SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकता 53 पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । सर्वसङ्गनिवृत्तिर्वा विभूतिर्वातिविस्तरा ॥४ 54 कुसुमस्तबकस्येव, द्वयी वृत्तिर्मनस्विनः । मूनि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ५ [भर्तृहरि, सु. सं. ३४] 15 नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः । येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥ 56 लग्जावतः कुलीनस्य धनं याचितुमिच्छतः । कण्ठे पारावतस्येव वाकरोति गतागतम् ॥७ 57 भादौ तन्न्यो बृहन्मध्या विस्तारिण्यः पदे पदे । यायिन्यो न निवर्तिन्यः सतां मैयः सरित्समाः ॥८ 58 मन्दास्त्वां नोद्धरन्तीति मा महात्मन् विषीद तत् । गनानां पङ्कमग्नानां गजा एव धुरंधराः ॥९ 59 शरावमनुकुर्वन्ति प्रीतयः सर्वदेहिनाम् । अधोमुखमसाधूनां विपरीतं विपश्चिताम् ॥१. अथ खलः । 60 यस्यामृतकलाप्यास्ये दुर्मुखस्य न विषते । कथं प्रलापी पापीयान् स खलः खलु जीवति ॥१ 61 का खलेन सो स्पर्दा सज्जनस्यामिमानिनः । भाषणं भीषर्क साधोर्दूषणं यस्य भूषणम् ॥२ 62 निर्माय खलजिहाग्रं सर्वप्राणहरं नृणाम् । चकार किं वृथा शविषवहीन् प्रजापतिः॥३ 63 मुखेनैकेन विष्यन्ति पादमेकस्य कण्टकाः। दूगमुखसहस्रेण सर्वप्राणहराः खलाः ॥४ 64 खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । ___उपानमुखभङ्गो वा दूरतो वा विवर्जनम् ॥५ 65 जीवन्नपि न तत्कतुं शक्नोति सज्जनस्तथा । दुर्जनो यन्मृतः कुर्यात् मनुष्येभ्योऽहितं यथा ॥ 66 दुनरुभ्यमानानि वचांसि मधुराण्यपि । भकासकुसुमानीव संत्रासं जनयन्ति नः ॥७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy