SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १६ लक्ष्मणकृतः 172 पृथ्वीं पयोधिपर्यन्तां यः शास्त्ये के पुरीमिव । ए। मेवोदरं तस्याथैश्वर्य कि प्रशंससि ॥३१ 173 आभोगिनौ मण्डलिनी तत्क्षणोन्मुक्तकञ्चुको । वरमाशीविषो स्पृष्टो न तु तव्याः पयोधरौ ॥३२ 174 पितृमातृमयो बाल्ये यौवने वनितामयः , वार्द्धके संततिमयो मुग्धों नात्ममयः कचित् ॥३३ 175 अनादाविह संसारे दुर्वा रे मकरध्वजे । कूले च कामिनीमुळे विभवे का विकल्पना ॥३४ 176 कथं ते पातकपग नरा रात्रिषु शेरते । मरणान्तरिता येषां नरकेषु विपत्तयः ॥३५ 177 आपदा कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गों येनेष्टं तेन गम्यताम् ।।३५ 178 अस्थिस्थूणं स्रसास्यूतं मांसशोणितलेपनम् । कीर्ण मूत्रपुरीषाभ्यां भूतावासमिमं त्यज ||३७ 179 पूर्ववयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥३८ 180 यदि यत्रैव तत्रैव यथैव च तथैव च । रति त्वं चित्तं बध्नासि नासि दुःखस्य भाजनम् ॥३९ अथ स्त्रीप्रशंसा 181 यदेव रोचते मह्यं तदेव कुरुते प्रिया । इति वेत्ति न जानाति तत्प्रियं यत्करोति सा ॥१ 182 दयिताचाहुपाशस्य कुतोऽयमपरो विधिः । जोवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥२ 183 हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेऽयं के वयं स्मरकिंकरा ॥३ 172. 'रक्षयति' इति प प्रतौ टिप्पणी ।। 175. ख. 'विप्लवे का विकल्पना' । 176. प. 'मरणान्तरितो येषां ॥178. ख. 'नासास्यूतं' । 182. प. 'जीवत्यर्पितः । त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy