SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ११४ १५ ८८ सूक्तिरस्नकोषः सभा वा न प्रवेष्टव्या सुभाषितेन गीतेन २८८ समस्तस्यापि रत्नस्य २१५ सुभ्रवोविभ्रमैः ४८७ समानेऽपि दरिद्रत्वे सुमन्त्रिते सुविक्रान्ते ३८९ समुद्रमिव राजानमाश्रिताः ३४१ सूक्तरत्नसुधासिन्धु सरस्वती स्थिता वक्त्रे १३८ सेन्द्रचापैः श्रिता मेघैः ३२७ स वः पातु शिवः शश्वत् सोऽव्याद्वो वामनो सर्व परवशं दुःखं सौकरं रूपमास्थाय हरिणा सर्वथापि त्वया राजन् ३७४ स्तनौ तुम्बीफलद्वन्द्व सर्वदा सर्वदोसीति स्तोतुमेककविं न सर्वराजकदुर्धर्षे ४३९ स्त्रीति नामातिमधुर २०३ सर्वाशुचिनिधानस्य १७० स्थाणुर्वा स्यादजो वा सर्वे क्षयान्ता निचयाः १६८ स्नेहेन भूतिदानेन ७२ सर्वे यत्र विनेतारः ३४७ स्पृशन्नपि गजो हन्ति ३४३ स शिवः पातु वो नित्यं स्पृष्ट्वापि मृतमाप्लुत्य १४८ स शिवः वो शिवं स्फटिकस्य गुणो योऽसौ ४४३ सह प्रयातं लोलाझ्या १९४ स्फुटमाचक्षते शब्दाः २५५ सहस्रशीर्षा पुरुषः स्फुरन्तः पिंगलाभासः सागसामिव केशानां स्वतो न कञ्चन गुरुः ३५१ सा दृष्टा यैनवा २३२ स्वप्ने चिदंशवैकल्यं १४२ साधु बाले बहिर्दू रम० स्वभावकठिनस्यास्य साध्वेव तद्विधावस्य ४५४ स्वयं स्वगुणविस्तारा सा पार्वतीत्यवितथं ४८५ स्वरित क्षत्रियदेवाय सा यौवनमदोन्मत्ता २४४ हन्त चिन्तामणिभ्रान्त्या सिंहिकासुतसंत्रस्तः ३०७ हन्तव्यपक्षे निक्षिप्ता सीतासमागमोत्कण्ठा हरेराहरूपस्य जीयात् २५ सुभाषितरसा स्वाद हसतीव बलाकाभिनृत्यतीव ३१४ ३९३. शा. प. १३४५, सु.व. २८२६ । २१५. सू.मु ५३-२२ । ३४१ सू.मु. १२३-५ भगवतो व्यासस्य । १३८ शा.प. १२१८, सरस्वतीकुटुम्बकस्य, सु व. २४५३ । १०८ सु को. १४२. वीर्यमित्रस्य; शा प. १२२१, सु.व. २४५२ । १७०. सुव. ३२८० ३४० शा प. १४६७ । ८८ शा. प. ४९४ । २३२ सु. को. ५००, स. क. ९६७, सू.मु. ४३-३, प्रभाकरदेवस्य, शा. प. ३३६८ प्रभाकरदेवस्य; सु. व. १२५४ शक्रदेवस्य । ५०१ सु. व. ७८. भल्लटस्य, सु. व. ७८६ भल्लजस्य । २४४ सु. व. १२१२ अमरुस्य। ३३२ सू.मु. ३-१, शा.प. १४३१ । ३२७ सु. व. १७२८ विशाखदेवस्य । २३ सु. व. ५९. विजयमाधवस्य । २०३. सु. व. १४४९ । ४८६. सु.व. २३१५ । ७२. सू.मु. ८-१७. शा.प ३७१।४४३ शा.प. ११०१, सु.व. ८९४ । २५५ सु.व ११९९ । ३१३ शा.प. ३८६४.सु.व. १७२१ । ७५. सु.मु. ६८-७ । ९३. शा.प. ५०१, सु.व २२५७। २७९.सु.व. १२४६ भदन्तकदम्बकस्य । ३१४. सु.व. १७२५। ४४४ २७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy