SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः ६७ २४ 3 س mom m0000 ५६७ २४३ ३७ ४५० यामीति प्रियपृष्टाया: या श्रुता हृदि तापाय युक्ताहारविहारस्य येन केनचिदाच्छन्नो येन पाषाणखण्डस्य येनाक्षरसमाम्नायमधि येनैवाम्बरखण्डेन ये प्रातस्ते न मध्याह्ने येषां पुत्रा न विद्वांसो येषां प्राणिवधः क्रीडा योनौ कर्मणि बीजे च यो यत्पश्यति तन्नेत्रे यो यमर्थं प्रार्थयते रतसंमर्दविच्छिन्नो रत्नभित्तिषु संक्रान्त रत्नाकरः समुद्रोऽभूत् रवेरेवोदयः श्लाघ्यः रसनाग्रे त्रयो वेदाः रसनाग्रेषु नीचानां रागान्नितान्तरक्तेन राजन् तवासिपत्रस्य राजन् त्वमेव पातालम्० राजानमपि सेवन्ते राजेति नामतः कामम् रूपातिशयकर्तृणां प्रतिच्छब्दो २१८ लक्ष्मीकपोलकान्त. लक्ष्मीपयोधरोत्सेध० २९० ___ लक्ष्मीसम्पर्कतः सोऽयं २९८ लक्ष्मीः सुवर्णरूपाऽपि ४४९ लग्नः शिरसि शीतांशु २७१ लद्धितः कवयः स्थाने ४८८ लज्जावतः कुलीनस्य धनं ४०९ लतां पुष्पवन्तीं स्पृष्ट्वा ५१८ लवणं क्षिप्यते यत्र लिम्पतीव तमोऽङ्गानि लुब्धस्तब्धोऽनृजु मूर्खः २६५ लूनः खलीकृतः क्षुण्णः ३३९ वक्रतां बिभतो यस्य वत्स यन्न त्वयाधीत ६२९ वनानि दहतो वह्नः ४९४ वने प्रियमपश्यन्ती ५३४ वने रतिविरक्तस्य ४२९ वनिताचित्तचपला० वयसः परिणामेऽपि २२५ वरमुन्नतलागुलात् वराकः स कथं नाम १३६ वरं मौरजिकस्यापि वरमश्रीकता लोके १३१ वर्जयेत्कासवान् चौर्य २५९ वर्जयेद्विदलं शलो ४६८ ५७५ ५७५ ३५४ ३२५ ३०० ० ० No. ० " ० ६०१ ३७७ ४२३ २१८. सु. व. १०४२ । २७६. सु. व. १२२५ । ४४९. शा. प. १०९८ । २७१. सु.व. १२३०। ४८८. सु.को. १३३०। ३८५ सु.व. २४२३] २६५. सु.व. १२२२ । ३३९. शा. प. १४३६. सु. व. २६४५, ८९५१। ६२९. शा.प. ४०२३. दण्डिकवेः । ५३४. शा.प. ७३७, सु.व. ५४४ । २५९. सु.व. १२०९ । ५३३. स. क. २१५ गणाध्यक्षस्य, शा. प. २७८. । ६.४. सु. मु. ३२.२ प्रकाशवर्षस्य सु. व. ९२० प्रकाशवर्षस्य । ५६. शा. प. ३९६, सु. व. ३१७१ । ५६७. स. को ११२७।१३७. सू. मु. ६९.३. विक्रमादित्यस्य, शा. प. ३६०३ विक्रमादित्यमेण्ठयोः; सु. व. १८९० विक्रमादित्यस्य. । ६७. सु. व. ३७३ भगवद्वयास मुनेः। ६८. शा. प. ३६४ । ३७३. शा.प. ४८८, सु. व. २६८२ । ५७५ सु.व. १६४८ । ३२५. सु.व. १७२६ महामनुष्यकस्य । ३००. शा.प. ४९३ । ६०१ शा.प. ११३६, सुव. ५१९ जयवर्धनस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy