SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सृक्तिरत्नकोषः अथ हरिः । 20 श्रियं दिशतु वः शश्वन्नाभ्यमम्भोरुहं हरेः । यस्मिन्नोङ्कारशङ्कारी विधिर्मधुकरायते ॥१ 21 स पातु वो हरियेन कुर्वता बलिबन्धनम् । आत्मानं वामनीकृत्य सुरा नीताः समुन्नतिम् ॥२ 22 जयन्ति नरसिंहस्य स्फुरन्नखशिखाः कराः । हरिणकोधकृष्टेन्दुकलाखण्डैरिवाङ्किताः ॥३ 23 सोऽव्याद्वी वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ।।४ 24 लक्ष्मीकपोलकान्तसंक्रान्तपत्रलतोज्जवलाः । दोर्द्वमाः पान्तु वः शौरर्धनच्छायासदाफलाः ॥५ 25 हरेर्वराहरूपस्य जीयात्तत्तुण्डमण्डलम् । यदंष्ट्राचन्द्रखण्डे भूलाञ्छनछविर्वरा ॥६ 26 हृदयं कौस्तुभोद्भासि विष्णोः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥७ 27 पान्तु वो जलदश्यामाः शाङ्गज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥८ अथ कविः । कवेः श्रीवामदेवस्य कामदेवस्य धन्विनः । वाणी च पंवबाणी च न लग्ना कस्य मानसे ॥१ 29 कवीन्द्राश्च करीन्द्राश्च मदमन्थरगामिनः । वने वा स्थातुमिच्छन्ति भवने वाऽवनीभृतः ॥२ 30 कवेः श्रीकालीदासस्य तस्य किं स्तुमहे वयम् । यस्य काव्यत्रयीं श्रुत्वा मर्योऽपि विबुधो भवेत् ॥३ 20 प. नोकारझङ्कारी । ख. न्नोङ्कारझङ्कारो । 21 प.प्रतौ 'नं वामनीकृ' इति लोकभागः नष्टः । 22 ख.प्रतौ २७तमलोकानन्तरं अयं श्लोकः वर्तते । 24 पप्रतौ ‘रैर्धनच्छायासदाफलाः इति लोकभागः नष्टः । 28. 'शारङ्गस्य ज्या प्रत्यञ्चा तस्य घातेन' इति प.प्रतौ टिप्पणी । 29 'पदन्यासगमनं' इति प.प्रतौं टिप्पणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy