनृजु मूर्खः २६५ लूनः खलीकृतः क्षुण्णः ३३९ वक्रतां बिभतो यस्य वत्स यन्न त्वयाधीत ६२९ वनानि दहतो वह्नः ४९४ वने प्रियमपश्यन्ती ५३४ वने रतिविरक्तस्य ४२९ वनिताचित्तचपला० वयसः परिणामेऽपि २२५ वरमुन्नतलागुलात् वराकः स कथं नाम १३६ वरं मौरजिकस्यापि वरमश्रीकता लोके १३१ वर्जयेत्कासवान् चौर्य २५९ वर्जयेद्विदलं शलो ४६८ ५७५ ५७५ ३५४ ३२५ ३०० ० ० No. ० " ० ६०१ ३७७ ४२३ २१८. सु. व. १०४२ । २७६. सु. व. १२२५ । ४४९. शा. प. १०९८ । २७१. सु.व. १२३०। ४८८. सु.को. १३३०। ३८५ सु.व. २४२३] २६५. सु.व. १२२२ । ३३९. शा. प. १४३६. सु. व. २६४५, ८९५१। ६२९. शा.प. ४०२३. दण्डिकवेः । ५३४. शा.प. ७३७, सु.व. ५४४ । २५९. सु.व. १२०९ । ५३३. स. क. २१५ गणाध्यक्षस्य, शा. प. २७८. । ६.४. सु. मु. ३२.२ प्रकाशवर्षस्य सु. व. ९२० प्रकाशवर्षस्य । ५६. शा. प. ३९६, सु. व. ३१७१ । ५६७. स. को ११२७।१३७. सू. मु. ६९.३. विक्रमादित्यस्य, शा. प. ३६०३ विक्रमादित्यमेण्ठयोः; सु. व. १८९० विक्रमादित्यस्य. । ६७. सु. व. ३७३ भगवद्वयास मुनेः। ६८. शा. प. ३६४ । ३७३. शा.प. ४८८, सु. व. २६८२ । ५७५ सु.व. १६४८ । ३२५. सु.व. १७२६ महामनुष्यकस्य । ३००. शा.प. ४९३ । ६०१ शा.प. ११३६, सुव. ५१९ जयवर्धनस्य । Page #85 -------------------------------------------------------------------------- ________________ ६८ लक्ष्मणकृतः २० م m वर्तते येन पातङ्गिः ६२४ शरावमनुकुर्वन्ति प्रीतयः ५९ वलिभिर्मुखमाक्रान्तं ५२५ शशैर्लीनं मृगैर्नष्ट वराहैः ३०९ वल्लभागमनानन्दनिर्भर ६५१ शीतमध्वा कदन्नानि ४२० ववाविवीवुवूवेवौ १०२ शिरसा धार्य माणोऽपि सोमः ६२३ वसतोऽतिशयप्रीत्या ५९५ शिरसा विभृता नित्यं १४७ वान्ति रात्रौ रतक्लान्त श्यामो नाम वरः १६२ वाहि वात यतः कान्ता २४९ श्रिय दिशतु वः शश्वत् विचरेदेकपाद्धर्मः १२२ श्रीमतो वृषभस्यास्तु विडम्बनैव पुंसि श्रीः ३९५ श्रोता यैनं भवेद्योगी ४३३ विद्यायां दुर्मदो येषां श्वः श्वः पापिष्ठदिवसा ६२२ विधायापूर्वपूर्णेन्दुम् २०२ षष्ठं किं न प्रोक्तं विना चक्र गुणोद्भार स एव पदविन्यासस्ता० विपक्षमखिलीकृत्य सखे समं प्रयातेषु समस्तेषु २६४ विरसोऽस्तु पयोराशि ६५२ सगजाकर सगजास्येन्दुनंदि विरहे मृगशावाक्ष्या २८२ स जयी यस्य मातङ्गा ३७१ विरोधात्तव शत्रूणां १४० सति प्रदीपे सत्यर्के २७३ विलोक्य सङ्गमे रागं सत्यमेव प्रयागोऽयं १६० विसंवादेन मनसः सत्यं ब्रूयात्प्रिय ब्रूयातू ३६२ विहारो मृगशावाक्ष्या २६४ सत्यं मनोरमाः कामोः वीरः स्मरो जयत्येक सद्यः प्रीतिकरो दाता वेश्यानामिव विद्यानां ५२१ स धूर्जटिजटाजूटो व्यायामः कफनाशाय ४२५ सन्ति श्वान इवासंख्या शतेषु जायते शरः ३४४ संनिधौ निधयस्तस्य शय्या प्रकल्पितैकत्र २१९ स पातु वो हरियन शरणं किं न प्रयातानि सप्ततानि न पूर्यन्ते ३५९ शरधुत्पन्नसंदेहाः ५८६ ६२४ सु.व. ५५१. भट्टनारायणस्य. । ५२५ शा प. ४१९, भर्तृहरेः, सु. व. ३२४३ । ६५१ सु.व. २०४२ ५९५ सु- व. ६४९ । ५६८ सु. व. १७९४ । २४९ सु. व. ११९०। १२२ सु.व. २४२९ । ३९५ सु.व. ४७६ । ९२ शा.प. ४९७। २०२ सु को, ३९७ श्रीहर्षदेवस्य, सू. मु. ५३-२८ श्रीहर्षस्य, सु. व. १५१३ श्रीहर्षदेवस्य । २४२ सु.व. १२४८ । १४० सु. व. २४७४ । ६३६. शा.प. ६५८६ सु. व. १८८७ पाणिनेः । २६४. सु.व. १२२० । ४०१. सु.मु. ९-१२ सु.ब.४७६.। ५८६ सु.व. १७९५ शकवृद्धः। ३०९. शा.प. ९०३। ४२. सु.व. ३१६९। ६२३ शा.प. ७५३, सु.व. ५५२। २६४. सु.व. १२२१.। २०३. सु व. १२३५.। १६६ सु.व. १३०८ सु. व. ३२६६। १२. सू.मु. २-२ शिवत्वामिनः, शा.प. १०१ सूरवर्मणः, सु.व. तक्षकस्य । ४०. सु.को १७९२ बाणस्य, शा.प. १५७ । ३५९. शा.प. १४५६ । م و س ه Page #86 -------------------------------------------------------------------------- ________________ ११४ १५ ८८ सूक्तिरस्नकोषः सभा वा न प्रवेष्टव्या सुभाषितेन गीतेन २८८ समस्तस्यापि रत्नस्य २१५ सुभ्रवोविभ्रमैः ४८७ समानेऽपि दरिद्रत्वे सुमन्त्रिते सुविक्रान्ते ३८९ समुद्रमिव राजानमाश्रिताः ३४१ सूक्तरत्नसुधासिन्धु सरस्वती स्थिता वक्त्रे १३८ सेन्द्रचापैः श्रिता मेघैः ३२७ स वः पातु शिवः शश्वत् सोऽव्याद्वो वामनो सर्व परवशं दुःखं सौकरं रूपमास्थाय हरिणा सर्वथापि त्वया राजन् ३७४ स्तनौ तुम्बीफलद्वन्द्व सर्वदा सर्वदोसीति स्तोतुमेककविं न सर्वराजकदुर्धर्षे ४३९ स्त्रीति नामातिमधुर २०३ सर्वाशुचिनिधानस्य १७० स्थाणुर्वा स्यादजो वा सर्वे क्षयान्ता निचयाः १६८ स्नेहेन भूतिदानेन ७२ सर्वे यत्र विनेतारः ३४७ स्पृशन्नपि गजो हन्ति ३४३ स शिवः पातु वो नित्यं स्पृष्ट्वापि मृतमाप्लुत्य १४८ स शिवः वो शिवं स्फटिकस्य गुणो योऽसौ ४४३ सह प्रयातं लोलाझ्या १९४ स्फुटमाचक्षते शब्दाः २५५ सहस्रशीर्षा पुरुषः स्फुरन्तः पिंगलाभासः सागसामिव केशानां स्वतो न कञ्चन गुरुः ३५१ सा दृष्टा यैनवा २३२ स्वप्ने चिदंशवैकल्यं १४२ साधु बाले बहिर्दू रम० स्वभावकठिनस्यास्य साध्वेव तद्विधावस्य ४५४ स्वयं स्वगुणविस्तारा सा पार्वतीत्यवितथं ४८५ स्वरित क्षत्रियदेवाय सा यौवनमदोन्मत्ता २४४ हन्त चिन्तामणिभ्रान्त्या सिंहिकासुतसंत्रस्तः ३०७ हन्तव्यपक्षे निक्षिप्ता सीतासमागमोत्कण्ठा हरेराहरूपस्य जीयात् २५ सुभाषितरसा स्वाद हसतीव बलाकाभिनृत्यतीव ३१४ ३९३. शा. प. १३४५, सु.व. २८२६ । २१५. सू.मु ५३-२२ । ३४१ सू.मु. १२३-५ भगवतो व्यासस्य । १३८ शा.प. १२१८, सरस्वतीकुटुम्बकस्य, सु व. २४५३ । १०८ सु को. १४२. वीर्यमित्रस्य; शा प. १२२१, सु.व. २४५२ । १७०. सुव. ३२८० ३४० शा प. १४६७ । ८८ शा. प. ४९४ । २३२ सु. को. ५००, स. क. ९६७, सू.मु. ४३-३, प्रभाकरदेवस्य, शा. प. ३३६८ प्रभाकरदेवस्य; सु. व. १२५४ शक्रदेवस्य । ५०१ सु. व. ७८. भल्लटस्य, सु. व. ७८६ भल्लजस्य । २४४ सु. व. १२१२ अमरुस्य। ३३२ सू.मु. ३-१, शा.प. १४३१ । ३२७ सु. व. १७२८ विशाखदेवस्य । २३ सु. व. ५९. विजयमाधवस्य । २०३. सु. व. १४४९ । ४८६. सु.व. २३१५ । ७२. सू.मु. ८-१७. शा.प ३७१।४४३ शा.प. ११०१, सु.व. ८९४ । २५५ सु.व ११९९ । ३१३ शा.प. ३८६४.सु.व. १७२१ । ७५. सु.मु. ६८-७ । ९३. शा.प. ५०१, सु.व २२५७। २७९.सु.व. १२४६ भदन्तकदम्बकस्य । ३१४. सु.व. १७२५। ४४४ २७९ Page #87 -------------------------------------------------------------------------- ________________ लक्ष्मणकृतः हस्तमाकृष्य यातोऽसि २२१ हे दारिद्रय नमस्तुभ्यं ५५४ हाराय गुणिने स्थानं १९९ हे हेमन्त स्मरिष्यामि ५८८ हारोऽयं हरिणाक्षीणां १८३ हृदयं कौस्तुभोद्भासि २६ हारो नारोपितः कण्ठे २३० हंस प्रयच्छ मे कान्तां ૨૪૭ २२१. सु.व. १०४१ । १९९. सु.को. ४३६ भोज्यदेवस्य, सू.मु. ५३. ५५, शा.प. ३३४०. । १८३. सु. को. ४७९ धर्मकोर्तेः । २३. स. क. ९०२ धर्मपालस्य, शा. प. ३४२९ वाल्मीकिमुनेः, सु.व. ११९२ । ५५४. शा.प. ४०२. । २६. सू.मु २.६१ कुमुदस्य, शा.प. ११९ कुमुदस्य । Page #88 -------------------------------------------------------------------------- ________________ संक्षेपसूची सुभाषितरत्नकोषः । सदुक्तिकर्णामृतम् । सूक्तिमुक्तावलिः। शार्कधरपद्धतिः। सुभाषितावलिः । महासुभाषितसंग्रहः । Page #89 -------------------------------------------------------------------------- ________________ Page #90 -------------------------------------------------------------------------- ________________ For Private & Personal use only