SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६८ लक्ष्मणकृतः २० م m वर्तते येन पातङ्गिः ६२४ शरावमनुकुर्वन्ति प्रीतयः ५९ वलिभिर्मुखमाक्रान्तं ५२५ शशैर्लीनं मृगैर्नष्ट वराहैः ३०९ वल्लभागमनानन्दनिर्भर ६५१ शीतमध्वा कदन्नानि ४२० ववाविवीवुवूवेवौ १०२ शिरसा धार्य माणोऽपि सोमः ६२३ वसतोऽतिशयप्रीत्या ५९५ शिरसा विभृता नित्यं १४७ वान्ति रात्रौ रतक्लान्त श्यामो नाम वरः १६२ वाहि वात यतः कान्ता २४९ श्रिय दिशतु वः शश्वत् विचरेदेकपाद्धर्मः १२२ श्रीमतो वृषभस्यास्तु विडम्बनैव पुंसि श्रीः ३९५ श्रोता यैनं भवेद्योगी ४३३ विद्यायां दुर्मदो येषां श्वः श्वः पापिष्ठदिवसा ६२२ विधायापूर्वपूर्णेन्दुम् २०२ षष्ठं किं न प्रोक्तं विना चक्र गुणोद्भार स एव पदविन्यासस्ता० विपक्षमखिलीकृत्य सखे समं प्रयातेषु समस्तेषु २६४ विरसोऽस्तु पयोराशि ६५२ सगजाकर सगजास्येन्दुनंदि विरहे मृगशावाक्ष्या २८२ स जयी यस्य मातङ्गा ३७१ विरोधात्तव शत्रूणां १४० सति प्रदीपे सत्यर्के २७३ विलोक्य सङ्गमे रागं सत्यमेव प्रयागोऽयं १६० विसंवादेन मनसः सत्यं ब्रूयात्प्रिय ब्रूयातू ३६२ विहारो मृगशावाक्ष्या २६४ सत्यं मनोरमाः कामोः वीरः स्मरो जयत्येक सद्यः प्रीतिकरो दाता वेश्यानामिव विद्यानां ५२१ स धूर्जटिजटाजूटो व्यायामः कफनाशाय ४२५ सन्ति श्वान इवासंख्या शतेषु जायते शरः ३४४ संनिधौ निधयस्तस्य शय्या प्रकल्पितैकत्र २१९ स पातु वो हरियन शरणं किं न प्रयातानि सप्ततानि न पूर्यन्ते ३५९ शरधुत्पन्नसंदेहाः ५८६ ६२४ सु.व. ५५१. भट्टनारायणस्य. । ५२५ शा प. ४१९, भर्तृहरेः, सु. व. ३२४३ । ६५१ सु.व. २०४२ ५९५ सु- व. ६४९ । ५६८ सु. व. १७९४ । २४९ सु. व. ११९०। १२२ सु.व. २४२९ । ३९५ सु.व. ४७६ । ९२ शा.प. ४९७। २०२ सु को, ३९७ श्रीहर्षदेवस्य, सू. मु. ५३-२८ श्रीहर्षस्य, सु. व. १५१३ श्रीहर्षदेवस्य । २४२ सु.व. १२४८ । १४० सु. व. २४७४ । ६३६. शा.प. ६५८६ सु. व. १८८७ पाणिनेः । २६४. सु.व. १२२० । ४०१. सु.मु. ९-१२ सु.ब.४७६.। ५८६ सु.व. १७९५ शकवृद्धः। ३०९. शा.प. ९०३। ४२. सु.व. ३१६९। ६२३ शा.प. ७५३, सु.व. ५५२। २६४. सु.व. १२२१.। २०३. सु व. १२३५.। १६६ सु.व. १३०८ सु. व. ३२६६। १२. सू.मु. २-२ शिवत्वामिनः, शा.प. १०१ सूरवर्मणः, सु.व. तक्षकस्य । ४०. सु.को १७९२ बाणस्य, शा.प. १५७ । ३५९. शा.प. १४५६ । م و س ه Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy